"हिन्दुदेवताः" इत्यस्य संस्करणे भेदः

(लघु) Bot: Migrating 19 interwiki links, now provided by Wikidata on d:q979507 (translate me)
No edit summary
पङ्क्तिः १८:
इन्द्रः, वरुणः, अग्निः इत्यादयः तृतीये गणे अन्तर्भवन्ति । एते दिक्पालकाः इत्यपि कथ्यन्ते । एते स्वस्य विशेषसामर्थ्येन एतानि महत्त्वभूतानि दायित्वानि निर्वोढुं नियोजिताः भवन्ति ।<br />
एतान् विहाय असङ्ख्याः ग्रामदेवताः भवन्ति । एते परिमितक्षेत्रव्याप्तिमन्तः भवन्ति ।
 
 
 
 
 
 
==देवताः==
त्रिमूर्ति
{| width=100%
|
*[[ब्रह्मा]]
*[[विष्‍णुः]]
*[[महेशः]]
|
वैदिक देवा:
*[[अग्‍निः]]
*[[इन्‍द्रः]]
*[[मित्रः]]
*[[सूर्यः]]
*[[वायुः]]
*[[वरुणः]]
*[[यमः]]
*[[कुबेरः]]
*[[सोमः]]
*[[कामः]]
*[[गायत्री]]
*[[अदितिः]]
*[[उषा]]
*[[सरस्‍वती देवी]]
|
[[विष्‍णु अवतार]]
*[[मत्‍स्‍यः]]
*[[कूर्मः]]
*[[वराहः]]
*[[नृसिंहः]]
*[[वामनः]]
*[[परशुरामः]]
*[[रामः]]
*[[कृष्‍णः]]
*[[बुद्घः]]
*[[कल्‍किः]]
|
अन्‍ये
*[[गणेशः]]
*[[पार्वती]]
*[[कार्त्तिकेयः]]
*[[हनुमान्]]
*[[शक्तिः]]
*[[देवी]]
*[[काली]]
*[[दुर्गा]]
*[[लक्ष्मीः]]
|}
 
 
 
 
 
==दृश्यताम्==
"https://sa.wikipedia.org/wiki/हिन्दुदेवताः" इत्यस्माद् प्रतिप्राप्तम्