"सर्वज्ञः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
==स्वभावः==
सर्वज्ञः(Sarvagna) व्यवहारे चतुरः विवेकी तथा आदर्श: पुरुषश्च आसीत् । सः यथास्तिथिं साक्षात् वदति स्म इति कारणतः मूलस्थानं ग्रामं च त्यक्त्त्वा अटनीयम् अभवत् । एतेन अटनेन सः जीवने बहून् विषयान् ज्ञातवान् । सत्पथे गच्छन् सः सर्वे अस्मदीयाः एव इति भावयति स्म । अतः सः अनुभववान् कविः जातः ।
==जन्म==
कवेः सर्वज्ञस्य जातिमतादिविषये किमपि वक्तुं न शक्यते । एतस्य जन्मनः ऊहाः सत्यार्हाः न इति वदन्ति । सः क्रि .श . १५६५तमे वर्षे जातः स्यात् इति ऊहा । आहत्य १६ शतके सः अजीवत् इति वक्तुं शक्यते ।
"https://sa.wikipedia.org/wiki/सर्वज्ञः" इत्यस्माद् प्रतिप्राप्तम्