"तिरुप्पूरमण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १९:
 
 
तिरुप्पूरमण्डलं (Tirupur District) (तमिऴ्: திருப்பூர்மாவட்டம்) भारतस्य तमिऴ्नाडुराज्यस्य मण्डलेषु अन्यतमम् । इदं मण्डलं २००८तमस्य[[२००८]] तमे वर्षे वर्षस्यअक्टोबर् अक्टोबरमासेमासे निर्मितम् । तमिऴ्नाडुराज्ये सम्यग्सम्यक् अभिवृद्धेषु मण्डलेषु तिरुप्पूरम् अन्यतमम् । अस्य मण्डलस्य केन्द्रस्थानं तिरुप्पूरपत्तनम् ।
तिरुप्पूरमण्डलं(तमिऴ्: திருப்பூர்மாவட்டம் आङ्ग्लम्: Tirupur District)
भारतस्य तमिऴ्नाडुराज्यस्य मण्डलेषु अन्यतमम् । इदं मण्डलं २००८तमस्य वर्षस्य अक्टोबरमासे निर्मितम् । तमिऴ्नाडुराज्ये सम्यग् अभिवृद्धेषु मण्डलेषु तिरुप्पूरम् अन्यतमम् । अस्य मण्डलस्य केन्द्रस्थानं तिरुप्पूरपत्तनम् ।
 
==इतिहासः==
तिरुप्पूरपत्तनं, परितः विद्यमानानि स्थालानि च संयोज्य तिरुप्पूरमण्डलं तमिऴ्नाडुराज्यस्य ३२तमं३२ मण्डलम्तमं मण्डलं अस्तिकोयम्पुत्तूरुकोयम्बत्तूरु मण्डलात्, ईरोडुमण्डलात् च कानिचन उपमण्डलानि योजयित्वा इदं मण्डलं २००८तमवर्षस्य[[२००८]] अक्टोबरमासेतमवर्षस्य अक्टोबर् मासे निर्मितम् । कोयम्पुत्तूरुमण्डलतःअविनाशि-कोयम्बत्तूरुमण्डलतः अविनाशि, तिरुप्पूर-, पल्लड-उडुमलपेटमण्डलानि, ईरोडुमण्डलतःधारापुर-ईरोडुमण्डलतः धारापुर, गाङ्गेयमण्डले तिरुपूरमण्डले योजितानि । मण्डलस्य निर्माणानन्तरं नूतनतया मडत्तुकुळमण्डलं निर्मितम् ।
 
==भौगोलिकम्==
तिरुप्पूरमण्डलं तमिऴ्नाडुराज्यस्य पश्चिमभागे पश्चिमघट्टप्रदेशानां सीमायांवर्ततेसीमायां वर्तते । अतः अत्रत्यः वायुगुणःअनुष्णाशीतःवायुगुणः अनुष्णाशीतःअस्यमण्डलस्यअस्य मण्डलस्य विस्तारः ५१६.१२ चतुरश्रकिलोमीटर् । अस्यमण्डलस्यअस्य मण्डलस्य पश्चिमे कोयम्पुत्तूरुमण्डलम्कोयम्बत्तूरुमण्डलम्, उत्तरेईरोडुमण्डलम्उत्तरे ईरोडुमण्डलं, पूर्वभागे करूरुमण्डलम्, आग्नेयदिशिआग्नेयदिशे दिण्डुक्कलमण्डलं च अस्ति । मण्डलस्य दक्षिणभागे केरलराज्यं वर्तते ।
पश्चिमघट्टानां प्रभावेण तिरुप्पूरमण्डलस्य दक्षिण-नैर्ऋत्यप्रान्तेषुदक्षिणनैर्ऋत्यप्रान्तेषु उत्तमावृष्टिःभवतिउत्तमावृष्टिः भवति । मण्डलस्य अन्ये भागाः पश्चिमघट्टानां वृष्टिच्छायायां सन्ति इति कारणेन अधिकावृष्टिः न भवति । किन्तु आह्लादकरः वायुगुणः आवर्षम् अनुभूयते । मण्डले प्रवहन्तीषु नदीषु नोय्यल्, अमरावती च प्रमुखे । कृषिकार्यस्य मुख्यंजलमूलम्मुख्यं जलमूलम् अमरावतीनदी एव । अमरावती-तिरुमूर्तिजलबन्धाभ्यां तिरुमूर्ति जलबन्धाभ्यां कृषिकार्यार्थं जलं वितीर्यते ।
 
==जनसंख्या==
[[२०११]] जनगणनानुगुणंतिरुप्पूरमण्डलस्यजनसंख्याजनगणनानुगुणं तिरुप्पूरमण्डलस्य जनसंख्या २,४७१,२२२ अस्ति । भारतस्य ६४० मण्डलेषुजनसंख्यादृष्ट्याअस्यमण्डलस्यमण्डलेषु १७६तमंजनसंख्यादृष्ट्या अस्य मण्डलस्य १७६ तमं स्थानम् । अत्रजनसान्द्रताप्रतिचतुरश्रकिलोमीटर्अत्र जनसान्द्रता प्रतिचतुरश्रकिलोमीटर् ४७६ (१,२३० प्रतिचतुरश्रमैल्) अस्ति । [[२००१-२०११]] दशकेजनसंख्यावृद्धिःदशके जनसंख्यावृद्धिः २९.६९% आसीत् । तिरुपूरमण्डलेपुं-स्त्रीअनुपातःतिरुप्पूरमण्डले पुं, स्त्री अनुपातः १०००:९८८, साक्षरताप्रमाणं च ७९.१% अस्ति ।
 
==उपमण्डलानि==
तिरुप्पूरमण्डले सप्त उपमण्डलानि सन्ति। तानि -
तिरुप्पूरमण्डलेसप्तउपमण्डलानिसन्ति
:१. तिरुप्पूरः
:२. अविनाशिः
Line ४३ ⟶ ४२:
 
==जीविवैविध्यम्==
तिरुप्पूरमण्डले इन्दिरागान्धीवन्यजीविधामइन्दिरागान्धी वन्यजीविधाम राष्ट्रोद्यानं च अस्ति । इदं नीलगिरिसंरक्षितारण्यस्यनीलगिरि संरक्षितारण्यस्य भागः ।
 
==वीक्षणीयस्थलानि==
===ऊत्तुकुळि सुब्रह्मण्यदेवालयःसुब्रह्मण्यस्वामि देवालयः===
अयं देवालयः तिरुप्पूरात् १५ किलोमीटर् दूरे अस्ति । प्रायः २०० वर्षेभ्यः प्राक् स्थानीयराजैः अत्र मुरुगस्य देवालयः निर्मितः । सम्प्रति, अस्मिन् मण्डले ऊत्तुकुळिदेवालयः जनप्रियं तीर्थक्षेत्रम् । अत्रत्यः देवः वेट्रिवेलायुधस्वामी, देवालयस्य नाम कैदमलैमुरुगदेवालयः । अस्य क्षेत्रस्य अयं विशेषः यत् अत्र रथोत्सवः गिरेः उपत्यकासु भवति ।
 
===काडुहनुमन्तरायस्वामि देवालयः===
===काडुहनुमन्तरायस्वामिदेवालयः===
तिरुप्पूरतः ४५ किलोमीटर् दूरे धारपुरपत्तने अयं देवालयः अस्ति । श्रीमन्मध्वाचार्यस्य परम्परायाः तृतीयव्यासरायस्वामिनातृतीयव्यासरायस्वामिनः अयं देवः प्रतिष्ठापितः । माध्वसमुदायस्य भक्तानां परमपवित्रेषु नवक्षेत्रेषु इदम् अन्यतमम् । अत्रत्यः आराध्यः वायुपुत्रः हनूमान् । अतः गर्भगृहस्य उपरि वायुसञ्चारार्थं गवाक्षः निर्मितः अस्ति । मण्डपस्य स्तम्भाः काष्ठेन निर्मिताः सन्ति । स्तम्भेषु उत्तमानि काष्ठशिल्पानि दृश्यन्ते ।
 
===शिवन्मलै देवालयः===
===शिवन्मलैदेवालयः===
कार्त्तिकेयस्य अयं देवालयः तिरुप्पूरतः २५ किलोमीटर् दूरे अस्ति । शिवन्मलै इत्याख्यस्य गिरेः उपरि देवालयः अस्ति । गिरिम् आरोढुं २०० सोपानानि सन्ति । श्रीवल्लीदेवसेनासमेतः सुब्रह्मण्यस्वामीसुब्रह्मण्यस्वामि अत्रत्यः आराध्यदेवः । अरुणगिरिनाथेन तिरुप्पुगऴ्ग्रन्थे अस्य स्थानस्य ‘पट्टियारि’ इति नाम्ना उल्लेखः दृश्यते ।
 
===शुक्रेश्वरदेवालयः===
Line ५९ ⟶ ५८:
 
===अविनाशिदेवालयः===
तिरुप्पूरपत्तनस्य समीपे विद्यमाने अस्मिन् पत्तने सुन्दरपाण्ड्येन निर्मितः शिवालयः अस्ति । कोङ्गुनाडुनः सप्तसु शिवस्थलेषु इदम् अन्यतमम् । अयं देवालयः ‘करुणैयात्ताळ् देवालयः’ इति ख्यातः । तिरुमलस्य तिरुमन्त्रे, अरुणगिरिनाथस्य तिरुप्पुगऴे, माणिक्कवाचकस्य तिरुवासगे च अस्य देवालयस्य उल्लेखः अस्ति । सप्तसु तेवारस्थलेषु इदम्इदं प्रथमम् । प्रसिद्धस्य शिवभक्तस्य सुन्दरमूर्तिनायनारस्य जीवनेन सम्बद्धम् इदं क्षेत्रम् । अस्य देवालयस्य रथः दक्षिणभारतस्य बृहत्तमेषु रथेषु द्वितीयं स्थानंद्वितीयस्थानं प्राप्नोति । चैत्रमासे अस्य देवालयस्य ब्रह्मोत्सवः वैभवेन आचर्यते ।
 
===अमरावतीजलबन्धः===
उडुमलपेटरः २५ किलोमीटर् दक्षिणे इन्दिरागान्धिवन्द्यमृगधाम्नि अमरावतीनगरे अयं जलबन्धः अस्ति । अत्र जलबन्धेन ९,.३१ चतुरश्रकिलोमीटर् विस्तृतः, ३३.५३ मीटर् गभीरः जलाशयः निर्मितः अस्ति । अस्य प्रमुखः उपयोगः कृषिकार्ये । अधुना ४ मेगावाट् विद्युदुत्पादकः स्थावरः अपि अत्र निर्मितः अस्ति । जलाशये मग्गर्- प्रभेदस्य बहवः मकराः वसन्ति । जलबन्धस्य समीपे उद्यानम् अपि अस्ति ।
 
===अमरावतीमकरोद्यानम्===
अमरावतीजलाशयं प्रति चिन्नार्-, तेन्नार्-, पाम्बार्-, नदीनां जलं प्रवहति । इदं दक्षिणभारतस्य बृहत्तमं नैसर्गिकं मकरसन्तानोत्पत्तिक्षेत्रम्मकरसन्तानोत्पत्ति क्षेत्रम् । मार्ष्- मकराः इति, पर्षियन्- मकराः इति च ख्याताः मग्गर्- प्रभेदस्य मकराः अत्र वसन्ति । एषां मकराणां बद्धसन्तानोत्पत्तिकेन्द्रम्बद्धसन्तानोत्पत्ति केन्द्रम् अपि अत्र आरब्धम् अस्ति ।
 
===तिरुमूर्तिजलबन्धः===
Line ७१ ⟶ ७०:
 
===पञ्चलिङ्गजलधारा===
तिरुमूर्तिजलबन्धस्यतिरुमूर्ति जलबन्धस्य समीपे विद्यमानस्य गिरेः पादे तिरुमूर्तिदेवालयःतिरुमूर्ति देवालयः अस्ति । तिरुमूर्तिदेवालयात्तिरुमूर्ति देवालयात् ३ किलोमीटर् दूरे पञ्चलिङ्गजलधारापञ्चलिङ्गजलधारः अस्ति । अत्र आवर्षं जलधाराजलधारः भवति ।
 
===इन्दिरागान्धिवन्यमृगधाम===
९५८ चतुरश्रकिलोमीटर् विस्तीर्णम् इदं वन्यमृगधाम पश्चिमघट्टप्रदेशे १४०० पादानाम् औन्नत्ये अस्ति । अस्य राष्ट्रोद्यानस्य ३८७ चतुरश्रकिलोमीटर् विस्तीर्णः भागः तिरुप्पूरमण्डले अस्ति । अमरावतीसंरक्षितारण्यम्अमरावती संरक्षितारण्यम्, आनैमलैवन्यजीविसंरक्षितारण्यंआनैमलैवन्यजीवि संरक्षितारण्यं च अस्मिन् भागे अस्ति । अत्र विविधप्रभेदानां गजाः, व्याघ्राः, भल्लूकाः, हरिणाः, वन्यश्वानाः, कण्टकमृगाः, चिक्रोडाः, शृगालाः, पक्षिणः च सन्ति ।
 
==बाह्यसम्पर्कतन्तुः==
{{commons category}}
{{-}}
 
{{Geographic location
|Centre = तिरुप्पूरमण्डलम्
|North = एरोड् मण्डलम्
|Northeast =
|East = [[करूर् मण्डलम्]]
|Southeast = दिन्डिगल् मण्डलम्
|South =
|Southwest = इदुक्किमण्डलम्, केरला
|West = [[कोयम्बत्तूरुमण्डलम्]]
|Northwest = [[कोयम्बत्तूरुमण्डलम्]]
}}
 
[[वर्गः:तमिळनाडुराज्यस्य मण्डलानि]]
"https://sa.wikipedia.org/wiki/तिरुप्पूरमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्