"त्रिभुवनदास पटेल" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४:
* वल्लभभायी पटेलवर्यस्य मारदर्शने तिभुवनदासः आनन्द-उपमण्डलस्य अभ्युदयार्थं विविधकार्याणि कृतवान् । ग्रामस्य अस्पृश्यबालकानां कृते शालामेकां निर्मातुं हरिजनसेवकसङ्घं आरब्धवान् । तेन द्वारा हरिजनानां शाला आरब्धा । बालेभ्यः पाठ्योपकरणानां-वस्त्राणां वितरणं कृतम् । तद्द्वारा हरिजनां आत्मविश्वासवर्धनाय साह्माजिकसमानताय च प्रयत्तवान् ।
 
* त्रिभुवनदासवर्येन स्थापितं 'देशबन्धु मुद्रणालयस्य' द्वारा संस्थाप्य उत्तमान् पुस्तकान् पत्रिकाञ्च मुद्रापितवान् ।
"https://sa.wikipedia.org/wiki/त्रिभुवनदास_पटेल" इत्यस्माद् प्रतिप्राप्तम्