"जिम्नास्टिक्स्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ६:
 
जिमनास्टिक्-व्यायामस्य अनेके प्रकाराः सन्ति । यथा-
* फिक्स्ड् बार
"फिक्स्ड् बार, समान्तर दो बार, पोमेल्ड हार्स, दो रिंग, लांग हार्स वाल्टस" - एते मुक्ताः उत्थितव्यायामाः पुरुषेभ्यः सन्ति । तथा एव महिलाभ्यः - समान्तर दो बार, भिन्न-भिन्न उन्नत बार, बेलेन्सिंग आन् बीम, लांग हार्स-प्रभृतयः । प्रतियोगितासु एतेषां स्वीकृत्या विश्वक्रीडोत्सवेषु भूयान् प्रचारो दृश्यते । क्रियावैशिष्ट्येन अधिकाङ्कलब्ध्या विजेतारो भवन्ति ।
* समान्तर दो बार
* पोमेल्ड हार्स
* दो रिंग
* लांग हार्स वाल्टस
"फिक्स्ड् बार, समान्तर दो बार, पोमेल्ड हार्स, दो रिंग, लांग हार्स वाल्टस" - एते मुक्ताः उत्थितव्यायामाः पुरुषेभ्यः सन्ति । तथा एव महिलाभ्यः - समान्तर दो बार, भिन्न-भिन्न उन्नत बार, बेलेन्सिंग आन् बीम, लांग हार्स-प्रभृतयः । प्रतियोगितासु एतेषां स्वीकृत्या विश्वक्रीडोत्सवेषु भूयान् प्रचारो दृश्यते । क्रियावैशिष्ट्येन अधिकाङ्कलब्ध्या विजेतारो भवन्ति ।
 
[[वर्गः:इतराः क्रीडाः]]
"https://sa.wikipedia.org/wiki/जिम्नास्टिक्स्" इत्यस्माद् प्रतिप्राप्तम्