"सत्यजित् राय" इत्यस्य संस्करणे भेदः

भारतीयचलचित्रक्षेत्रस्य बहुप्रतिभान्वितेष... नवीनं पृष्ठं निर्मितमस्ति
 
No edit summary
पङ्क्तिः १:
{{Infobox person
|bgcolour = silver
|name = Satyajit Ray
|image = SatyajitRay.jpg
|caption = A portrait of Satyajit Ray
|birth_date = {{Birth date|df=yes|1921|5|2}}
|birth_place = [[Calcutta]], [[Bengal Presidency]], [[British Raj|British India]]
|death_date = {{Death date and age|df=yes|1992|4|23|1921|5|2}}
|death_place = [[Kolkata]], [[West Bengal]], [[India]]
|occupation = [[Film director]],<br/>[[film producer|Producer]],<br/>[[Screenwriter]],<br/>[[Writer]],<br/>[[Music director]],<br/>[[Lyricist]]
|years_active = 1950–1992
|spouse = {{married|[[Bijoya Ray|Bijoya Das]] |1949|1992}}
| signature = Satyajit Ray Signature.jpg
| signature_alt = Satyajit Ray signature in English
| signature_size =
}}
भारतीयचलचित्रक्षेत्रस्य बहुप्रतिभान्वितेषु निदेशकेषु अन्यतमः सत्यजितराय्-महोदयः(Satyajit Ray) । [[भारतरत्नम्|भारतरत्नप्रशस्तिभाक्]] एषः सुप्रसिद्धः चलचित्रनिर्मापकः पत्रिकोद्यमिः बालकविः, चित्रकलाविदश्च । सत्यजितवर्यः द्विवारं प्रसिद्धम् अन्ताराष्ट्रिय आस्कर्-प्रशस्तिं प्राप्तवान् ।
==वैयक्तिकजीवनम्==
"https://sa.wikipedia.org/wiki/सत्यजित्_राय" इत्यस्माद् प्रतिप्राप्तम्