"सर्वपल्ली राधाकृष्णन्" इत्यस्य संस्करणे भेदः

(लघु) Bot: Migrating 1 interwiki links, now provided by Wikidata on d:q156349 (translate me)
No edit summary
पङ्क्तिः २८:
}}
 
'''सर्वपल्ली राधाकृष्णन्''' (Sarvepalli Radhakrishnan) (१८८८-१९७५) [[भारतम्|भारतवर्षस्य]] विख्यातः तत्त्वशास्त्रज्ञः गौरवान्वितः राजनीतिज्ञः च आसीत् । सः [[भारतम्|भारतस्य]] द्वितीयः राष्ट्रपति: आसीत्। सः [[भारतीयदर्शनशास्त्रम्|भारतीयदर्शनानां]] पाश्‍चात्‍यदर्शनानां च महान्‌ पण्‍डित: आसीत्‌ । सः अनेकानि वर्षाणि यावत् शिक्षकः सन् सः आदर्शशिक्षकः इति प्रसिद्धः आसीत् । अत एव भारतीया: तस्य जन्मदिनं शिक्षकाणां दिनमिति आचरन्तः शिक्षणक्षेत्रे तस्य सेवां स्मरन्तः तस्मै गौरवं समर्पयन्ति ।
 
== जननंजननम्, बाल्यंबाल्यम्, शिक्षणञ्च ==
'''सर्वपल्ली राधाकृष्णन्''' महोदयः दक्षिणभारतस्य [[तमिऴनाडुराज्यम्|तमिळनाडुराज्यस्य]] तिरुत्तणीनामके मण्डले [[१८८८]] तमस्य वर्षस्य सेप्टेम्बर्मासस्य पञ्चमे दिनाङ्के जनिम् अलभत । सर्वपल्ली इति तस्य कुलस्य नाम इति प्रतीयते।प्रतीयते । राधाकृष्णन् इति पितृभ्यां प्रेम्णा नामकरणं कृतम् आसीत्।आसीत् । तस्य पिता सर्वपल्ली वीरस्वामी, क्षेत्राधिपते: सकाशे दैनिकवेतनाश्रित: कर्मकरो भूत्वा कार्यं कुर्वन् पुत्रस्य सर्वविधश्रेयसे कारणीभूत: अभवत् । यदा पिता दैनिकवेतनम् एव अवलम्ब्य जीवन् कुटुम्बभरणार्थं अतिक्लेशम् अनुभवति स्म तदा एव अयं बाल: राधाकृष्ण: पठने उत्सुक: आसीत् । शिष्यवेतनेनैव प्राथमिकं तथा प्रौढशिक्षणं समाप्य मड्रास्(इदानीन्तनं चेन्नै) क्रिश्चियन् कलाशालायां तत्त्वज्ञानविषयम् आश्रित्य पदवीं स्नातकोत्तरपदवीं च सम्पादितवान् । स्नातकोत्तरपदव्यां तेन मण्डित: ”दि एथिक्स् आफ् वेदान्त” प्रबन्ध: तस्य जीवनदिशम् एव पर्यवर्तयत् । विंशतिवर्षीयस्य युवकस्य प्रतिभां, विभिन्नान् सिद्धांतान्, ज्ञानंज्ञानम्, वेदान्तविचारान् च समीक्ष्य 'भविष्ये एषः श्रेष्ठस्थानं प्राप्स्यति' इति तेषां कलाशालाया: अध्यापका: परस्परं वदन्ति स्म ।
 
==वृत्तिजीवनम्==
वेल्लूरुमध्ये वसनावसरे षोडशवर्षीयः युवा सः शिवकामम्मानामिकां कन्याम् ऊढ्वान्।ऊढ्वान् । [[१९०९]] तमे वत्सरे मद्रास्नगरे विद्यमानायां प्रेसिडेन्सी-कलाशालायां साहाय्यकोपन्यासकः सन् अभीप्सितां वृत्तिम् आरभत । तेन [[संस्कृतम्|संस्‍कृतभाषाया:]] [[हिन्दीभाषा|हिन्‍दीभाषाया:]] च अध्‍ययनं कृतम्‌ । [[भारतम्|भारतस्‍य]] प्राचीनासु भाषासु तस्य अभिरुचि: आसीत्‌ । भारतस्य [[हिन्दूधर्मः|सनातनहिन्दूधर्मस्य]] सारं, वेदोपनिषदः[[वेदः|वेदो]][[उपनिषदः|पनिषदः]], जैनतत्त्वज्ञानंजैनतत्त्वज्ञानम्, [[आदिशङ्कराचार्यः|शङ्कर]] -[[रामानुजाचार्यः|रामानुज]]- [[मध्वाचार्यः|मध्व]]-प्लेटो-प्लाटिनेस्-कान्त्-ब्र्याड्ले इति अनेकेषां महनीयानां तत्त्वं गाढतया अधीतवान् सः । सतताध्ययनेन कठिनपरिश्रमेण च क्रमश: सोपानानि आरोहन् अग्रे सरन् [[१९१८]] तमे वर्षे [[मैसूरुविश्वविद्यालयः|मैसूरुविश्वविद्यालयस्य]] तत्त्वज्ञानविभागस्य उपन्यासकत्वेन चितः अभवत्।अभवत् [[१९३१]] तमे वर्षे आन्ध्रविश्वविद्यालयस्य उपकुलपतित्वेन चित: राधाकृष्णन् पञ्चवर्षाणि यावत् स्वसेवावधौ आत्मानम् उत्तमप्रगतिनिष्ठः इति निरूपयन् तस्य विश्वविद्यालयस्य परिवर्तने प्रधानपात्रम् अवहत्। [[१९३९]] तमे वर्षे बनारस्-विश्वविद्यालयस्य कुलपतित्वेन चित: अभवत् । तत्रापि स्वानुभवस्य प्राबल्येन विश्वविद्यालयस्य सर्वविधाभिवृद्धौ परिश्रमं कृतवन्तं राधाकृष्णन्-महाभागं सर्वकारः [[१९४८]] तमे वर्षे विश्वविद्यालयशिक्षणायोगस्य मुख्यस्थरूपेण नियुक्तिम् अकरोत् । [[१९४९]] तमे वर्षे सोवियत्-रशिया-देशस्य राजदूतत्त्वेन नियुक्त: रधाकृष्णन् साल्टिन् सदृशमेधाविभि: समं स्वव्यक्तित्वम् अभ्यवर्धयत्।अभ्यवर्धयत् ।
 
==राजनैतिकक्षेत्रे प्रवेशः==
[[१९५२]] तमे वर्षे शिक्षक: एषः ऐदम्प्राथम्येन [[भारतम्|भारतस्य]] उपराष्ठ्रपतित्वेन नियुक्त: । राधाकृष्णन् राज्यसभायां संस्कृतश्लोकानाम् उद्धरणेन संसत्सदस्यान् आत्माभिमुखान् कर्तुं समर्थः भवति स्म।स्म । राधाकृष्णन्-महाभागस्य अपारसेवां परिगणय्य भारतसर्वकार:[[भारतसर्वकारः]] [[१९५४]] तमे वर्षे प्रतिष्ठितं भारतरत्नोपाधिं तस्मै प्रदाय तं सभाजयामास।सभाजयामास । अस्मिन् एव सन्दर्भे अमेरिकादेशे[[अमेरिका]]देशे राधाकृष्णम् उद्दिश्य लिखितस्य ”फिलासफि आफ् डा सर्वपल्ली राधाकृष्णन्”इति पुस्तकस्य विमोचनमभवत् । डा [[राजेन्द्रप्रसादः|राजेन्द्रप्रसादस्य]] पश्चात् [[१९६२]] तमे वर्षे भारतस्य द्वितीयराष्ठ्रपतित्वेन चित: राधाकृष्णन् स्वाधिकारावधौ देशस्य सर्वविधोन्नत्यै श्रमं व्यदधात् । अन्ताराष्ट्रियस्तरे अपि भारतस्य सम्बन्धं संवर्धयन् देशस्य आन्तरिककलहविषये अधिकं व्यवधानम् अयच्छन् 'देशस्य प्रगते: प्रवर्तकः' आसीत् इत्यत्र नास्ति सन्देहः। भारतीयशिक्षणक्षेत्राय सार्थकपरिधिंप्रदानेन शिक्षाक्षेत्रे तत्त्वज्ञाने देशस्य अभिवृद्ध्यर्थम् आत्मानं पूर्णतया समर्पयत् सः। भारतीयानां सवेर्षां चित्ते सर्वदा स्थानम् अवाप्नुवत्। एषः महान् शिक्षणतज्ञः अपि आसीत्। अत: एतस्य जन्मदिनं प्रतिवर्षं सप्टम्बरमासस्य पञ्चमे दिनाङ्के शिक्षकाणां दिनम् इति आचर्यते ।
 
== तस्य अनुपमं योगदानम् ==
देश-विदेशानां पत्रिकासु तेन लिखिताः स्वाध्ययनभूयिष्ठाः बहवः विचाराः प्रकशिताः अभवन् । "दि फिलासफि आफ् रवीन्द्रनाथ ठ्यागोर्" इत्येतत् तेन लिखितं प्रथमं पुस्तकम् । एषः [[तेलुगु|तेलगुभाषया]] राधाकृष्णय्य इति हस्ताङ्कनं करोति स्म । मैसूरुनगरे[[मैसूरु]]नगरे एतस्य नाम्ना कश्चन मार्ग: वर्तते । भारतस्य पत्रिकोद्यमक्षेत्रे प्रकाशमानः एषः अग्रे "जिनीन् मेनिफेस्टेषन् आफ् इण्डियन् स्पिरिट् एवं रीजन् आफ् इण्डियन् काण्टेम्पररि फिलासफि" इति पुस्तकम् अलिखत् । स्वपाण्डित्यप्रभावेण देशविदेशेष्वपि प्रख्यातिमलभत।प्रख्यातिमलभत । एतस्य तत्त्वज्ञानस्य प्रभया आकृष्ट: आक्सफर्ड् विश्वविद्यालय: 'धर्म: तथा नीतिशास्त्रम्'इति विषये उपन्यासं प्रदातुं तं समाह्वयत् । तदा स्वविचारं मण्डयन् एषः सप्तसागरमतीत्य अपि भारतस्य किर्तिध्वजमुदतोलयत्।किर्तिध्वजमुदतोलयत् । भारतीयानां स्वातन्त्र्यार्थमपि आन्दोलनं कुर्वन् भारतीयसनातनधर्मविषये तथा तत्त्वज्ञानस्य विषये तान् उदबोधयन् तान् पर्यवर्तयत्।पर्यवर्तयत् । [[१९६७]] तमे वर्षे राष्ट्र्पतिस्थानस्य अधिकारावधे: परिसमाप्त्यनन्तरं निवृत्तिजीवनं मड्रासनगरस्थे मैलापुरे विद्यमाने स्वनिवासे यापयन् आसीत् सः । [[१९७५]] तमवर्षस्य एप्रिल्- मासस्य १९ दिनाङ्के सः इहलोकयात्रां समाप्य परलोकं प्रातिष्ठत ।
 
==बाह्यानुबन्धः==
* [http://www.sarvepalli.com/dr-sarvepalli-radhakrishnan "The Legend of Dr. Sarvepalli Radhakrishnan"]
* [http://pib.nic.in/feature/feyr98/fe0898/f2808981.html "Dr. Sarvepalli Radhakrishnan- The philosopher president"], Press Information Bureau, Government of India
* [http://www.iep.utm.edu/radhakri/ "Sarvepalli Radhakrishnan (1888—1975)"] by Michael Hawley, ''Internet Encyclopedia of Philosophy''
*[http://www.saadigitalarchive.org/entity/s-radhakrishnan S. Radhakrishnan materials in the South Asian American Digital Archive (SAADA)]
 
{{भारतस्य राष्ट्रपतयः}}
"https://sa.wikipedia.org/wiki/सर्वपल्ली_राधाकृष्णन्" इत्यस्माद् प्रतिप्राप्तम्