"मलेरियारोगः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
[[चित्रम्:Anopheles stephensi.jpeg|thumb|200px]]
'''मलेरिया''' कश्चन [[रोगः|रोग]]विशेषः । एषः सांक्रामिकः [[रोगः]] भवति । प्लास्मोडियंजात्यासहितःप्लास्मोडियंजातीयः प्रोटोसोवन्-जीवाणुः अस्य रोगस्य कारणीभूतः जीवाणुः इति । पञ्चजातीयप्लास्मोडियं जीवाणवः मनुष्यस्य मलेरियारोगस्य कारणीभूताः भवन्ति इतिमलेरियामलेरियारोगस्य अधिकप्रमाणेनतीव्रतायाः पीडितःकारणीभूतः भवति चेत् प्लास्मोडियं फाल्सिपारम् जीवाणुः कारणीभूतः भवति । सामान्यतया एषः मरणान्तिकःमारणान्तिकः [[रोगः]] न । प्लास्मोडियं न्यूलेसिमक्याक् जीवाणुः मर्कटेषु मलेरिया आगन्तुंमलेरियारोगस्य कारणीभूतः भवति । एषः रोगः [[अमेरिका]]खण्डस्य केषुचित् प्रदेशेषु, एष्या, आफ्रिकादिषु उष्णवलयेषु प्रसरितःप्रसारितः अस्ति । प्रतिवर्षं सामान्यतया ३५०-५०० दशलक्षजनाः ऋग्णाःरुग्णाः भवन्ति इतिएकदशलक्षतःदशलक्षतः त्रीणिदशलक्षपर्यन्तंत्रिंशल्लक्षपर्यन्तं जनाः अनेन रोगेण मरणं प्राप्नुवन्ति । एतेषु अधिकाः [[आफ्रिकाखण्डः|आफ्रिकाखण्डस्य]] उपसहाराप्रान्तस्य जनाः । तत्रापि शिशवः मृताः इतिअधिकसङ्ख्याकाः । सामन्यतया अनाफिलिस् इति स्त्रीमशकः दशति चेत् एषःअनेन रोगःरोगेण आगच्छतिपीडिताः भवन्ति । अस्य रोगस्य कारणीभूताः एते मशकाः इति संशोधितम् अस्ति । रोगग्रस्तेषु [[मनुष्यः|मनुष्येषु]] अनिमियारक्ताल्पता (रक्तहीनताअनीमिया), श्वासोच्छ्वासे क्लेशः, (ट्याकिकार्डिया), हृदयस्पन्दनाधिक्यादिहृदयस्पन्दनाधिक्यम् विशिष्टाःइत्यादीनि रोगलक्षणाःविशिष्टानि रोगलक्षणानि भवन्ति । एतैः सह [[ज्वरः|ज्वर]], शैत्यादि-शैत्यादीनि लक्षणानि च दृश्यन्ते ।
 
==रोगलक्षणानि==
मलेरियारोगस्य कानिचन लक्षणानि सन्ति । तानि, [[ज्वरः]], कम्पनम्, (आर्थाल्जिया), सन्धिवेदना, रक्तहीनतारक्ताल्पता, अशक्तता, हिमोग्लोबिनूरिया इत्यादीनि । अस्य रोगस्य मख्ये लक्षणे वैव्याक्स्, ओवेले च । दिनद्वये एकवारं ४ तः ६ घण्टाः यावत् शीतज्वरादिकम् भवति । फाल्सिप्यारं ज्वरः प्रति ३६-४८ घाण्टासु एकवारम् आगच्छति । मलेरियारोगेण ज्ञापकः शक्तिःस्मरणशक्तिः न्यूना भवति । नरदोषः अपि भवति । अक्षिपटलम्मस्तिष्कमलेरियालक्षणम् अक्षिपटले श्वेतवर्णे भवति चेत् मस्तिष्कमलेरियालक्षणम् इतिभवतः । तीव्रमलेरिया फाल्सिप्यारं द्वारा उत्पद्यते । ६-१४ दिनानन्तरंदिनानन्तरम् अस्य लक्षणानि दृश्यन्ते । चिकित्सा न प्राप्यते चेत् मरणं भविष्यति । शिशवः एवं गर्भिणिस्त्रियःगर्भिणीस्त्रियः च अधिकतया पीडिताः सन्तिभवन्ति । मूत्रपिण्डयोः वैफल्यं दृश्यते अनेन रोगेण ।
 
{| class="wikitable"
"https://sa.wikipedia.org/wiki/मलेरियारोगः" इत्यस्माद् प्रतिप्राप्तम्