"अद्वैतवेदान्तः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ३३:
|-
! ग्रन्थनाम!! कर्ता !! कालः
|-
| ब्रह्मसूत्रम् || बादरायणः || ४०० क्रि.श
|-
| माण्डूक्योपनिषत्कारिका || गौडपादः || ६०० क्रि.श
|-
| भामती|| वाचस्पतिमिश्रः || ८५० क्रि.श
Line ४३ ⟶ ४७:
|-
| संक्षिपशारीरकम् || सर्वज्ञात्म || ८५० क्रि.श
|-
| खण्डनखण्डखाद्यम् || श्रीहर्षः || १२ शतकम्
|-
| पदार्थतत्वनिर्णयः || गङ्गापुरि भट्टारकः || १० उत ११ शतकम्
Line ४९ ⟶ ५५:
|-
| तत्त्वप्रदीपिका || चित्सुखः || १३ शतकम्
|-
 
| [[वेदान्तसारः]] || सदानन्दः || १५ शतकम्
|-
| सिद्धान्तलेशसङ्ग्रहः || अप्पय्यदीक्षितः || १६ शतकम्
|-
| अद्वैतसिद्धिः|| मधुसूधनसरस्वती || १६ शतकम्
|-
| वेदान्तपरिभाषा || धर्मराजाध्वरिः || १६ शतकम्
|-
| सिद्धान्तसिद्धाञ्जनम् || कृष्णानन्दः || १७ शतकम्
|-
| तत्त्वकौस्तुभम् || भट्टोजिदीक्षितः || १७ शतकम्
|-
| आभोगः || लक्ष्मीनृसिंहः || १७ शतकम्
|-
| अद्वैतब्रह्मसिद्धिः || सदानन्दः काश्मीरक || १८ शतकम्
|-
| स्वराज्यसिद्धिः || गङ्गाधरसरस्वतिः || १९ शतकम्
|}
"https://sa.wikipedia.org/wiki/अद्वैतवेदान्तः" इत्यस्माद् प्रतिप्राप्तम्