"द्वैतदर्शनम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
त्रिषु वेदान्तेषु '''माध्वसिद्धान्तः''' अन्यतमः अस्ति । अस्यद्वैतपदस्य भेदः इत्यर्थः । ।अस्य सिद्धान्तस्य प्रतिपादकः [[मध्वाचार्यः]] भवति। [[मध्वाचार्यः|मध्वाचार्यस्य]] अपरं नाम "पूर्णप्रज्ञः" इति।
एवमेव "आनन्दतीर्थः" इत्यपि प्रसिद्धिरस्य। यद्यपि जीवेश्वरयोः भेदं सांख्याः, नैय्यायिकाः, वैशेषिकाः, जैमिनीयादयः अङ्गीकुर्वन्ति। तथापि अस्य सिद्धान्तस्यैव द्वैतदर्शनमिति नाम प्रसिद्धम् अस्ति। अस्मिन्न दर्शने परमात्म, जीवात्म, जडस्यच परस्परं भेदं निरूपितम् अस्ति।अस्ति । अस्य मतस्य “ब्रह्मसम्प्रदायः” इत्यपि व्यवहारो अस्ति।
==सारः==
अस्य सिद्धान्तस्य सारः (प्रमेयसारः) एकस्मिन् श्लोके निरूपितम् अस्ति । तद्यथा,<br>
:'''श्रीमन्मध्वमते हरिः परतरः सत्यं जगत् तत्त्वतो'''
::'''भिन्ना जीवगणा हरेरनुचरा नीचोच्चभावङ्गताः ।'''
:'''मुक्तिः नैजसुखानुभूतिरमला भक्तिश्च तत्साधनम्,'''
::'''ह्यक्षादि त्रितयं प्रमाणमखिलाम्नायैकवेद्यो हरिः ॥'''
 
*श्रीमन्नारयणः सर्वोत्तमः ।
*जगतः पारमार्थिकसत्यत्वम् अङ्गीक्रियते।
*जीवब्रह्मणोः भेदः ।
*जीवाः नारायणस्य दासाः।
*जीवषु परस्परतारतम्यता ।
*जीवात्मनः स्वरूपानन्दप्राप्तिः एव मुक्तिः ।
*निर्मलभक्तिः एव मुक्तेः मुख्यः उपायः ।
*प्रत्यक्षम्, अनुमानम्, अगमं प्रमाणानि ।
*नारायणः केवलवेदगम्यः ।
==प्रमाणम्==
अस्मिन् दर्शने द्वे प्रमाणे वर्तेते। प्रथमं केवलप्रमाणम्, अपरं अनुप्रमाणम् इति। मध्वदर्शनानुसारं यथार्थमेव प्रमाणं भवति। यथार्थो नाम तद्वति तत्प्रकारकोऽनुभवः यथार्थः। रजते इदं रजतम् इति ज्ञानम्।
"https://sa.wikipedia.org/wiki/द्वैतदर्शनम्" इत्यस्माद् प्रतिप्राप्तम्