"द्वैतदर्शनम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
त्रिषु वेदान्तेषु '''माध्वसिद्धान्तः''' अन्यतमः अस्ति । द्वैतपदस्य भेदः इत्यर्थः । अस्य मतस्य “ब्रह्मसम्प्रदायः” इत्यपि व्यवहारो अस्ति । अस्य सिद्धान्तस्य प्रतिपादकः [[मध्वाचार्यः]] भवति।भवति । [[मध्वाचार्यः|मध्वाचार्यस्य]] अपरं नाम "पूर्णप्रज्ञः" इति।इति । एवमेव "आनन्दतीर्थः" इत्यपि प्रसिद्धिरस्य।प्रसिद्धिरस्य । यद्यपि जीवेश्वरयोः भेदं [[साङ्ख्यदर्शनम्|सांख्याः]], [[न्यायदर्शनम्|नैय्यायिकाः]], [[वैशेषिकदर्शनम्|वैशेषिकाः]], जैमिनीयादयः[[मीमांसा|जैमिनी]]यादयः अङ्गीकुर्वन्ति अङ्गीकुर्वन्ति। तथापि अस्य सिद्धान्तस्यैव द्वैतदर्शनमिति नाम प्रसिद्धम् अस्ति।अस्ति । अस्मिन्न दर्शने परमात्म, जीवात्म, जडस्यच परस्परं भेदं निरूपितम् अस्ति । स्वतन्त्रास्वतन्त्रेति द्वे तत्त्वे वर्तेते । तयोः तत्त्वयोः निरूपणे एव रतम् इदं शास्त्रम् । अतः अस्यैव दर्शनस्य द्वैतदर्शनम् इति विचक्षणाः अभिप्रयन्ति । तत्त्वप्रतिपादकः श्लोकः,<br>
:'''स्वतन्त्रमस्वतन्त्रं च द्विविधं तत्त्वमिष्यते ।'''
::'''स्वतन्त्रो भगवान् विष्णुः भावाभावौ द्विधेतरत् ॥''' <ref> तत्त्वसंख्यानम्, श्लोकसंख्या-१ </ref>
 
==दर्शनविकासः==
[[वेदः|वेदाः]] चत्वाराः । रुग्वेदः[[ऋग्वेदः]], [[यजुर्वेदः]], [[सामवेदः]], [[अथर्ववेदः|अथर्वश्च]] । एतेषु चतुर्षु संहितासु तत्र तत्र विद्यमानान् [[विष्णुः|विष्णोः]] सम्बन्धित उल्लेखान् , जगतः सत्यत्त्व उल्लेखान् च उद्धृत्य प्रधानतया विचारितम् अस्मिन् दर्शने । उपनिषद्ब्राह्मणारण्यकेषु अपि उल्लेखाः उपलभ्यन्ते । एतेषु सर्वेषु पञ्चभेदानां विषये स्पष्टोल्लेखाः लभ्यन्ते पञ्चभेदान् प्रतिपाद्यन्ते च इति द्वैतिनां दर्शनिकानाम् अभिप्रायः। वेद-पञ्चरात्राणां आधारेण परब्रह्म नारायणः, वासुदेवः, सङ्कर्षणः, प्रद्युम्नः, अनिरुद्धादीनि रूपाणि सृष्टिस्थितिलयादिकं कुर्वन्ति इति प्रतिपादितम् अस्मिन् दर्शने । [[भागवतपुराणम्|भागवतपुराणे]] निरूपितो [[धर्मः]] एव द्वैतदर्शनस्य सारभूतः । पञ्चरात्रागमे उक्ताः उल्लेखाः प्रमाणीभूताः । अस्य कर्ता नारायणस्य अवतारभूतः इति । अत्र प्रमाणानि अपि दत्तानि, <br />
:'''महिदासाभिदो जज्ञ इतरायास्तपोबलात् ।'''
::'''साक्षात् स भगवान् विष्णुः यस्तन्त्रं वैष्णवं व्यधात् ॥'''
:'''त्रृतीयमृषिसर्गं नै देवर्षित्वमुपेत्य सः ।'''
::'''तन्त्रं सात्त्वतमाचष्ट नैष्कर्म्यं कर्मणां यतः ॥'''<ref> भागवतमहापुराणम् </ref>
एवं पुराणानि इतिहासाश्च वेदार्थान् एव प्रतिपादयनि । '''श्रुतेरिवार्थं स्मृतिरन्वगच्छत्''' <ref> रघुवंशमहाकाव्यम् </ref> इत्यादीनि वाक्यानि अपि अनुमोदयन्ति । अतः [[पुराणानि|पुराणादीनि]] दर्शनविकासकानि भवन्ति । पुराणादीनि निश्चितसिद्धान्तान् निरूपयन्ति । प्रमाणश्लोकः विद्यते । तद्यथा, <br>
:'''यथार्थवचनानां च मोहार्थानां च संशयम् ।'''
::'''अपनेतुं हि भगवान् ब्रह्मसूत्रमचीक्लृपत् ॥'''
''':तस्मात् सूत्रार्थमागृह्य कर्तव्यः सर्वनिर्णयः ।'''
अस्मिन् दर्शने [[मोक्षः|मोक्षे]] जीवेभ्यः साम्यता नास्ति । जीवेश्वरयोः स्वामिभृत्यभावः अस्ति । "दासोऽहं" इति कृतभावोपासनेन मोक्षेऽपि दासस्वामि भावः एव आगच्छति । जीवब्रह्मणोः शरीरशरीरिभावः, नियम्य नियामकभावः च अस्ति । सात्विकसात्विकः, राजसराजसः, तामसादि भेदेन त्रिविदाः जीवाः । एतेषु सात्विकेभ्यः जीवेभ्यः एव [[मोक्षः]] । राजसेभ्यः नित्यनरकः। तामसेभ्यः अन्धन्तमरूपनित्यनरकस्य प्राप्तिः भवति ।
 
==इतिहासः==
अस्य द्वैतदर्शनस्य प्रवर्तकः श्रीमध्वाचार्यःश्री[[मध्वाचार्यः]][[वेदः|श्रुति]]-[[स्मृतयः|स्मृति]]-[[इतिहासः|इतिहास]]-[[पुराणानि|पुराण]]-[[उपनिषदः|उपनिषत्]]-[[भगवद्गीता|गीतासु]] विद्यमानान् द्वैतमतस्थापनार्थम् अनुकूलान् अंशान् परिगृह्य युक्त्या एतेषां याथार्थ्यं च निर्धार्य [[मध्वाचार्यः]] द्वैतदर्शनस्थापनम् कृतवान् । अस्यानन्तरं टिकाचार्यः इत्येव प्रसिद्धः श्रीजयतीर्थःश्री[[जयतीर्थः]] मध्वाचार्येण रचितेभ्यः ग्रन्थेभ्यः व्याख्यानम् अकरोत् । टिकाचार्यः स्वतन्त्रतया अपि ग्रन्थान् रचितवान् अस्ति । श्रीव्यासतीर्थःश्री[[व्यासतीर्थः]] स्वद्वैतदर्शनस्य महतीं प्रपञ्चितवान् अस्ति । [[वादिराजः]] स्वप्रौढभाषया, उत्तमदृष्टान्तैः च द्वैतदर्शनस्य माहात्म्यं निरूपितवान् अस्ति । विजयेन्द्रः नैकान् वादग्रन्थान् रचितवान् अस्ति । [[राघवेन्द्रस्वामी|राघवेन्द्रतीर्थः]], [[रघूत्तमतीर्थः]], [[विजयध्वजतीर्थः]], [[सुधीन्द्रतीर्थः]], [[सत्यधर्मतीर्थः]], [[रघुनाथतीर्थः]], [[जगन्नाथतीर्थः]], [[सुमतीन्द्रतीर्थः]], [[यादवार्यतीर्थः]], [[बिदरहळ्ळि श्रीनिवासाचार्यः]] च नैके यतयः गृहस्थाः च द्वैतदर्शनस्य विफुलसेवां कृतवन्तः । श्रीमद्ध्वाचार्यःश्री[[मध्वाचार्यः]] (क्रि.श. [[१२३८]] तः [[१३१७]]) द्वैतदर्शनस्य प्रवर्तकः । अस्य कालात् पूर्वमपि द्वैतदर्शनम् आसीत् । नैके यतयः पालिताः इति । मध्वाचार्या अच्युतप्रेक्षतीर्थः सान्यासदीक्षां दत्तवान् । अस्य पुरुषोत्तमतीर्थः इत्यपि नाम अस्ति । एषः [[अद्वैतवेदान्तः|अद्वैतदर्शनस्य]] निष्ठः आसीत् । दीक्षायाः अनन्तरं गुरुः प्रप्रथमतया '''विमुक्तात्मेन''' रचतं '''इष्टसिद्धिनामकं''' ग्रन्थं प्रवचनाय सूचितवान् मध्वाचार्याय सूचितवान् आसीत् । अनेन ज्ञायते यत् द्वैतदर्शनस्य साम्प्रदायिकग्रन्थः नासीत् इति । अस्य दर्शनस्य सथापने [[वेदव्यासः|वेदव्यासस्यैव]] प्रेरणा, सः एव मम गुरुः च इत्यपि [[मध्वाचार्यः]] स्वयमेव उक्तवान् अस्ति।अस्ति ।
 
==मध्वसिद्धान्तस्य वैशिष्ट्यम्==
अन्यसिद्धान्तेषु तुलनात्मकतया मध्वसिद्धान्तस्य अध्ययने कृते मध्वसिद्धान्तेन अङ्गीकृताः प्रमेयविषयाः एव मध्वसिद्धान्तस्य वैसिष्ट्यं ज्ञायते।तेबोधयन्ति । ते च प्रमेयविशेषाः तावत् -भेदः,तारतम्यज्ञानं, हरिसर्वोत्तमत्वं, स्वतप्रामाण्यं, जगत्सत्यत्वं, नैजसुखानुबूतिरेव मुक्तिः, भक्त्या एव मुक्तिः, प्रत्यक्षादित्रित्रयं प्रमाणं ।<br>
भेदः -मध्वसिद्धान्ते तावत् पञ्चविधः भेदः अङ्गीकृतः।तेअङ्गीकृतः। ते च ईश्वर-जीवभेदः,ईश्वर-जडभेदः,जीव-जीवभेदः,जड-जडभेदः,जीव-जडभेदः। एतादृशभेदश्च धर्मिस्वरूपः, न अतिरिक्तपदार्थः इति तु मध्वसिद्धान्तः।
स्वतप्रामाण्यंस्वतप्रामाण्यम् - यस्य ज्ञानं येन इन्द्रियेण जायते तद्गतप्रामाण्यमपि तेनैव इन्द्रियेण ज्ञायते।ज्ञायते । इति वचयनानुसारेण प्रामाण्यस्य परतस्त्वं नाङ्गीक्रीयते।नाङ्गीक्रीयते । <br>
मुक्तिः -मुक्तिस्तावत् चतुर्विधं सारुप्यं,सायुज्यं,सामिप्यं इति। एतद् चतुर्विधम् च स्वरूपानन्दानुर्भाव रूप एव। किन्तु मोक्षे अपि तारतम्यम् भगवन्नियामकत्वम् अस्त्येव।
 
==मध्वाचार्यस्य ग्रन्थाः==
मध्वाचार्यस्य प्रणीताः सप्तत्रिंशत् (३७) ग्रन्थाः अधो निर्दिष्टाः
* [[अनुव्याख्यानम्]] (Anu Vyakhyana)
* [[न्यायविवरणम्]] (Nyaya Vivarana)
* [[अणुभाष्यम्]] (Anu Bhashya)
 
===उपनिषद् भाष्यग्रन्थाः ===
Line ४३ ⟶ ४९:
== प्रकरणग्रन्थाः ==
 
* [[प्रमाणलक्षणम्]] (Pramānalaksanam)
* [[कथालक्षणम्]] (Katha Lakshana)
* [[उपाधिखण्डनम्]] (Upadhi Khandana)
* [[प्रपञ्चमिथ्यात्वानुमानखण्डनम्]] (Prapancha Mithyatva-anumana Khandana)
* [[मायावादखण्डनम्]] (Mayavada Khandana)
* [[तत्त्वसङ्ख्यानम्]] (Tattva Samkhyana)
* [[तत्त्वविवेकः]] (Tattva Viveka)
* [[तत्त्वोद्योतः]] (Tattvoddyota)
* [[विष्णुतत्त्वविनिर्णयः]] (Vishnu Tattva Vinirnaya)
* [[कर्मनिर्णयः]] (Karma Nirnaya)
 
===माहाभारतसम्बद्धम्===
 
* [[महाभारततात्पर्यनिर्णयः]] <ref>[http://web.archive.org/web/20091027143213/http://geocities.com/mahabharata_tatparya_nirnaya/pointers/mbtnpandurangi1.htm Mahabharata Tatparya Nirnaya]</ref>
* [[भारतनिर्णयः]] उत [[यमकभारतम्]] (Yamaka Bharata)
 
===पुराणसम्बद्धम्===
 
* [[भागवततात्पर्यनिर्णयः]] (Bhagavata Tatparya Nirnaya)
 
== स्तोत्रसम्बद्धम् ==
Line ७० ⟶ ७६:
===आचारसम्बद्धम्===
 
* [[कृष्णामृतमहार्णवः]] (Krishnamruta Maharnava) <ref>[http://www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/1_sanskr/4_rellit/vaisn/mdhvkmou.htm Krishnamruta Maharnava]</ref>
* [[सदाचारस्मृतिः]] (Sadachara Smruti)
* [[तन्त्रसारसङ्ग्रहः]] (Tantra Sara Sangraha)
* [[यतिप्रणवकल्पः]] (Yati Pranava Kalpa)
* [[जयन्तीनिर्णयः]] (Jayanti Nirnaya)
 
=== अन्यानानि ===
 
* [[कन्दुकस्तुतिः]] (Kanduka Stuti)
* [[न्यासपद्धतिः]] (Nyasapaddhati)
* [[तिथिनिर्णयः]] (Tithinirnaya)
Line १०३ ⟶ १०९:
अस्मिन् दर्शने द्वे प्रमाणे वर्तेते। प्रथमं केवलप्रमाणम्, अपरं अनुप्रमाणम् इति। मध्वदर्शनानुसारं यथार्थमेव प्रमाणं भवति। यथार्थो नाम तद्वति तत्प्रकारकोऽनुभवः यथार्थः। रजते इदं रजतम् इति ज्ञानम्।
===केवलप्रमाणम्===
यथार्थानुभवः एव केवलप्रमाणं भवति।भवति । केवलप्रमाणम् "ईश्वरज्ञानम्", "लक्ष्मीज्ञानम्", "योगिज्ञानम्", "अयोगिज्ञानम्" इति केवलप्रमाणं चतुर्विधम्।चतुर्विधम् । सर्वविषयक ईश्वरस्वरूपमेव ईश्वरज्ञानमिति व्यवहारः। ईश्वरोनाम लक्ष्मीपतिः [[नारायणः|श्रीमन्नारायणः]]। ईश्वरस्य क्रियागुणौ पूर्णतया नभवतः चेदपि तयोः विद्यमानयोः विशेषांशैः मिलितः चित् प्रकृतेः ज्ञानमेव लक्ष्मीज्ञानमिति।लक्ष्मीज्ञानमिति । ब्रह्मदेवस्य, ब्रह्मपदव्याय समर्थः यः(ऋजुयोगिः) योगिः तस्य, तत्विकातात्विक योगीणाञ्च ज्ञानम् एव यिगिज्ञानं भवति।भवति । मुक्तियोग्यानाम्, नित्यसांसारिकाणाम्, तमोयोग्यानाञ्च जीविनां ज्ञानमेव अयोगिज्ञानं भवति।भवति ।
===अनुप्रमाणम्===
अनुप्रमाणानि [[प्रत्यक्षम्]], [[अनुमानम्]], [[आगमम्|आगमादीनि]] भवन्ति।
*प्रत्यक्षम्- दोषरहितेन्द्रियसन्निकर्षज्ञानम् प्रत्यक्षम्। अस्मिन् आत्मस्वरूपेन्द्रियम् तथा प्राकृतेन्द्रियमिति प्रकारद्वयम्।प्रकारद्वयम् । अज्ञानिजीवस्य इन्द्रियाणि प्राकृतेन्द्रियाणि। ते च प्रकृतेः परिणामरूपम् महत्-अहंकारतत्वानां पंचभूतानाम् संलग्नेन नेत्रादिप्राकृतेन्द्रियाणि भवन्ति ।तदतिरिक्ता। तदतिरिक्ता आत्मस्वरूपा साक्षी स्वरूपेन्द्रियः इति कथ्यते ।सुखादि। सुखादि जीवधर्माः,अविद्या [[मनः ]], [[कालः]], [[दिक्]], ज्ञानस्य प्रामाण्यादीन् साक्षी एव गृह्यते ।स्वरूपेन्द्रियमपि। स्वरूपेन्द्रियमपि घ्राणादिभेदेनषड्विधं सत् लिंगदेहस्थसूक्ष्मषडिन्द्रियैः स्थूलशरीरस्थस्थूलेन्द्रियैः मिश्रं तिष्टति । इदम् अबादितम् ज्ञानं भवति। एदमेव आत्मस्वरूपसाक्षिज्ञानं भवति।
*अनुमानम्- दोषरहितः युक्तिरेव अनुमानं भवति।भवति । अनुमानं त्रिविधं भवति।भवति । कार्यानुमानम्, कारणानुमानम्, अकार्यकारणानुमानमिति।
*आगमम्- निर्दोषः [[शब्दः]] आगमं प्रमाणं भवति। तच्च द्विविधं पौरुषेयागमं,अपौरुषेयागमं चेति ।अपौरुषेयागमम् तावत् वेदाः।[[वेदः|वेदाः]]। पौरुषेयागमास्तावत् इतिहासपुराणादीनि।
 
==पदार्थः==
Line १४७ ⟶ १५३:
 
==कर्म==
अस्मिन् दर्शने त्रीणि कर्माणि भवन्ति। विहित, निषिद्ध, उदासीनेति त्रीणि कर्माणि। विहितकर्म पुनः द्विविधम्, काम्यं तथा अकाम्यमिति। फलापेक्षेण कर्म क्रियते तत् काम्यकर्म इति।इति । देवम् उद्दिष्य कर्म क्रियते तत् अकाम्यकर्म भवति।भवति । ब्रह्मादि देवानां सर्वेषां काम्याकाम्यकर्मणि भवतः। जीवेषु निषिद्धकर्म अधिकतया भवति।भवति । चलनादीनि उदासीनकर्म इति व्यवहारः।
==सामान्यम्==
सामान्यं द्विविधम्। एकं जातिः अपरम् उपाधिः इति। गोत्वम्, मनुष्यत्वम् इत्याद्याः जातयः भवन्ति। सर्वज्ञत्वम्, वाच्यत्वम्, प्रमेयत्वादिकम् उपाधयः भवन्ति। सामन्यं नित्यमनित्यम् इति द्विधा। जीवत्वादीनि नित्यम् भवति। मनुष्यत्वम्, गोत्वमादीनि अनित्यसामान्याम् भवति।
Line १६६ ⟶ १७२:
==अभावः==
अभावः चतुर्धा विभक्तः अस्ति। प्रागभावः, प्रध्वंसाभावः, अन्योन्याभावः, अत्यन्ताभावश्चेति। "प्रागभावोनाम" घटोत्पत्तेः पूर्वस्थितिः(घटप्रागभावः)। घटस्य नाशानन्तरस्थितिः "प्रध्वंसाभावः"। घटः पटो न इति तु "अन्योन्याभावः" भवति। शशविषाणः "अत्यन्ताभावः" भवति।
==मध्वसिद्धान्तस्य वैशिष्ट्यम्==
अन्यसिद्धान्तेषु तुलनात्मकतया मध्वसिद्धान्तस्य अध्ययने कृते मध्वसिद्धान्तेन अङ्गीकृताः प्रमेयविषयाः एव मध्वसिद्धान्तस्य वैसिष्ट्यं ज्ञायते।ते च प्रमेयविशेषाः तावत् -
भेदः,तारतम्यज्ञानं, हरिसर्वोत्तमत्वं, स्वतप्रामाण्यं, जगत्सत्यत्वं, नैजसुखानुबूतिरेव मुक्तिः, भक्त्या एव मुक्तिः, प्रत्यक्षादित्रित्रयं प्रमाणं ।
भेदः -मध्वसिद्धान्ते तावत् पञ्चविधः भेदः अङ्गीकृतः।ते च ईश्वर-जीवभेदः,ईश्वर-जडभेदः,जीव-जीवभेदः,जड-जडभेदः,जीव-जडभेदः। एतादृशभेदश्च धर्मिस्वरूपः, न अतिरिक्तपदार्थः इति तु मध्वसिद्धान्तः।
स्वतप्रामाण्यं - यस्य ज्ञानं येन इन्द्रियेण जायते तद्गतप्रामाण्यमपि तेनैव इन्द्रियेण ज्ञायते। इति वचयनानुसारेण प्रामाण्यस्य परतस्त्वं नाङ्गीक्रीयते।
मुक्तिः -मुक्तिस्तावत् चतुर्विधं सारुप्यं,सायुज्यं,सामिप्यं इति। एतद् चतुर्विधम् च स्वरूपानन्दानुर्भाव रूप एव। किन्तु मोक्षे अपि तारतम्यम् भगवन्नियामकत्वम् अस्त्येव।
 
 
==मुख्यविषयाः==
*भेदः
*विष्णोः सर्वोत्तमत्वम्
*अन्यथाख्यातिः
*भक्तिः
 
 
"https://sa.wikipedia.org/wiki/द्वैतदर्शनम्" इत्यस्माद् प्रतिप्राप्तम्