"गडचिरोलीमण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ८२:
 
==उपमण्डलानि==
प्रशासकीय करणेन अस्मिन् मण्डले षड्विभागा: कृता: । प्रत्येक्स्मिन् विभागे उपमण्डलद्वयम् समाविष्टे स्त: ।
 
तानि - गडचिरोली, वडसा, अहेरी, चार्मोशी, एटापल्ली, कुरखेडा । मण्डले ४६७ ग्रामप्रशासनानि सन्ति । अस्मिन् त्रीणि विधानसभाक्षेत्राणि,एकं लोकसभाक्षेत्रम् च अस्ति । मण्डले नगरद्वयं - गडचिरोली , देसाईगंज ,तत्र नगरपालिके स्त: ।
अस्मिन् मण्डले द्वादशाद्वादश उपमण्डलानि सन्ति । तानि-
 
१ [[चामोर्शी]]
Line १०९ ⟶ ११०:
१२ [[मुलचेरा]]
 
== प्राकृतिकविशेषा: ==
* गोदावरी नदी पश्चिमाभिमुखा प्रवहति । गोदवरी नद्या: दक्षिणपार्श्वे इदम् मण्डलम् , नाम मण्डलस्य सीमावर्तीभागे गोदावरी नदी प्रवहति । अस्या: उपनद्यौ - वैनगङगा वर्धा च । तथा च दीना नदी अपि तत्रैव ।
*
 
==बाह्यसम्पर्कतन्तुः==
"https://sa.wikipedia.org/wiki/गडचिरोलीमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्