"गोन्दियामण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ७६:
== जनसङ्ख्या ==
 
२०११ जनगणनानुगुणम्जनगणनानुगुणं गोन्दियामण्डलस्य जनसङ्ख्या १३,२२,५०७ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते २५३ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २५३ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १०.१४% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९९९ अस्ति । अत्र साक्षरता ८४.९५% अस्ति । गोन्दियामण्डलस्य ८२.९२% जनसङ्ख्या ग्रामिणभागे निवसति ।
== उपमण्डलानि ==
 
पङ्क्तिः ९७:
८ [[देवरी]]
मण्डलमिदं भागद्वये विभाजितम्, ते - देवरी, गोन्दिया । अस्मिन् ९५४ ग्रामा:, नगरद्वयं - तिरोडा, गोन्दिया ।
== प्रशासनम् ==
 
अस्मिन् मण्डले ८ पञ्चायतसमितय: सन्ति । ५५६ ग्रामपञ्चायतसमितय: नगरपरिषद्द्वयम् कार्यरता: ।
 
Line १११ ⟶ ११३:
* पद्मपुर - गोन्दियाउपमण्डलत: ३० कि.मी. दूरं । भवभूते: जन्मस्थानम् ।
* नाग्रा - गोन्दियाउपमण्डलत: ५ कि.मी. दूरं । पुरातत्त्व-उत्खननम् जातम् । शिवमन्दिरं १५तमशतकस्य ।
* [[नागझिरा वनम्]]- प्रेक्षणीय प्राणिअभयारण्य: ।
 
==बाह्यसम्पर्कतन्तुः==
 
"https://sa.wikipedia.org/wiki/गोन्दियामण्डलम्" इत्यस्माद् प्रतिप्राप्तम्