"रायगडमण्डलम्(महाराष्ट्रम्)" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ७८:
==जनसङ्ख्या==
 
२००१२०११ जनगणनानुगुणम् रायगढमण्डलस्य जनसङ्ख्या २२२६,०७३४,२००-पुरुषा:११,१७,६२८,९२९ अस्तिमहिला: १३,४४,३४५ । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मितेप्रति च.कि.मी. ३०८३६८ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ३०८३६८ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १९.३६% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९५५ अस्ति । अत्र साक्षरता ६०.४ % अस्ति ।
 
== उपमण्डलानि ==
पङ्क्तिः ८५:
 
१ 'अलिबाग'
[[अलिबाग]]
[[पेण]]
[[मुरूड]]
२ 'पनवेल'
[[पनवेल]]
[[कर्जत]]
[[खालापूर]]
[[उरण]]
३ 'माणगाव'
[[माणगाव]]
[[सुधागड]]
[[रोहा]]
[[तळा]]
४ 'महाड'
[[महाड]]
[[श्रीवर्धन]]
[[म्हसळा]]
[[पोलादपूर]]
 
 
पङ्क्तिः १०९:
 
== वीक्षणीयस्थलानि ==
 
अस्मिन् मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति ।
पङ्क्तिः १२७:
- एलिफन्टा-गह्वरा:
- कनकेश्वरमन्दिरम्
* माथेरान् इति एकं गिरिधामम् ।
 
"https://sa.wikipedia.org/wiki/रायगडमण्डलम्(महाराष्ट्रम्)" इत्यस्माद् प्रतिप्राप्तम्