"नाशिकमण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ७१:
[[Image:Shri Gondeshwar Temple 04.JPG|right|300px]]
 
'''नाशिकमण्डलम्''' (Nashik district) [[महाराष्ट्र]]राज्ये स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रं [[नाशिक]] इति नगरम् | मण्डलमिदम् ऐतिहासिकदृष्ट्या महत्वपूर्णम् । यतोहि राम-सीता-लक्ष्मणानाम् १४ वर्षीय वनवासस्य मुख्यस्थानम् नाशिक आसीत् इति मन्यते । अस्मिन्नेव स्थाने शूर्पणखाया: प्रसङ्ग: अभवत् अत: अस्य नाम नाशिक इति कथ्यते ।
 
== भौगोलिकम् ==
पङ्क्तिः ११०:
 
 
अस्मिन् मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति
 
* [[त्र्यम्बकेश्वरः|त्र्यम्बकेश्वर ज्योतिर्लिङ्गम्]] - कुम्भमेला (प्रति १२ वर्षानन्तरं)
"https://sa.wikipedia.org/wiki/नाशिकमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्