"गडचिरोलीमण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ६८:
 
'''गडचिरोलीमण्डलं''' (Gadchiroli district) [[महाराष्ट्र]]राज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रं [[गडचिरोली]] इति नगरम् ।
गडचिरोलीमण्डलं निबिडारण्येन व्यापृतम्, आदिवासिबहुसङ्ख्यं च अस्ति । कीचकवेणु(bamboo)वृक्षाणां तथा च, 'तेन्दू।तेन्दू'-पर्णानां कृते इदं प्रसिद्धम् । सद्य: नक्षलवादप्रभावितक्षेत्रम्'नक्षलवाद'प्रभावितक्षेत्रम् इत्यपि अस्य मण्डलस्य कुप्रसिद्धि: जाता ।
 
==भौगोलिकम्==
पङ्क्तिः ८८:
अस्मिन् मण्डले द्वादश उपमण्डलानि सन्ति । तानि-
 
[[चामोर्शी]]
 
[[अहेरी]]
 
[[आरमोरी]]
 
[[सिरोञ्चा]]
 
[[एटापल्ली]]
 
६ [[गडचिरोली]]
 
[[कोरची]]
 
[[कुरखेडा]]
 
[[धानोरा]]
 
१० [[देसाईगञ्ज (वडसा)]]
 
११ [[भामरागड]]
 
१२ [[मुलचेरा]]
 
== प्राकृतिकविशेषा: ==
 
* '[[गोदावरीनदी|गोदावरी]]'नदी पश्चिमाभिमुखा प्रवहति । [[गोदावरीनदी|गोदावरीनद्या:]] दक्षिणपार्श्वे इदं मण्डलम् अस्ति । अस्या: उपनद्यौ-'वैनगङ्गा, [[वर्धामण्डलम्|वर्धा]] च । दीना नदी अपि गडचिरोलीमण्डले प्रवहति ।
* पूर्वेतरभागेषु वनव्यापृतभूभाग: अस्ति । धानोरा, एटापल्ली, अहेरी, सिरोञ्चा इत्येतानि उपमण्डलानि वनै: व्यापृतानि सन्ति ।
* भामरागड, टिपागड, पलसगड, सुरजागड इत्येतेषु उपमण्डलेषु लघुगिरय: सन्ति ।
"https://sa.wikipedia.org/wiki/गडचिरोलीमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्