"नैनितालमण्डलम्" इत्यस्य संस्करणे भेदः

(लघु) clean up, replaced: मण्डलम् → जनपदम् (5) using AWB
(लघु)No edit summary
पङ्क्तिः १:
{{Infobox settlement
| name =नैनितालजनपदम् नैनितालमण्डलम्
| native_name = नैनितालजनपदम्Nainital District
| other_name = नैनिताल जिला
| native_name_lang = hi
| other_namesettlement_type = '''Lake district of =India'''
| nicknameimage_skyline = Nainital_lake_nehal.jpg =
| image_alt = नैनितालमण्डलम्
| settlement_type = जनपदम्
| image_caption = '''नैनितालतडागस्य मनोरञ्जकं दृश्यम्'''
| image_skyline = Nainital Lake, April, 2009.JPG
| image_altimage_map = Uttarakhand locator map.svg
| image_caption = नैनितालसरोवरम्
| pushpin_map = India Uttarakhand
| pushpin_label_position = right
| pushpin_map_alt =
| pushpin_map_caption = Location in Uttarakhand, India
| latd = 29.38
| latm =
| lats =
| latNS = N
| longd = 79.45
| longm =
| longs =
| longEW = E
| coordinates_display = inline,title
| subdivision_type = देशः
| subdivision_name = {{flag|भारतम्}}
| subdivision_type1 = [[States and territories of India|राज्यम्]]
| subdivision_name1 = [[उत्तराखण्डराज्यम्]]
| subdivision_type2 = विभागः
| subdivision_name2 = [[कुमांवविभागः]]
| established_title = <!-- Established -->
| established_datesubdivision_type = देशः
| founder subdivision_name = {{flag|India}}
| named_for subdivision_type1 = राज्यम्
| subdivision_name1 = [[उत्तराखण्डः]]
| seat_type =केन्द्रम्
| subdivision_type2 = विभागःउपमण्डलानि
| seat = नैनिताल्
| subdivision_name2 = नैनिताल, रामनगर, कलधौगी, हरिद्वार, धारी, लालकौन, कोस्य कुतौली, बेटलघाट
| government_type =
| governing_body subdivision_type3 = विस्तारः
| subdivision_name3 = ३,८६० च.कि.मी.
| unit_pref = Metric
| subdivision_type4 = जनसङ्ख्या(२०११)
| area_footnotes =
| area_rank subdivision_name4 = ९,५४,६०५
| timezone1 = [[Indian Standard Time|भारतीयमानसमयः(IST]])
| area_total_km2 = 3860
| elevation_footnotesutc_offset1 = +५:३०
| blank_name_sec2 = लिङ्गानुपातः
| elevation_m =
| blank_info_sec2 = पु.-५०%, स्त्री.-४९%
| population_total = 762909
| population_as_ofblank2_name = साक्षरता
| population_rank blank2_info = ८३.८८%
| demographics_type1blank3_name = भाषाः
| population_density_km2 = 198
| blank3_info = कुमाँउनी, [[हिन्दी]], [[आङ्ग्लभाषा|आङ्ग्लं]] च
| population_demonym =
| population_footnoteswebsite =
| demographics_type1 = भाषाः
| demographics1_title1 = अधिकृताः
| demographics1_info1 = [[हिन्दी]]
| timezone1 = [[Indian Standard Time|IST]]
| utc_offset1 = +5:30
| postal_code_type = <!-- [[Postal Index Number|पिन्]] -->
| postal_code =
| registration_plate =
| website = {{URL|nainital.nic.in}}
| footnotes =
}}
'''नैनितालमण्डलम्''' ({{lang-hi|नैनिताल जिला}}, {{lang-en|Nainital District}}) [[उत्तराखण्ड]]राज्यस्य [[कुमांवविभागः|कुमांवविभागे]] स्थितं कञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति [[नैनिताल]] इति नगरम् । नैनितालमण्डलम् मन्दिर-पर्यटन-तडाग-प्राकृतिकदृश्यादिभ्यः प्रख्यातमस्ति । आङ्ग्लकालीनप्रासादाः अपि वीक्षणीयाः सन्ति अत्र । प्रसिद्धं [[हरिद्वार]]-नगरम् अस्मिन् मण्डले स्थितमस्ति ।
 
== भौगोलिकम् ==
 
नैनितालमण्डलस्य विस्तारः ३,८६० च.कि.मी.-मितः । [[उत्तराखण्ड]]राज्यस्य दक्षिणभागे इदं मण्डलमस्ति । अस्योत्तरदिशि [[अल्मोडामण्डलम्|अल्मोडामण्डलं]], पूर्वदिशि [[चम्पावतमण्डलम्|चम्पावतमण्डलं]], दक्षिणदिशि [[उधमसिङ्गनगरमण्डलम्|उधमसिङ्गनगरमण्डलं], पश्चिमदिशि [[पौरीगढवालमण्डलम्|पौरीगढवालमण्डलं]] च अस्ति । अस्मिन् मण्डले सप्त नद्यः प्रवहन्ति । ताः यथा - [[कोसी]], [[गोमती (उत्तराखण्डः)|गोमती]], [[रामगङ्गा]], [[सवन्नाह]], [[सोनानदी]], [[मण्डल]], [[पलैन]] ।
 
== जनसङ्ख्या ==
 
[[चित्रम्:Nainital nehal.png|left|250px|]]
नैनितालमण्डलस्य जनसङ्ख्या(२०११) ९,५४,६०५ अस्ति । अत्र ४,९३,६६६ पुरुषाः, ४,६०८,९३९ स्त्रियः, १,२४,२७२ बालकाः (६५,३३७ बालकाः, ५८,९३५ बालिकाः च) सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते २२५ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २२५ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २५.१३% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९३४ अस्ति । अत्र साक्षरता ८३.८८% अस्ति । अत्र लिङ्गानुगुणं साक्षरतानुपातः पुं - ८३.८८% स्त्री - ७८.३६% अस्ति ।
 
 
== उपमण्डलानि ==
 
अस्मिन् मण्डले अष्ट उपमण्डलानि सन्ति । तानि- १ नैनिताल २ रामनगर ३ कलधौगी ४ हरिद्वार ५ धारी ६ लालकौन ७ कोस्य कुतौली ८ बेटलघाट ।
 
== वीक्षणीयस्थलानि ==
 
=== भीमताल ===
 
[[नैनिताल]]-नगरात् द्वाविंशतिः (२२) कि.मी. दूरे स्थितः एषः नैनितालमण्डलस्य बृहत्तमः तडागः अस्ति । [[महाभारत]]स्य प्रख्यातपात्रस्य [[भीम]]सेनस्य नाम्ना अस्य तडागस्य नाम भीमताल इति । तडागस्य केन्द्रे लघुद्वीपः अस्ति । तं द्वीपं प्राप्तुं नावा गन्तव्यं भवति । तत्र सुन्दरं मत्स्यगृहमस्ति । नैनितालतडागस्य सदृशं भीमतालतडागे सम्मर्दः (Crowd) तु न भवति, परन्तु तडागस्थाः हंसाः अतिथीनां मनोञ्जनं सम्यक् कुर्वन्ति । जनाः कथयन्ति यत्, सम्मर्दस्य (crowd) अभादेव तडागस्य सौन्दर्यं, स्वच्छता च संरक्षितास्ति । भीमेश्वरनामकं [[शिव]]मन्दिरमपि स्थितमस्ति भीमतालतडागस्य तीरे ।
=== सातताल (सप्ततडागः) ===
 
सप्त तडागानां समूहः अस्ति अस्मिन् स्थले, अतः अस्य नाम सातताल इति । प्रकृतिः तु सर्वदा पवित्रा, निर्दोषा एव भवति । मनुष्यः स्वस्वार्थपूर्त्यर्थं प्रकृत्याः कार्ये विघ्नम् उत्पादयति । अतः माता प्रकृतिः स्वमनुष्यरूपिणः बालकान् बोधयति यत्, “मम रक्षणं करोतु, भवतः रक्षणं स्वयमेव भविष्यती”ति । अस्य स्थलस्य रमणीयता सन्मनुष्यस्य मनसि एतादृशान् भावान् एव उत्पादयति । अत्र सप्त तडागाः सन्ति तेषां नामानि सन्ति । यथा – पन्नाताल, नलदमयन्तीताल, पूर्णताल, रामताल, सीताताल, लक्षमणताल, सुखताल ।
 
=== [[हरिद्वारम्]] ===
 
[[गङ्गोत्री]], [[यमुनोत्री]], [[बदरीनाथः]], [[केदारनाथ]]श्च एतच्चतुर्धाम्नां द्वारत्वात् अस्य नगरस्य नाम [[हरिद्वार|हरिद्वारं]], [[हरिद्वार|हरद्वारं]] वा । हिन्दूधर्मस्य सप्तमोक्षदानगरीसु [[हरिद्वार]]-नगरी अन्यतमा । [[पुराण|पुराणे]] उक्तम् –
[[भारतम्|भारतदेशे]] किञ्चन राज्यम् अस्ति [[उत्तराखण्डराज्यम्]]। अस्मिन् राज्ये विद्यमानं किञ्चन जनपदम् अस्ति नैनितालजनपदम् । अस्य मण्डलस्य केन्द्रम् अस्ति [[नैनिताल्]] ।
<poem>
[[अयोध्या]] [[मथुरा]] [[माया]] [[काशी]] [[काञ्ची]] [[अवन्तिका]] ।
[[पुरी]] <b>[[हरिद्वार|द्वारवती]]</b> ज्ञेयाः सप्तैता मोक्षदायिकाः ॥ २,४९.११४ ॥ [https://sa.wikisource.org/wiki/%E0%A4%97%E0%A4%B0%E0%A5%81%E0%A4%A1%E0%A4%AA%E0%A5%81%E0%A4%B0%E0%A4%BE%E0%A4%A3%E0%A4%AE%E0%A5%8D/%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A5%87%E0%A4%A4%E0%A4%95%E0%A4%BE%E0%A4%A3%E0%A5%8D%E0%A4%A1%E0%A4%83_(%E0%A4%A7%E0%A4%B0%E0%A5%8D%E0%A4%AE%E0%A4%95%E0%A4%BE%E0%A4%A3%E0%A5%8D%E0%A4%A1%E0%A4%83)/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A5%A9%E0%A5%AE गरुडपुराणम्/प्रेतकाण्डः (धर्मकाण्डः)/अध्यायः ४९]
</poem>
समुद्रमन्थनपश्चात् [[विष्णु|विष्णोः]] वाहनं गरुडः यदा अमृतकलशं नीत्वा गच्छन् आसीत्, तदा चतुष्षु स्थानेषु अमृतबिन्दवः पतितवन्तः । [[उज्जयिनी]]-[[नासिक]]-[[प्रयाग]]-[[हरिद्वार|हरिद्वाराणि]] तानि चतुस्स्थानानि सन्ति । यस्मिन् यस्मिन् स्थले अमृतबिन्दवः पतिताः आसन्, तस्मिन् तस्मिन् स्थले [[कुम्भोत्सवः]] (कुम्भमेला) भवति । प्रति चतुर्थे वर्षे क्रमेण [[उज्जयिनी]]-[[नासिक]]-[[प्रयाग]]-[[हरिद्वार|हरिद्वारेषु]] अर्धकुम्भयोगकाले [[कुम्भोत्सव]]स्य आयोजनं भवति । प्रतिद्वादशे (१२) वर्षे व्यतिते सति (अर्थात् प्रति द्वादशे वर्षे) क्रमेण [[उज्जयिनी]]-[[नासिक]]-[[प्रयाग]]-[[हरिद्वार|हरिद्वारेषु]] महाकुम्भोत्सवस्यायोजनं भवति । [[कुम्भोत्सवः]] प्रायशः सार्धैकमासपर्यन्तं चलति । [[कुम्भोत्सव|कुम्भोत्सवे]] कोटिशः भक्ताः भागं वहन्ति । [[कुम्भोत्सव]]काले [[गङ्गा]]स्नानस्य महत्वमस्ति । अतः भक्ताः मोक्षपुरुषार्थस्य लक्ष्यं साधयितुं [[गङ्गा]]स्नानं कुर्वन्ति । [[हरिद्वार]]स्य ब्रह्मकुण्डनामके स्थले अमृतबिन्दवः पतिताः आसन् । ब्रह्मकुण्डः [[हरिद्वार]]स्य ‘हर की पेड़ी’- नामके [[गङ्गा]]घट्टे स्थितोऽस्ति ।
{{Geographic location
|Centre = नैनितालमण्डलम्
|North = [[अल्मोडामण्डलम्]]
|East = [[चम्पावतमण्डलम्]]
|South = [[उधमसिङ्गनगरमण्डलम्]]
|West = [[पौरीगढवालमण्डलम्]]
}}
 
{{[[वर्गः:उत्तराखण्डस्य मण्डलाः}}मण्डलानि]]
"https://sa.wikipedia.org/wiki/नैनितालमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्