"गडचिरोलीमण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ६८:
 
'''गडचिरोलीमण्डलं''' (Gadchiroli district) [[महाराष्ट्र]]राज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रं [[गडचिरोली]] इति नगरम् ।
गडचिरोलीमण्डलं निबिडारण्येन व्यापृतम्, आदिवासिबहुसङ्ख्यं च अस्ति । वेणु(bamboo)वृक्षाणां, 'तेन्दू'पर्णानां कृतेप्राचुर्यात् इदं प्रसिद्धम्प्रसिद्धमिदम् । सद्य: 'नक्षलवाद'प्रभावितक्षेत्रम् इत्यपि अस्य मण्डलस्य कुप्रसिद्धि: जाता ।
 
==भौगोलिकम्==
 
गडचिरोलीमण्डलस्य विस्तारः १४,४१४ च.कि.मी. अस्ति । अस्य मण्डलस्य पूर्वेपूर्वदिशि [[छत्तीसगढराज्यम्|छत्तीसगढराज्यं]], पश्चिमेपश्चिमदिशि [[चन्द्रपुरमण्डलम्]], उत्तरेउत्तरदिग्विभगे [[गोन्दियामण्डलम्|गोन्दियामण्डलं]], दक्षिणेदक्षिणदिशि [[आन्ध्रप्रदेशराज्यम्]] अस्ति । गडचिरोलीमण्डलं महाराष्ट्रराज्यस्य ईशान्यभागे अस्ति । मण्डलेऽस्मिन् ७६% क्षेत्रम् अरण्यव्यापृतम् । अस्मिन् मण्डले १,७०४ मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । अस्य मण्डलस्य मुख्यनदी [[गोदावरी नदी]] ।
 
== इतिहास: ==
 
गडचिरोलीमण्डलस्य स्थापना २६ 'अगस्त' १९८२ दिनाङ्के अभवत् । गडचिरोलीमण्डलं पूर्वं [[चन्द्रपुरमण्डलम्|चन्द्रपुरमण्डले]] एव समाविष्टम् आसीत् । प्राचीनकाले अत्र क्रमेण [[राष्ट्रकूटवंशः|राष्ट्रकूटराजानां]], [[चालुक्यवंशः|चालुक्यवंशीयराजानां]], देवगिरिप्रान्तस्य यादवानां, 'गोण्ड'राजानां च साम्राज्यम् आसीत् । १३ तमे शतके 'खण्डक्या-बल्लाळ-शाह' इत्यनेन [[चन्द्रपुरमण्डलम्|चन्द्रपुरमण्डलस्य]] स्थापना कृता । तदा एतत् मण्डलं चन्द्रपुरमण्डले आसीत् । अस्मिन्नेव 'गडचिरोली', -'सिरोञ्चा'- प्रमुखोपमण्डलम् आसीत्स्त: । अत्र [[मराठासाम्राज्यम्|म --मराठाराजानाम्]] अपि आधिपत्यम् आसीत् । १९६० पर्यन्तं गडचिरोलीमण्डलं केन्द्रीयप्रशासनाधिपत्ये आसीत् । [[महाराष्ट्रराज्यम्|महाराष्ट्र्रराज्यस्थापनानन्तरंमहाराष्ट्र्रराज्यस्थापनानन्तरम्]] इदं महाराष्ट्रे समाविष्टं जातम् ।
 
== जनसङ्ख्या ==
 
गडचिरोलीमण्डलस्य जनसङ्ख्या (२०११) १०,७२,९४२ अस्ति । अस्मिन् ५,४१,३२८ पुरुषा: ५,३१,६१४ महिला: सन्ति । अस्मिन् मण्डले प्रति च.कि.मी. मिते क्षेत्रे ७४ जनाः वसन्तिनिवसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रति च.कि.मी. ७४ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १०.४६% आसीत् । अत्र पुं-स्त्री -अनुपातः १०००-९८२ अस्ति । अत्र साक्षरता ७४.३६% अस्ति ।
गडचिरोलीमण्डले [[आदिवासिनः|आदिवासिजनानांवनवासिजनानां]] लोकसङ्ख्या ४,१५,३०६ अर्थात् ३८.१७% अस्ति ।
 
== उपमण्डलानि ==
पङ्क्तिः १२०:
== सांस्कृतिकविशेषा: ==
 
अस्य मण्डलस्य लोकसङ्ख्यां दृष्ट्वा ज्ञायते यत् अत्र [[आदिवासिनः|आदिवासिबहुसङ्ख्यानिवनवासिबहुसङ्ख्यानि]] उपमण्डलानि बहूनि वर्तन्ते इति । अत: अत्र विशिष्टा आदिवासिसंस्कृतिवनवासिसंस्कृति: द्रष्टुम् उपलभ्यतेशक्यते । 'गोण्ड', 'कोलाम', 'माडिया', 'परधान' इत्येता: अनुसूचितजनजातय: अत्र निवसन्ति । तेषां गोण्डी-माडियाभाषे स्त: । 'पेरसा पेन' इति तेषां दैवनामदैवतनाम । एते जना: शुभावसरेषु, सस्यसङ्ग्रहणावसरेषु च 'रेला' इति उत्सवम् आचरन्ति । 'ढोल' इति तेषां नृत्यम् । दसरा(दशहरा), दीपावलि: च तेषां प्रमुखोत्सव: ।
 
मण्डले निवसताम् इतरजनानां [[गणेशचतुर्थी|गणेशोत्सव:]], दसरा, दीपावलि:, होलिका इत्यादय: [[भारतीयपर्वाणि|प्रमुखोत्सवा:]] सन्ति । उत्सवदिनेषु 'नाटक-तमाशा' इत्यस्या: लोककलाया: आयोजनं भवति ।
 
==सामाजिककार्याणि ==
 
गडचिरोलीमण्डलं वनवासिक्षेत्रम् अत: अत्र निवसन्त: जनानां विकासार्थं बहुसेवाकार्यं प्रचलति तेषु केचन -
 
१. 'सर्च-शोधग्राम'
चातगाव, गडचिरोली : डॉ.अभय: बंग, डॉ. राणी बंग कार्यरतौ ।
एषा संस्था सामाजिकविकासक्षेत्रे तथा च आरोग्यक्षेत्रे आदिवासीनां वनवासिनां कल्याणार्थं कार्यरता ।
 
२. लोक बिरादरी प्रकल्प:,
Line १३६ ⟶ १३८:
३. आम्ही आमच्या आरोग्यासाठी,
कुरखेडा : डॉ. सतीश गोगुलवार
सामाजिक-वैद्यकीय -साहाय्यार्थं एषा कार्यरता ।
 
४. लोक मंगल संस्था
Line १४६ ⟶ १४८:
* मार्कण्डदेवालय: - शिवमन्दिराणां समूह: । पुरातत्वदृष्ट्या महत्वपूर्णस्थलम् ।
* वैरागडदुर्ग: - 'गोण्ड'वंशीयविराटराज्ञा एष: दुर्ग: निर्मापित: । इतिहासदृष्ट्या महत्वपूर्णपरिसर: ।
* भामरागड -अभयारण्यम् ।
* चाप्राला -अभयारण्यम् ।
* कोलमर्क -अभयारण्यम् ।
 
==बाह्यसम्पर्कतन्तुः==
"https://sa.wikipedia.org/wiki/गडचिरोलीमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्