"सातारामण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
 
 
{{Infobox settlement
| name = सातारामण्डलम्
| native_name =Satara District
| other_name = सातारा जिल्हा
| native_name_lang = <!-- ISO 639-2 code e.g. "fr" for French. If more than one, use {{lang}} instead -->
| settlement_type = मण्डलम्
| image_skyline = MaharashtraAmravati.png
| imagesizeimage_alt =
| map_caption image_caption = ''' महाराष्ट्रराज्ये रत्नगिरिमण्डलम्सातारामण्डलम्'''
| image_alt =
| image_caption =
| image_flag =
| flag_alt =
| image_seal =
| seal_alt =
| image_shield =
| shield_alt =
| nickname =
| motto =
| image_map = MaharashtraSatara.png
| map_alt =
| map_caption = महाराष्ट्रराज्ये रत्नगिरिमण्डलम्
| image_dot_map =
| subdivision_type =
| subdivision_name = पुणे
| subdivision_type = Country
| subdivision_name = भारतम्
| subdivision_type1 = States and territories of India|State
| subdivision_name1 = महाराष्ट्रम्
| established_title = <!-- Established -->
| established_datesubdivision_type = देशः
| founder subdivision_name = {{flag|India}}
| named_forsubdivision_type1 = =जिल्हा
| subdivision_name1 = [[सातारामण्डलम्]]
| seat_type =
| subdivision_type2 = उपमण्डलानि
| seat =
| subdivision_name2 =[[सातारा]], कराड, वाई, [[महाबळेश्वरम्|महाबळेश्वर]], फलटण, माण, खटाव, कोरेगाव, [[पाटण]], जावळी, खण्डाळा
| government_footnotes =
| leader_party subdivision_type3 = विस्तारः
| subdivision_name3 = १०,४८४ च.कि.मी.
| leader_title =
| subdivision_type4 = जनसङ्ख्या(२०११)
| leader_name =
| leader_title1subdivision_name4 = = ३०,०३,७४१
| leader_name1 government_type =
| total_type governing_body =
| leader_title = मण्डलसङ्गाहकः <br>(District Collector)
| unit_pref =
| leader_name = डा एन् रामस्वामी
| area_magnitude =
| timezone1 = भारतीयमानसमयः(IST)
| area_footnotes =
| area_total_km2utc_offset1 = १०,४८४+५:३०
| area_total_sq_miwebsite = http://satara.nic.in
| area_land_km2 =
| area_land_sq_mi =
| area_water_km2 =
| area_water_sq_mi =
| area_water_percent =
| area_note =
| elevation_footnotes =
| elevation_m =
| elevation_ft =
| population_footnotes =
|leader_title =
|leader_name =
| population_total = ३०,०३,७४१
| population_as_of = २०११
| population_density_km2 = २८७
| population_density_sq_mi=
| population_est =
| pop_est_as_of =
| website = http://satara.nic.in
| footnotes =
}}
 
[[चित्रम्:235px-सातारा दर्शन.jpg|thumb|right|700px|]]
 
 
[[Image:Satara Montage.jpg|right|300px]]
 
'''सातारामण्डलम्''' (Satara district) [[महाराष्ट्र]]राज्ये स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रं [[सातारा]] इति नगरम् ।
Line ७६ ⟶ ३६:
== भौगोलिकम् ==
 
सातारामण्डलस्य विस्तारः १०,४८० च.कि.मी. अस्ति । अस्य मण्डलस्य पूर्वेपूर्वदिशि [[सोलापुरमण्डलम्|सोलापुरमण्डलं]], पश्चिमेपश्चिमदिशि [[रत्नागिरिमण्डलम्]], उत्तरेउत्तरदिशि [[पुणेमण्डलम्|पुणेमण्डलं]], [[रायगडमण्डलम्(महाराष्ट्रम्)|रायगडमण्डलं]] च, दक्षिणेदक्षिणदिशि [[साङ्गलीमण्डलम्|साङ्गलीमण्डलं]] च अस्ति । अस्मिन् मण्डले १,४२६ मि.मी.वार्षिकवृष्टिपातः भवति । अत्र प्रवहत्य: प्रमुखनद्य: सन्ति [[कृष्णा]], [[कोयना]], [[नीरा]], [[वेण्णा]], उरमोडी, तारळा, माणगंगा च ।
 
== जनसङ्ख्या ==
 
२०११ जनगणनानुगुणं सातारामण्डलस्य जनसङ्ख्या(२०११) ३०,०३,७४१, अस्मिन् १५,१०,८४२ पुरुषा: तथा च, १४,९२,८९९ महिला: सन्ति । अस्मिन् मण्डले प्रति च.कि.मी.मिते क्षेत्रे २८७ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रति च.कि.मी.२८७ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः ६.९३% आसीत् । अत्र पुं.-स्त्री. अनुपातः १०००-९८८ अस्ति । अत्र साक्षरता ८२.८७ % अस्ति ।
 
==उपमण्डलानि==
Line ८७ ⟶ ४७:
 
* [[सातारा]]
* [[कराड]]
* [[वाई]]
* [[महाबळेश्वरम्|महाबळेश्वर]]
* [[फलटण]]
* [[माण]]
* [[खटाव]]
* [[कोरेगाव]]
* [[पाटण]]
* [[जावळी]]
* [[खण्डाळा]]
 
[[Image:Varugad.jpg|right|300px]]
Line १०२ ⟶ ६२:
== प्राकृतिकवैशिष्ट्यानि ==
 
कोयना-कृष्णे प्रमुखनद्यौ । कृष्णानदी दक्षिणभारते प्रवहतीषु दीर्घनदीषु अन्यतमा । सातारामण्डल: प्राकृतिकवैशिष्ट्यै: पूर्ण:, नामयथा उच्चपर्वतावल्य:, शैलप्रस्थानि, वनविभागा: च । सागरस्तरत: ४५०० पादोन्नतप्रदेश: । तापमान-पर्जन्यमानदृष्ट्या विविधतापूर्ण: एष: प्रदेश: । अस्य मण्डलस्य पर्वतप्रदेशे बहव: प्रसिद्धा: दुर्गा: सन्ति ।
 
== कृष्युत्पादनम् ==
मण्डलेस्मिन् कृषि: इति प्रमुखोपजीविकासाधनम् । तण्डुल:, ज्वारी, बाजरी, गोधूम:, किण:(corn), स्ट्रबेरी, चणक:, ईक्षु:, कार्पास:, कलाय:, शिम्बी(घेवडा), सोयाबीन, आलुकम् इत्यादीनि प्रमुखसस्योप्तादनानि ।
 
== लोकजीवनम् ==
मण्डलेस्मिन् ८१।०१% जना: ग्रामीणक्षेत्रे, १८।९९% जना: नगरक्षेत्रे निवसन्ति । मण्डलेस्मिन् १,७३९ ग्रामा:, १५ नगराणि च सन्ति । ग्रामीणक्षेत्रे प्राय: सर्वे जना: कृषिव्यवसायसम्बन्धिकार्ये रता: दृश्यन्ते । सातारा, कराड, फलटण, वाई स्थानेषु उद्यमा: अधिका: सन्ति । मण्डलेस्मिन् बहूनि प्रेक्षणीयस्थलानि सन्ति अत: पर्यटनसम्बन्धिता: व्यवसाया: अपि प्रचलन्ति अत्र ।
 
==वीक्षणीयस्थलानि==
Line १०९ ⟶ ७४:
अस्मिन् मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -
 
# [[सज्जनगड]] दुर्ग:
# [[प्रतापगड]] दुर्ग:
# शिखर शिङ्गणापुर
# श्री.भैरवनाथ मंदिरम्
Line १२१ ⟶ ८६:
# शिवाजी सङ्ग्रहालय:
# भवानी सङ्ग्रहालय:
# कोयना अभयारण्यम्
 
==बाह्यानुबन्धाः==
Line १३१ ⟶ ९७:
*[http://satara.nic.in/images/sat_map_phyi_new2.jpg Physical Map of Satara District]
*[http://www.zpsatara.gov.in Zilla Parishad Website]
*[http://marathivishwakosh.in/khandas/khand19/index.php?option=com_content&view=article&id=10068 मराठी विश्वकोश:]
 
 
{{महाराष्ट्र मण्डलाः}}
"https://sa.wikipedia.org/wiki/सातारामण्डलम्" इत्यस्माद् प्रतिप्राप्तम्