"औरङ्गाबादमण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
{{Infobox settlement
| name = औरङ्गाबादमण्डलम्
| native_name = Aurangabad District
| other_name = औरङ्गाबाद जिल्हा
| settlement_type = मण्डलम्
पङ्क्तिः १३:
| subdivision_name1 = [[औरङ्गाबादमण्डलम् ]]
| subdivision_type2 = उपमण्डलानि
| subdivision_name2 =कन्नड, सोयगाव, सिल्लोड, फुलम्ब्री, [[औरङ्गाबाद् (महाराष्ट्रम्)|औरङ्गाबाद]], खुलताबाद, वैजापुर, गङ्गापुर, पैठण
| subdivision_type3 = विस्तारः
| subdivision_name3 = १०,१०० च.कि.मी.
पङ्क्तिः ३८:
 
अत्रस्था: प्राय: ७०% जना: कृषिकार्यं कुर्वन्ति । ज्वारी, कार्पास:, बाजरी, तण्डुला:, गोधूमा:, ईक्षु:, तमाखु:, पलाण्डु:, जम्बीरम्, द्राक्षाफलानि, भूमिजम्बुकफलानि, आम्रफलानि इत्यादीनि कृष्युत्पादनानि सन्ति । उर्णा, कार्पास: इत्येतयो: सम्बन्धिता: उद्यमा:, वनस्पतीजन्यतैलोत्पादनोद्यमा: सन्त्यत्र । कार्पास-कौशेयाभ्यां निर्मितं वस्त्रं 'हिमरू' नाम्ना प्रसिद्धम् । हिमरू वस्त्रनिर्माणोद्यमा: सन्ति अत्र । पैठणी नामक: शाटिकाप्रकार: अपि आमहारष्ट्रे प्रसिद्ध: । पैठणीनिर्माणोद्योगा: सन्ति अत्र । स्वयञ्चलितवाहनानां निर्माणोद्यमा:, बिअर्, व्हिस्की पेयप्रकारनिर्माणोद्यमा: प्रचलन्ति ।
[[चित्रम्:IMG 0545.JPG|thumb|right|200px|वेरूळचित्रगृहासु एकं मन्दिरम्]]
==जनसङ्ख्या==
 
पङ्क्तिः ५८:
४.फुलम्ब्री
 
५.[[औरङ्गाबाद् (महाराष्ट्रम्)|औरङ्गाबाद]]
 
६.खुलताबाद
पङ्क्तिः ६८:
९.पैठण
 
[[Image:A monument inside Daulatabad Fort.jpg|right|300px|देवगिरी कोट:]]
 
 
पङ्क्तिः ७५:
औरङ्गाबादमण्डले बहूनि वीक्षणीयस्थलानि सन्ति । यथा -
 
=== # [[अजिण्ठा-वेरूळ-चित्रगृहा:]]===
[[चित्रम्:Leni2.jpg|thumb|right|200px|लयनेषु एकं भित्तिचित्रम्]]
* औरङ्गाबाद नगरात् ९९ कि.मी. दूरं सह्यावल्याम् अजिण्ठा ग्राम: अस्ति । अत्रस्था: ३० गह्वराणां तक्षणं कृत्वा बौद्धभिक्षुजनानां निवास-अध्ययनस्थानानि इत्युक्ते चैत्या: निर्मिता: सन्ति । गह्वरेषु भित्तिकानाम् उपरि चित्राणि आरेखितानि सन्ति । बहव: तक्षीकृत्य-निर्मितानि सुन्दराणि लयनानि सन्ति । जैन-बौद्ध-हिन्दु-चित्रगृहा:, मन्दिराणि च सन्त्यत्र । इ.स. ५ त: ८ शताब्द्यां एतेषां लयनानां निर्मिति: अभवत् इति इतिहासकाराणाम् अभिप्राय: ।
* वेरूळ इति ग्राम: औरङ्गाबादनगरात् ३० कि.मी. दूरम् अस्ति । ३४ लयनानां समूह: अस्ति । तस्मिन् १२ बौद्धलयनानि, १७ हिन्दुलयनानि,५ जैनलयनानि च सन्ति । इ.स.५ त: १० शताब्द्यां एतेषां लयनानां निर्माणम् अभवत् । प्रसिद्धं कैलास-मन्दिरम् अस्यैव षोडषलयनस्य भागम् । [[चित्रम्:वेरुळ-कैलास.jpg|thumb|right|200px|]]
पङ्क्तिः ९२:
# चान्द मिनार
 
 
[[Image:Daulatabad Chand Minar N-MH-A50.jpg|right|300px]]
 
 
Line १०० ⟶ ९८:
*[http://www.marathivishwakosh.in/index.php?option=com_content&view=article&id=5700&Itemid=2&limitstart=1 मराठी विश्वकोश:]
*[http://zpaurangabad.com/ मण्डलस्य प्रशासनस्य सङ्केतस्थलम्]
*[http://m4maharashtra.com/forum/topic/410 ४]
 
{{महाराष्ट्र मण्डलाः}}
"https://sa.wikipedia.org/wiki/औरङ्गाबादमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्