"औरङ्गाबादमण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः २८:
}}
 
'''औरंगाबादमण्डलम्''' ({{lang-mr|औरङ्गाबाद जिल्हा}}, {{lang-en| District}}) [[महाराष्ट्र]] राज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रं [[औरङ्गाबाद् (महाराष्ट्रम्)]] इति नगरम् । अत्रस्था: अजिण्ठा-वेरूळ-चित्रगृहा: जगप्रसिद्धा: । महाराष्ट्रराज्यस्य एकमेव मण्डलमिदं यत्र द्वे विश्वं पारम्परिकस्थानेवैश्विकविभवस्थाने(World Heritage Sights) स्त: ।
[[Image:Bibika.jpg|thumb|right|300px|बीबी का मक्बरा]]
 
पङ्क्तिः ३८:
 
अत्रस्था: प्राय: ७०% जना: कृषिकार्यं कुर्वन्ति । ज्वारी, कार्पास:, बाजरी, तण्डुला:, गोधूमा:, ईक्षु:, तमाखु:, पलाण्डु:, जम्बीरम्, द्राक्षाफलानि, भूमिजम्बुकफलानि, आम्रफलानि इत्यादीनि कृष्युत्पादनानि सन्ति । उर्णा, कार्पास: इत्येतयो: सम्बन्धिता: उद्यमा:, वनस्पतीजन्यतैलोत्पादनोद्यमा: सन्त्यत्र । कार्पास-कौशेयाभ्यां निर्मितं वस्त्रं 'हिमरू' नाम्ना प्रसिद्धम् । हिमरू वस्त्रनिर्माणोद्यमा: सन्ति अत्र । पैठणी नामक: शाटिकाप्रकार: अपि आमहारष्ट्रे प्रसिद्ध: । पैठणीनिर्माणोद्योगा: सन्ति अत्र । स्वयञ्चलितवाहनानां निर्माणोद्यमा:, बिअर्, व्हिस्की पेयप्रकारनिर्माणोद्यमा: प्रचलन्ति ।
 
[[चित्रम्:IMG 0545.JPG|thumb|right|200px|वेरूळचित्रगृहासु एकं मन्दिरम्]]
[[Image:A monument inside Daulatabad Fort.jpg|right|300px|देवगिरी कोट:]]
 
 
==जनसङ्ख्या==
 
Line ६७ ⟶ ७०:
 
९.पैठण
[[चित्रम्:IMG 0545.JPG|thumb|right|200px|वेरूळचित्रगृहासु एकं मन्दिरम्]]
 
[[Image:A monument inside Daulatabad Fort.jpg|right|300px|देवगिरी कोट:]]
 
 
==वीक्षणीयस्थलानि==
Line ८१ ⟶ ८२:
* औरङ्गाबाद नगरात् ९९ कि.मी. दूरं सह्यावल्याम् अजिण्ठा ग्राम: अस्ति । अत्रस्था: ३० गह्वराणां तक्षणं कृत्वा बौद्धभिक्षुजनानां निवास-अध्ययनस्थानानि इत्युक्ते चैत्या: निर्मिता: सन्ति । गह्वरेषु भित्तिकानाम् उपरि चित्राणि आरेखितानि सन्ति । बहव: तक्षीकृत्य-निर्मितानि सुन्दराणि लयनानि सन्ति । जैन-बौद्ध-हिन्दु-चित्रगृहा:, मन्दिराणि च सन्त्यत्र । ख्रिस्ताब्दस्य ५ शतकात् आरभ्य ८ शताब्दिपर्यन्तम् एतेषां लयनानां निर्माणम् अभवत् इति इतिहासकाराणाम् अभिप्राय: ।
* वेरूळ इति ग्राम: औरङ्गाबादनगरात् ३० कि.मी. यावत् दूरम् अस्ति । ३४ लयनानां समूह: अस्ति । तस्मिन् १२ बौद्धलयनानि, १७ हिन्दुलयनानि,५ जैनलयनानि च सन्ति । ख्रिस्ताब्दस्य ५ शतकात् आरभ्य ८ शताब्दिपर्यन्तम् एतेषां लयनानां निर्माणम् अभवत् । प्रसिद्धं कैलास-मन्दिरम् अस्यैव षोडषलयने अन्तर्भवति ।
[[चित्रम्:वेरुळ-कैलास.jpg|thumb|right|200px|वेरुळ-कैलासमन्दिरम्]]
एतेषां लयनानां वैशिष्ट्यं यत् एतानि अखण्डशिलासु निर्मितानि सन्ति । पुरातनकाले साधनानां न्यूनता तु आसीदेव तथापि पाषाणशिल्पिभि: महता कौशलेन कृतानि लयनानि सन्ति । अत: बहव: पर्यटका: आकर्षिता: भवन्ति ।
 
# देवगिरी तथा दौलताबाद कोट:<br>
# खुलताबाद - औरङ्गबाद इत्यस्य 'कबर'-समाधिस्थलम्<br>
# बीबी का मक्बरा<br>
# घृष्णेश्वर मन्दिरम् - द्वादशज्योतिर्लिङ्गेषु अन्यतमम् <br>
# पैठण - सन्त-एकनाथस्य जन्मस्थलम् <br>
# जायकवाडी धरण: <br>
# औरङ्गाबाद गह्वरा: <br>
# भोसले गढी <br>
#१० चान्द मिनार <br>
 
==बाह्यसम्पर्कतन्तु==
"https://sa.wikipedia.org/wiki/औरङ्गाबादमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्