"सूर्यनमस्काराः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
]* सरलभावेन दण्डायमानः भवतु ।
[[File:Suryanamaskar.gif|thumb|right|250px|सूर्यनमस्काराः]]
==स्थितिः==
* सरलभावेन दण्डायमानः भवतु ।
* करतलद्वयं नमस्कारमुद्रया संयोज्य वक्षस्थलस्योपरि स्थापयतु ।
* स्वाभाविकं श्वासं चालयतु ।
Line १० ⟶ ८:
*हस्तद्वयमुपरि उत्थापयतु
*बाहुद्वयेन कर्णद्वयं स्पृशतु ।
[[लघुत्तम]]
*शनैः पूरकेण शरीरं पृष्ठदेशं प्रति स्वल्पम् अवनमयतु ।
द्वे
"https://sa.wikipedia.org/wiki/सूर्यनमस्काराः" इत्यस्माद् प्रतिप्राप्तम्