"बीडमण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४४:
== इतिहास: ==
 
बीडमण्डलपरिसरस्य इतिहास: पुराणेषु अपि उल्लिखित: दृश्यते । [[बीड]] इत्येतन्नगरे स्थितं जटा-शङ्कर-मन्दिरसम्बद्धा रामायणकथा तत्रस्थै: जनै: कथ्यते । अत: रामायणकालात् मण्डलस्य इतिहास: उपलभ्यते । सातवाहन-कलचुरी-वाकाटक-[[कदम्बवंशः|कदम्ब]]-बहमनीराजानां आधिपत्यमत्रासीत् । [[चालुक्यवंश:चालुक्यवंशः|चालुक्यवंशीय]]राजकन्यया चम्पावती इत्यनया अस्य नगरस्य नाम 'चम्पावती' इति निर्धारितमासीत् । अनन्तरम् अल्लाउद्दीन खिल्जी(१२९६-१३१६) इत्यनेन यदा एष: प्रदेश: जित: तदा अस्य 'बीड' इति नामकरणं कृतम् । मोघलाधिपत्ये राक्षसभुवन, खर्डा इत्यत्र ये युद्धे अभवतां तत: बीडपरिसर: मराठासाम्राज्ये समाविष्ट: जात: । एष: प्रदेश: स्वातन्त्र्य-पूर्वकाले हैदराबाद-संस्थाने आसीत्, अनन्तरं महाराष्ट्रे विलीनं जातम् ।
 
==भौगोलिकम्==
"https://sa.wikipedia.org/wiki/बीडमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्