"न्यायदर्शनम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ६:
==इतिहासः==
प्रारम्भे न्यायदर्शनं [[मीमांसा]]दर्शनस्य अत्यधिकं सन्निकटम् अवर्तत, किन्तु कालान्तरे [[वैशेषिकदर्शनम्|वैशेषिकसिद्धान्तेः]] सह घनिष्ठतावशात् न्यायवैशेषिकौ समानरूपेण लक्ष्यानुयायिनौ अभवताम् । ऐतिहासिकदृष्ट्या इस्वीपूर्वपञ्चमशताब्दीतः वर्तमानं यावत् अस्य दर्शनस्य अस्तित्वं स्पष्टरूपेण दृश्यते । तथापि सहस्रद्वयवर्षेभ्यः अस्य शास्त्रस्य इतिहासः अविच्छिन्नोऽस्ति । अस्यां दीर्घकालावधौ न्यायस्य विकासोः द्विधा दृश्यते-प्रमेयमीमांसारूपेण, प्रमाणमीमांसारूपेण च ।<br />
प्रमेयमीमांसा न्यायशास्त्रस्य प्रारम्भिकचरणे पदार्थतत्त्वालोचनदृष्ट्या समुदिता आसीत् अतः यस्मिन् न्यायशास्त्रे प्रमेयमीमांसायाः प्रतिपाद्येप्रतिपादनं प्रामुख्यंप्रमुखरूपॆण वर्तते तत्सः प्राचीनो न्यायः कथ्यते । प्रमाणमीमांसा कालान्तरे न्यायस्य प्रतिपाद्ये समाविष्टा, अतः यत्र प्रमेयमीमांसापेक्षया प्रमेणमीमांसायाःप्रमाणमीमांसायाः प्रामुख्यं वर्तते तत्सः नव्यन्याय इत्युच्यते । प्राचीनन्यायतः नव्यन्यायपर्यन्तम्नव्यन्यायपर्यन्तं न्यायस्य विकासकालो वर्तते । नव्यन्यायस्य पश्चात् न्यायस्य क्षेत्रे क्रमशः पतनस्यैव कालः समागतः । अस्मिन् विकासकाले न्यायविद्यायाः प्रतिष्ठापका ये आचार्या अभूवन् तेषां योगदानं वस्तुतोऽविस्मरणीयमस्ति ।<br />
 
==पदार्थ-प्रमाणानि==
पङ्क्तिः १२:
प्रमाण-प्रमेय-संशय-प्रयोजन-दृष्टान्त-सिद्धान्त-अवयव-तर्क-निर्णय-वाद-जल्प-वितण्डा-हेत्वाभास-च्छल-जाति-निग्रहस्थानानां तत्त्वज्ञानात् मोक्षः <ref>"प्रमाण-प्रमेय-संशय-प्रयोजन-दृष्टान्त-सिद्धान्त-अवयव-तर्क-निर्णय-वाद-जल्प-वितण्डा-हेत्वाभास-च्छल-जाति-निग्रहस्थानानां तत्त्वज्ञानात् निश्रेयसाधिगमः", -न्यायसूत्रम्, गौतमः, १-१-१ । </ref> भवति इति न्यायसूत्रकारस्य महर्षिगौतमस्य प्रतिपादनमस्ति ।
 
न्यायमतेन ज्ञानं प्रत्येकस्यप्रत्येकं वस्तुनः प्रकाशकमस्ति । तेनैव पदार्थस्य यथार्थज्ञानं भवति । ज्ञानं च द्विविधं भवति‌- स्मृतिरूपम् अनुभवरूपं च । ज्ञातविषयकं ज्ञानं स्मृतिर्भवति किन्तु अनुभवस्तु पदार्थसाक्षात्कारेण संभवति । अनुभवोऽपि द्विधा वर्तते-अयथार्थानुभवः यथार्थानुभवश्च । अयथार्थानुभवस्तु तर्क-संशय-विपर्ययरूपो भवति । यथार्थानुभवश्च यथार्थं ज्ञानमेव प्रामाणिकं मन्यते ।<br />
 
भारतीयदर्शनेषु ज्ञानस्य प्रामाण्यविषये मतभेदो वर्तते । केचन दार्शनिकाः ज्ञानस्य स्वतः प्रामाण्यं स्वीकुर्वन्ति किन्तु कतिपयेऽपरेकतिपयाः अपरे परतः प्रामाण्यं प्रतिपादयन्ति । न्यायदर्शने ज्ञानस्य परतः प्रामाण्यं स्वीकृतमस्ति । कस्यापि पदार्थस्य ज्ञानानन्तरं तत्कृतेज्ञानाय इच्छा यत्नश्च आवश्यकौ स्तः । प्रवृत्तेः साफल्ये एव ज्ञानस्य प्रामाण्यं निर्धार्यते । इदमेव न्यायशास्त्रस्य समर्थप्रवृत्तिजनकत्वम्समर्थप्रवृत्तिजनकत्वं कथितम् । न्यायशास्त्रिणां मतमस्ति यत् ज्ञानस्य स्वतः प्रामाण्यं स्वीकर्त्तुं नैव शक्यते, यतोहियतः तस्यां दशायां ज्ञानस्य प्रामाण्ये सन्देह एव नोत्पत्स्यतेनोत्पद्यते इति।<br />
 
प्रमाभेदात् प्रमाणभेदो न्यायमते स्वीक्रियते । प्रमायः चत्वारो भेदा भवन्ति प्रत्यक्ष प्रमाप्रत्यक्षप्रमा, अनुमिति प्रमाअनुमितिप्रमा, उपमिति प्रमाउपमितिप्रमा, शाब्दप्रमा चेति प्रमायाः चत्वारो भेदा भवन्ति । प्रत्यक्षप्रमाद्वारा प्रत्यक्ष ज्ञानंप्रत्यक्षज्ञानं भवति अतः तस्यां क्रियायां प्रत्यक्षप्रमाणांप्रत्यक्षप्रमा स्वीक्रियते । अनुमितिजन्यं ज्ञानम् अनुमानं भवति । उपमितिजन्यं ज्ञानम् उपमानं भवति । शाब्दप्रमाजन्यं ज्ञानं शब्दप्रमाणेन गृह्यते । एवं प्रमाणचतुष्टयम् उपपद्यते । <br />
 
===प्रमाणम्===
यथार्थज्ञानस्य कारणीभूतं प्रमाणम् । प्रमीयते अनेनेति करणार्थाभिधानो हि प्रमाणशब्दः । चत्वारि प्रमाणानि प्रसिद्धानि । '''प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानि'''<ref>न्यायसूत्रम्, गौतमः, १-१-३ </ref> इति सूत्रम् । प्रत्यक्षम्, अनुमानम्, उपमानम्, शब्दम्, इति ।
====प्रत्यक्षम्====
प्रमाणेषु आदिमं प्रमाणम्प्रमाणं प्रत्यक्षम् । '''इन्द्रियार्थसन्निकर्षोत्पन्नं ज्ञानमव्यपदेश्यमव्यभिचारि व्यवसायात्मकं प्रत्यक्षम्''' <ref> न्यायसूत्रम्, गौतमः, १-१-४</ref>इति सूत्रम् । इन्द्रियस्य अर्थेन सन्निकर्षात् उत्पद्यतेयज्ज्ञानम् यज्ञानंउत्पद्यते तत्प्रत्यक्षम् । उदाहरणम्- घटप्रत्यक्षे, इन्द्रियस्य चक्षुरिन्द्रियस्य अर्थेन घटेन सह सन्निकर्षात् ’अयं घटः’ इति प्रत्यक्षं ज्ञानम् उत्पद्यते । प्रत्यक्षम् अव्यपदेशम्, अव्यभिचारि, व्यवसायात्मकम् भवेत् ।
 
====अनुमानम्====
पङ्क्तिः २७:
*पूर्ववत् - यत्र कारणेन कार्यम् अनुमीयते तत् पूर्ववदनुमानम् । यथा मेघोन्नत्या भविष्यति वृष्टिरिति ।
*शेषवत् - यत्र कार्येण कारणमनुमीयते तत् । पूर्वोदकविपरीतमुदकं नद्याः पूर्णत्वं शीघ्रतरत्वं च दृष्ट्वा स्रोतसः अनुमीयते भूता वृष्टिरिति।
*सामन्यतोदृष्टम्सामान्यतोदृष्टम्- व्रज्यापूर्वकम् अन्यत्र दृष्टस्य अन्यत्र दर्शनमिति । रामेश्वरे दृष्टस्य ज्ञानेशस्य तिरुपतौ दर्शनेन , तस्य गमनम् अनुमीयते ।
 
====उपमानम्====
प्रज्ञातेन सामान्यात् प्रज्ञापनीयस्य प्रज्ञापनम् उपमानम् इति । प्रसिद्धसाधर्म्यात् साध्यसाधनमुपमानम् <ref>न्यायसूत्रम्, गौतमः, १-१-६ </ref> इति सूत्रम् । उपमितिकरणम् उपमानम् इति सङ्ग्रहेतर्कसङ्ग्रहे उक्तम् । गोः सादृश्यं गवौगवि पश्यन् कश्चित् वदति, गोसदृशः गवयः इति । एवं चन्द्रैवचन्द्र एव मुखम् इत्यत्रापि । प्रसिद्धस्य चन्द्रस्य सादृश्यम्सादृश्यं मुखे पश्यन् वदति ।
 
====शब्दप्रमाणम्====
पङ्क्तिः ३९:
 
===संशयः===
'''समानानेकधर्मोपपत्तेर्विप्रतिपत्तेरुपलब्ध्यनुपलब्ध्यव्यवस्थातश्च विशेषापेक्षो विमर्शः संशयः''' <ref> न्यायसूत्रम्, गौतमः, १-१-२३ </ref> इति सूत्रम् । एकस्मिन् धर्मिणि नानधर्मभासःनानाधर्माभासः । समानधर्मोपपत्तेर्विशेषापेक्षो विमर्शः संशयः । यथा स्थाणुपुरुषयोः समानं धर्ममारोहपरिणाहौ पश्यन् पूर्वदृष्टं च तयोर्विशेषं बुभुत्समानः किंस्विदित्यन्यतरं नावधारयति । संशयबुद्धिः स्थाणुर्वापुरुषोवास्थाणुर्वा पुरुषो वा इति भवति ।
 
===प्रयोजनम्===
पङ्क्तिः ४८:
===दृष्टान्तः===
'''लौकिकपरोक्षकाणां यस्मिन्नर्थे बुद्धिसाम्यं स दृष्टान्तः''' <ref>न्यायसूत्रम्, गौतमः, १-१-२५ </ref> इति सूत्रम् । व्याप्तिज्ञापनस्थलं दृष्टान्तः इति व्यवहारः । यत्र यत्र धूमः तत्र तत्र वन्हिः इति व्याप्तिः । अस्य उदाहरणत्वेन महानसः व्याप्तिज्ञापनत्वेन स्वीक्रियते । अतः महानसं व्याप्तिज्ञापनस्थलं भवति । स च महानसः दृष्टान्तः भवति । दृष्टान्तः द्विविधः साधर्म्यवैधर्म्यरूपेण ।
*धूमेनाग्निसाधने यः महानसदृष्टान्तः भवति सः साधर्म्यभूतः, अस्यैवानुमानस्य जलम्जलं सरोवरः वैधर्म्यदृष्टान्तः इति ।
 
===सिद्धान्तः===
'''तन्त्राधिकरणाभ्युपगमसंस्थितिः सिद्धान्तः'''<ref> न्यायसूत्रम्, गौतमः, १-१-२६ </ref> इति सूत्रम् । यः पार्थःअर्थः प्रमाणेन सिद्धौसिद्धः भवति सः सिद्धान्तः । सिद्धान्तः चतुर्विधः सर्वतन्त्रः, प्रतितन्त्रः, अभ्युपगमः, अधिकरणसिद्धान्तश्चेति । उदाहरणम् - पञ्च ज्ञानेन्द्रियाणि सन्ति । इमानि सकलशास्त्रकारैः अभ्युपगतत्वात् नास्त्यत्र विरोधः ।
 
===अवयवः===
पङ्क्तिः ६३:
 
===वादः===
'''प्रमाणतर्कसाधनोपालम्भः सिद्धान्ताविरुद्धः पञ्चावयवोपपन्नः पक्षप्रतिपक्षपरिग्रहो वादः''' <ref>न्यायसूत्रम्, गौतमः, १-२-१ </ref> इति सूत्रम् । यः तर्केण अथवा प्रमाणद्वारा स्वपक्षसाधनमेवस्वपक्षसाधनाय एव परपक्षखण्डनं यस्यां शास्त्रचर्चायामुपयुज्यते, किञ्च स्वीकृतः सिद्धान्तः अविरुद्धः एव उपनयादिउपनयादिभिः पञ्चावयवैः वाक्यैः उत्पन्नश्च भविष्यति सः वादः ।
 
===जल्पः===
पङ्क्तिः ६९:
 
===वितण्डा===
'''स प्रतिपक्षस्थापनाहीनो वितण्डा'''<ref>न्यायसूत्रन्न्यायसूत्रम्, गौतमः, १-२-३</ref> इति सूत्रम् । वचनात् पूर्वोक्तः यः जल्पः यदा स्वपक्षस्थापनाहीनो भवति स एव वितण्डावादः इति । स्वपक्षस्थापनं न करोति अपितु केवलं परपक्षखण्डने एवास्य मुख्या प्रवृत्तिः ।
 
===हेत्वाभासः===
हेतुवत् भासन्तेभासते इति हेत्वाभासः उत हेतोरेवाभासः हेत्वाभासः इति । यत्र साध्यस्य साधकत्वेन हेतुः न भवति अथापि सः हेतुः हेतुवत् भासते इति अयं हेत्वाभासः इत्युच्यते । हेत्वाभासः पञ्चविधः सव्यभिचारः, विरुद्धः, प्रकरणसमः, साध्यसमः, कालातीतः, इति ।
 
===छलम्===
'''वचनविघातोऽर्थविकल्पोपपत्त्या छलम्''' <ref>न्यायसूत्रम्,गौतमः, १-२-१० </ref> इति सूत्रम् । छलमेतत् त्रिविधं<ref>"तत्त्रिविधं वाक्छलं सामान्यच्छलमुपचारच्छलं च" -न्यायसूत्रम्, गौतमः, १-२-११ </ref> वाक्छलम्, सामान्यछलम्सामान्यच्छलम्, उपचारछलम्उपचारच्छलम् इति ।
 
===जातिः===
पङ्क्तिः ८१:
 
===निग्रहस्थानम्===
'''विप्रतिपत्तिरप्रतिपत्तिश्च निग्रहस्थानम्''' <ref>न्यायसूत्रम्, गौतमः, १-२-१९</ref> इति सूत्रम् । निग्रहस्थानं खलु पराजयप्राप्तिः । वादिवादी अथवा प्रतिवादी यस्मिन् स्थाने येन प्रतिपादनेन स्वपक्षपराजितत्वं मन्यते तत्स्थानं निग्रहस्थानं इति कथ्यते । निग्रहस्थानं द्वाविंशतिभेदेन उपन्यस्तं भवति न्यायशास्त्रे । तानि भवन्ति- प्रतिज्ञाहानिः, प्रतिज्ञान्तरम्, प्रतिज्ञाविरोधः, प्रतिज्ञासंन्यासः, हेत्वन्तरम्, अर्थान्तरम्, निरर्थकम्, अविज्ञातार्थम्, अपार्थकम्, अप्राप्तकालम्, न्यूनम्, अधिकम्, पुनरुक्तम्, अननुभाषणम्, अज्ञानम्, अप्रतिभा, विक्षेपः, मतानुज्ञा, पर्यनुयोज्योपेक्षणम्, निरनुयोज्यानुयोगः, अपसिद्धान्तः, हेत्वाभासः इति ।
 
==विषयाः==
==='''प्रत्यक्षप्रमाणम्'''===
इन्द्रियस्य पदार्थेन सह सन्निकार्षात्सन्निकर्षात् यत् ज्ञानं भवति तत् प्रत्यक्ष ज्ञानंप्रत्यक्षज्ञानं भवति अतः तत्र प्रत्यक्षप्रमाणं स्वीक्रियते । इदं पञ्चज्ञानेन्द्रियैःपञ्चभिः ज्ञानेन्द्रियैः मनसा च सह सम्बन्धात् षड्विधं भवति । एषु पञ्चज्ञानेन्द्रियाणां स्वस्वविषयैः सह सम्बन्धात् यः प्रत्यक्षो भवति सः सविकल्प उच्यते, मनःसंयोगेन जायमानः प्रत्यक्षस्तु निर्विकल्पो भवति । इमावेव प्रत्यक्षस्य प्राधान्येन द्वौ भेदौ स्तः ।<br />
 
===='''सविकल्पं प्रत्यक्षम्'''====
ज्ञानेन्द्रियाणां विषयाः शब्द-स्पर्श-रूप-रस-गन्ध-गुणाः सन्ति । गुणाः द्रव्येषु समवायसम्बन्धेन तिष्ठन्ति । तत्तद् द्रव्यरूपेणतत्तद्द्रव्यरूपेण अर्थेन यदा सम्बन्धितस्यसम्बद्धस्य ज्ञानेन्द्रियस्य संन्निकर्षो भवति तदा तस्मादुत्पन्नं ज्ञानं सविकल्पं भवति । अर्थात् नामजात्यादियुक्तानां पदार्थानां ज्ञानं सविकल्पं कथ्यते ।
 
===='''निर्विकल्पं प्रत्यक्षम्'''====
निर्विकल्पं प्रत्यक्षं मानसप्रत्यक्षमपि कथ्यते । यदा नामजात्या दिरहितस्यनामजात्यादिरहितस्य पदार्थस्य प्रत्यक्षं भवति तदा तत् निर्विकल्पं भवति । अर्थात् लौकिकज्ञानातिरिक्तम् अलौकिकं ज्ञानं निर्विकल्पंनिर्विकल्पम् उच्यते । यति हिंसः मनसा आत्मनः संयोगात् जायमाना अलौकिकी अनुभूतिः ज्ञानेन्द्रियैः व्यक्ता न भवति, किन्तु निर्विकल्पज्ञानात्मिका प्रतीतिः जायते । विशेषेणायं योगिनां प्रत्यक्षस्य विषयोऽस्ति ।<br />
 
==='''सन्निकर्षः'''===
प्रत्यक्षम् अवगन्तुं सन्निकर्षस्य ज्ञानमप्यावश्यकं भवति । ‘सन्निकर्ष’ सम्बन्धविशेषं द्योतयति । इन्द्रियेण अर्थस्य सम्बन्धरूपः सन्निकर्षः षड्विधो भवति । तद्यथा- (१) संयोगः (२) संयुक्त -समवायः (३) संयुक्त समवेत समवायःसंयुक्तसमवेतसमवायः (४) समवायः (५) समवेत समवायःसमवेतसमवायः (६) विशेषणविशेष्यभावश्चेतिविशेषणविशेष्य-भावश्चेति
संयोगसंनिकर्षः घटादिपदार्थानां प्रत्यक्षेणप्रत्यक्षे भवति । संयुक्तसमवायसनिकर्षः घटादिपदार्थेषु विद्यमानस्य रूपादेः प्रत्यक्षेणप्रत्यक्षे भवति । संयुक्तसभावेतसमवायःसंयुक्तसमवेतसमवायः सन्निकर्षः रूपत्वादिरूपत्वादिधर्मस्य धर्मस्य प्रत्यक्षेणप्रत्यक्षे भवति । समवायः सन्निकर्षः शब्दस्य प्रत्यक्षेणप्रत्यक्षे भवति । समवेदसमवायश्चसमवेतसमवायश्च पुनः शब्दत्वजातेः प्रत्यक्षेणप्रत्यक्षे भवति । विशेषणविशेष्यभावश्चविशेषण-विशेष्यभावश्च घटादिपदार्थानांघटादिपदार्थानाम् अभावस्य साक्षात्कारे भवति ।<br />
 
==='''अलौकिकसन्निकर्षः'''===
अलौकिकसन्निकर्षस्तु त्रिधा भवति (१) सामान्यलक्षणा प्रत्यासत्तिः (२) ज्ञानलक्षणाप्रत्यासत्तिः (३) योगजप्रत्यासत्तिश्च । एषु सामान्यलक्षणा प्रत्यासत्तिरेव व्याप्तिग्रहणादौ कार्ये व्याभिचारादिदोषान् अपाकरोति । यथा हि ‘यत्र यत्र धूमस्तत्र तत्र वह्निः’ इत्युदाहरणे धूमनिष्ठस्य धूमत्वस्यापि धूमज्ञानकाले एव प्रत्यक्षो भवति अतः धूमत्वज्ञाने सति त्रैकालिकधूमानां ज्ञानं भवेत् किन्तु तन्न भवति अपितु वर्तमानकालिकस्यैव घूमस्य ज्ञानं भवति, यतो हि सामान्यलक्षणप्रत्यसत्त्यासामान्यलक्षणप्रत्यासत्त्या सर्वेषां भूतभविष्यद्वर्तमानकालिकानां धूमानां ज्ञानात् वर्तमानकालिक-इतरकालिकधूमज्ञानानां व्यभिचारो न भवति यतो हि चक्षुरिन्द्रियेण धूमस्य प्रत्यक्षो वर्तमानमेव बोधयति ।<br />
 
ज्ञानलक्षणा प्रत्यासत्तिस्तु चक्षुरिन्द्रियाणां तत्तद्विषयैः सह सम्बन्धाभावेऽपि पूर्वानुभूतस्य संस्कारवशाद् पुनर्ज्ञानं जनयति । यथा '''सुरभि चन्दनम्''' इत्यादौ चन्दनस्य प्रत्यक्षश्चक्षुरिन्द्रियेण भवति । सुरभेः ग्रहणं न पुनः चक्षुरिन्द्रियस्य विषयः । तत्तु घ्राणेन्द्रियस्य विषयोऽस्ति । किन्तु दूरस्थेऽपि घ्राणेन्द्रिये केवलं चक्षुषा चन्दनदर्शनमात्रेण तस्य सुरभेः ज्ञानं सहजरूपेण जायते यतोहि ज्ञानलक्षणप्रत्यासत्या चन्दनस्य सुरभेः यः पूर्वानुभवो विहितस्तस्य संस्कारः चक्षुःसन्निकर्षमात्रेऽपि ज्ञातुरन्तःकरणे तिष्ठति । स च अलौकिकत्वात् अयं सन्निकर्षोऽलौकिकसन्निकर्षो वर्तते ।<br />
 
परोक्षस्याथवा सूक्ष्मस्य पदार्थस्य ज्ञानं इन्द्रियार्थसन्निकर्षेण नैव संभवति । तथापि परमाणुतः महत्पर्यन्तं पदार्थानां प्रत्यक्षं लोकैर्विधीयते । किन्तु इदं प्रत्यक्षं सामान्यजनेभ्यः सम्भवं नास्ति । अयं सन्निकर्षस्तु योगिजनेभ्य एव सुलभो वर्तते । यतो हि योगिनो विना इन्द्रियार्थसन्निकर्षं सूक्ष्मतमान् महत्तमान् च पदार्थान् हस्तामलकं साक्षात् करोतिकुर्वन्ति । इदं ज्ञानं योगज सन्निकर्षेणैवयोगजसन्निकर्षेणैव सम्भवमस्ति । अतएवायमपिअत एवायमपि अलौकिकसन्निकर्षाअलौकिकसन्निकर्षः वर्तते । अत्र ध्यानमेवैकमात्रं साधनं भवति न त्विन्द्रियादिकम् अतः इन्द्रियजन्यलौकिकप्रत्यक्षवत् अस्य प्रत्यक्षो न भवति । निर्विकल्पकसमाधावपि ध्यानबलेनैव धारणायाः स्थिरत्वात् परतत्त्वसाक्षात्कारो भवति, अतः सोऽपि अलौकिकं प्रत्यक्षमेव ज्ञातव्यम् ।<br />
 
==='''अनुमानप्रमाणम्'''===
यः पदार्थः परोक्षः अदृष्टः सूक्ष्मो वा भवति, तस्य पदार्थस्य ज्ञानम् अनुमानप्रमाणेन विधीयते । येन हेतुना परोक्षवस्तुनो यथार्थानुभवो जायते स परोक्षप्रतिपादकः हेतुः यत्र वर्तते तत्प्रमाणमनुमानमिति ज्ञातव्यम् । हेतुना हेतुमतः ज्ञानमिदं वर्तते । हेतुर्लिङ्गसंज्ञयाऽपि व्यवह्रीयतेव्यवह्रियते । लिङ्गेन लिङ्गिनो ज्ञाने या प्रक्रिया भवति सा लिङ्गपरामर्शाख्या कथ्यते, अतः लिङ्गपरामर्शोऽनुमानं भवतीति नैयायिकैः उक्तम् ।<br />
लिङ्गपरामर्शो व्याप्तिबलेन अर्थबोधम् उपपादयति । अतः लिङ्गं व्याप्तिबलेन अर्थगमकं भवति । व्याप्तिस्तु साहचर्यनियमो भवति, यथा '''यत्र यत्र वह्निस्तत्र तत्र धूमः''' इति । धूमदर्शनान्धूमदर्शनात् व्याप्तिस्मरणपूर्वकम्व्याप्तिस्मरणपूर्वकं पर्वतादौ वह्नेरनुमानं क्रियते, तेन पर्वतेऽदृष्टस्य वह्निपदार्थस्य सत्ता सिद्ध्यति । इदमेव स्वार्थानुमानम् ।
इदमेव अनुमानं यदि प्रथमानुमात्रा अन्यस्य कृते पञ्चावयववाक्यैः कार्यते तदा तत्परार्थानुमानं भवति । पदार्थानुमानस्य प्रक्रियायां पञ्च वाक्यानि प्रयुञ्जते, यथा-<br />
(१) प्रतिज्ञावाक्यम् – पर्वतो वह्निमान्<br />
पङ्क्तिः ११८:
 
==='''आचार्यगौतमः'''===
न्यायशास्त्रस्य मूलसूत्राणां प्रणयनं महर्षिणा [[गौतमः|गौतमेन]] कृतम् । गौतमस्यैवापरं नाम अक्षपाद इत्यासीत् । अस्य निवासस्थानविषये स्थितिकालविषये च विदुषाम् ऐकमत्यं नास्ति । इतिहासविदां मतानुसारं गौतमस्य जन्मभूमिः मिथिला आसीत् । दार्शनिक विचारधारणांदार्शनिकविचारधारणां पौर्वापर्यदृष्ट्या आचार्यगौतमेनआचार्य गौतमस्य स्थितिः बौद्धानां शून्यवादस्य पश्चात् स्वीकरणीया प्रतीयते यतो हि आचार्यगौतमेन न्यायसूत्रे क्वचित् शून्यवादस्य खण्डनं विहितम् । यदि एवं मन्यते तदा गौतमस्य स्थितिकालः ईस्वीपूर्व तृतीयशताब्दीईस्वीपूर्वतृतीयशताब्दी सिद्ध्यति । पाश्चात्य विद्वानपाश्चात्यविद्वान् डा. छज्जूराम शास्त्रीछज्जूरामशास्त्री विद्याभूषणः गौतमस्य कालः षष्ठशताब्द्यामासीदितीषष्ठशताब्द्यामासीदीति स्वीकरोति । गौतमस्य न्यायसूत्रमेव न्यायदर्शनस्य मूलमूलम् आधारग्रन्थोऽस्ति । न्यायसूत्रे पञ्च अध्यायाः सन्ति । त्येकम्प्रत्येकम् अध्यायः आह्निकद्वये विभक्तोस्ति ।न्यायसूत्रस्य प्रतिपाद्ये षोडशपदार्थानांषोडशपदार्थानाम् उद्देश-लक्षण-परीक्षाश्च प्रस्तु्ताः सन्ति ।<br />
 
==='''आचार्य वात्स्यायनः'''===
न्यायसूत्रमवलम्ब्य वात्स्यायनेन ऋषिणा न्यायभाष्यस्य रचना कृता । वात्स्यायनस्य भाष्येण विज्ञायते यत् अस्मत्पूर्वमपि न्यायसूत्रेषु भाष्यग्रन्था विरचिताविरचिताः आसन् । वात्स्यायनेन तेभ्यः उद्धरणान्यपि प्रस्तुतानि अयं वात्स्यायनः कामसूत्रस्य कर्तुर्वात्स्यायनात् भिन्नः आसीत् । अस्य अपरं नाम पक्षिलस्वामिन् इत्यासीत् । वाचस्पतिमिश्रेण न्यायवार्तिक तात्पर्यटीकायाःन्यायवार्तिकतात्पर्यटीकायाः प्रारम्भे वात्स्यायनस्य कृते पक्षिलस्वामिन् इति नाम्नः प्रयोगो विहितः ।<br />
आचार्य उद्योतकरः- न्यायवार्तिककारो उद्योतकरोऽपि न्यायशास्त्रस्य आचार्येषु लब्धप्रतिष्ठ आसीत् । बौद्धदार्शनिकस्य दिङ्नागस्य प्रबलान् आक्षेपान् अयं खण्डितवान् । अतः कालान्तरे धर्मकीर्तिना दिङ्नागस्य तेषां दोषानां परिहारो विहितः, ये हि उद्योतकरेण उपस्थापिता आसन् । धर्मकीर्तेः स्थितिकालः सप्तमशताब्दी वर्तते, अतः उद्योतकरस्यउद्योतकारस्य कालः सप्तशताब्धाःसप्तशताब्द्याः पूर्वं स्वीक्रियते ।<br />
 
==='''वाचस्पतिमिश्रः'''===
वाचस्पतिमिश्रः मिथिलानिवासी आसीत् । अस्य स्थितिकालविषये विवादो नास्ति यतो हि एतद्विरचिते न्यायसूचीनिबन्धग्रग्रन्थे ग्रन्थस्य रचनाकालः ९८९ विक्रमीविक्रमसंवत्सरः उल्लिखितः । अनेन उल्लेखेन वाचस्पतिमिश्रस्य स्थितिकालः नवमशताब्द्या स्वीकर्तुं शक्यते । वाचस्पतिमिश्रेण उद्योतकरस्य न्यायवार्तिकं विषयीकृत्य तात्पर्यटीकाया रचना कृता । अस्याः टीकायाः महत्वंमहत्त्वं न्यायशास्त्रे पर्याप्तं गण्यते । अस्याम् अनेकत्र बौद्धमतानां सूक्ष्मा गभीरा च समालोचना विहिता । न्यायशास्त्रमतिरिच्य सांख्य-योग-मीमांसा-वेदान्तादिष्वपि वाचस्पतेः रचनाः प्राप्यन्ते । वाचस्पतिमिश्र एव तात्पर्याचार्य नाम्ना प्रसिद्धम् अलभत ।<br />
 
==='''जयन्तभट्टः'''===
"https://sa.wikipedia.org/wiki/न्यायदर्शनम्" इत्यस्माद् प्रतिप्राप्तम्