कर्मणि प्रयोगः सम्पादयतु

स्वागतम् सम्पादयतु

महोदय, प्रणमामि । भवता समासविषये लिखितम् उपयुक्तं लेखं ([[१]]) इत्येतं पृष्ठं प्रति नीतवती अस्मि । दृश्यताम् ।

नूतनलेखस्य आरम्भकरणावसरे कृपया 'अन्वेषणम्' इति यत्र लिखितमस्ति तत्र भवता लिख्यमानः विषयः लिख्यताम् । पूर्वं तस्मिन् विषये केनापि लिखितमस्ति चेत् तत् पृष्ठं दृश्यते । तदा तत्र गत्वा तस्मिन् एव लेखे नूतनान् अंशान् लेखितुमर्हति । विषयः न विद्यते चेदेव नूतनं पृष्ठम् आरब्धुमर्हति । कृपया कार्यम् अग्रे अनुवर्तताम् । धन्यवादः । शुभा (चर्चा) ०४:५७, २३ जनुवरि २०१२ (UTC)

शीर्षिकाविषयः सम्पादयतु

नमस्ते महोदय.... भवता क्रियमाणकार्यम् अतीव श्लाघ्यं वर्तते । परन्तु तत्र किञ्चित् अवधेयं विद्यते यत् लेखानां योजनात् प्राक् तस्मिन् विषयकपृष्टम् अस्ति वा इति दृष्ट्वा तदनन्तरं यद्यस्ति तर्हि तत्रैव योजयतु , अन्यथा यदि नास्ति तर्हि पृष्टं सृजतु । उदाहरणार्थं छंदसः विषये पूर्वमेव पृष्टं वर्तते । छन्दसां लक्षणप्रकरणम् इति विषयः तत्रैव युज्यते नतु नूतनपृष्टत्वं आप्नोति । सद्यः अहं तत् परिष्कृतवानस्मि । इतः परं दृष्ट्वा करोति इति विश्वसिमि । ``````Samvith2011 (चर्चा) ०६:१९, २ फ़ेब्रुवरि २०१२ (UTC)

"https://sa.wikipedia.org/w/index.php?title=सदस्यसम्भाषणम्:Tikaram_pandeya&oldid=177985" इत्यस्माद् प्रतिप्राप्तम्