"जळगावमण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३२:
[[Image:Farm3Chinawal.jpg|right|200px]]
 
'''जळगावमण्डलं'''({{lang-mr|जळगाव जिल्हा}}, {{lang-en|Jalgaon District}}) [[महाराष्ट्र]]राज्ये स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रं [[जळगाव]] इत्येतन्नगरम् | जळगावमण्डलं कदलीफल-सम्बारपदार्थानाम् उत्पादनार्थं प्रसिद्धम् । 'खान्देश' इति अस्य मण्डलस्य पूर्व-नाम । [[महाराष्ट्रराज्यम्|महाराष्ट्र्र]]राज्ये साहित्यक्षेत्रे श्रुतनामका कवयित्री बहिणाबाई इत्येतस्या: जन्मस्थानमिदम् ।
 
==भौगोलिकम्==
 
जळगावमण्डलस्य विस्तारः ११,७०० चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वेपूर्वदिशि [[बुलढाणामण्डलम्|बुलढाणामण्डलं]], पश्चिमेपश्चिमदिशि [[धुळेमण्डलम्]], उत्तरेउत्तरदिशि [[मध्यप्रदेशराज्यम्|मध्यप्रदेशराज्यं]], दक्षिणे चदक्षिणदिशि [[जालनामण्डलम्]] अस्ति । अस्मिन् मण्डले ६९० मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । अस्मिन् मण्डले प्रवहन्ति मुख्य नदी [[तापि नदीतापी]] अस्ति
 
== ऐतिहासिकं किञ्चित् ==
 
मण्डलेऽस्मिन् [[मौर्य साम्राज्यम्|मौर्य]]-सातवाहन-कुषाण-वाकाटक-[[चालुक्यवंशः|चालुक्य]](बदामी)-[[राष्ट्रकूटवंशः|राष्ट्रकूट]]-यादवराजानाम् आधिपत्यमासीत् । मध्यकाले मोघल-मराठा-आङ्ग्लजनानाम् आधिपत्यमासीत् । स्वातन्त्र्यपूर्वकाले चाळीसगाव, जळगाव, भुसावळ इत्येतेभ्य: उपमण्डलेभ्य: जनानां सहभाग: महत्त्वपूर्ण: । धनाजी चौधरी इत्यनेन रक्षकाधिकारी-पदं त्यक्त्वा 'कायदेभङ्ग' आन्दोलने भागं गृहीत: । 'फैजपुर काङ्ग्रेस' अधिवेशनम् इति ऐतिहासिकम् अधिवेशनम् धनाजी चौधरी इत्येतस्य प्रयत्नै: अत्रैव घटितम् ।
 
== कृषि: उद्यमाश्च ==
 
अस्य मण्डलस्य यवनाल:(ज्वारी), बाजरी, गोधूम:, कार्पास:, लशुन:, मरीचिका, द्विदलसस्यानि(pulses), सम्बारपदार्था:(spices), कदलीफलं, कलाय:, चणक: इत्यादीनि प्रमुखसस्योत्पादनानि सन्ति । कार्पास: तु अस्य मण्डल-अर्थव्यवस्थाया: अतिमहत्त्वपूर्णम् अङ्गम् अस्ति । पर्वतीयवनेषु शाकोटकवृक्षा:(साग), हरिद्रा, 'शिसव'इति काष्ठप्रकार:, खदिर इत्यादय: वृक्षप्रकारा: सन्ति । वस्त्रोद्यमा:, तैलशुद्धिकरणोद्यमा:, मुद्रणोद्यमा: इत्यादय: प्रचलन्ति ।
 
==जनसङ्ख्या==
 
२०११ जनगणनानुगुणम् जळगावमण्डलस्य जनसङ्ख्या(२०११) ३,६७९,९३६ अस्ति । अस्मिन् २१,९७,३६५ पुरुषा:, २०,३५,५५२ महिला: च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मितेप्रतिचतुरस्रकिलोमीटर् ३५९ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ३५९ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १४.७१% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९२२ अस्ति । अत्र साक्षरता ७९.७३% अस्ति ।
 
==उपमण्डलानि==
 
अस्मिन् मण्डले पंचादशपञ्चदश उपमण्डलानि सन्ति । तानि-
 
१ चाळीसगाव<br>
२ भडगाव <br>
३ पाचोरा <br>
४ जामनेर <br>
५ पारोळा <br>
६ एरण्डोल <br>
७ धरणगाव <br>
८ [[जळगाव]] <br>
९ भुसावळ<br>
१० मुक्ताईनगर<br>
११ अमळनेर<br>
१२ चोपडा<br>
१३ यावल<br>
१४ रावेर<br>
१५ बोदवड<br>
 
== लोकजीवनम् ==
 
मण्डलेऽस्मिन् 'अहिराणी' इति मराठीभाषाप्रकार: जना: वदन्ति । अस्यां भाषायां साहित्यनिर्मिति: अपि भवति ।
मण्डलेऽस्मिन् निवसन्त: जना: उत्सवप्रिया: । लेवा-पाटीदार-समाज: अस्मिन् मण्डले बहुसंङ्ख्य: दृश्यते । मण्डलेऽस्मिन् गोण्ड, भिल, गावित, पारधी, लमाणी, जोगी, रामोशी-वडार, कोङ्गाडी इत्यादय: आदिवासी-जनजातय: सन्ति । मण्डलेऽस्मिन् 'वाणी' इति वणिक्जाते: प्राचुर्यम् अस्ति । अक्षय्यतृतीयादिने 'अख्जी' उत्सव:, विवाहोत्सवे 'जागरण-गोन्धळ', मुञ्जाभोजनम् इत्यादिकान् उत्सवान् जना: आचरन्ति । अत्रस्थानां महिलानां विशेषाणि गीतानि सन्ति । साहित्यविशेष-गीतेषु महिला: आत्मनिवेदनं कुर्वन्ति ।
 
== व्यक्तिविशेषा: ==
१ चाळीसगाव
२ भडगाव
३ पाचोरा
४ जामनेर
५ पारोळा
६ एरण्डोल
७ धरणगाव
८ [[जळगाव]]
९ भुसावळ
१० मुक्ताईनगर
११ अमळनेर
१२ चोपडा
१३ यावल
१४ रावेर
१५ बोदवड
 
मण्डलेऽस्मिन् नैका: विभूतय: अभवन् । यथा - साने गुरुजी, बालकवी ठोमरे, माधव ज्युलियन, बहिणाबाई चौधरी, स्वामी कुवलयानन्द, पद्मश्री ना.धो. महानोर, पद्मश्री भालचन्द्र नेमाडे, भवरलाल जैन इत्यादीनां कार्यक्षेत्रं जन्मस्थलं वा आसीत् इदं मण्डलम् ।
 
==वीक्षणीयस्थलानि==
 
जळगावमण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -
जळगावमण्डले इदं प्रसिद्धं वीक्षणीयस्थलानि सन्ति । तानि - श्री पद्मालय, एरंडोल, पारोळा येथिल भुईकोट किल्ला (राणी लक्ष्मीबाई किल्ला), पाल, भुईकोट किल्ला, फारकंडे मनोरा, चाळिसगाव तालुक्यातील पाटनादेवी, कालीमठ, गंगाश्रम, उनपदेव-सुनपदेव गरम पाण्याचे जलपात, संत मुक्ताबाई मंदिर, संत चांगदेव मंदिर, मनुदेवी मंदिर, ओंकारेश्वर मंदिर, अमळनेर येथिल भुईकोट किल्ला, गुरुहजींचे तत्त्वज्ञान मंदिर च ।
* श्री पद्मालय
* भुईकोट किल्ला (राज्ञी लक्ष्मीबाई इत्यस्या:), एरण्डोल, पारोळा
* सन्त सखाराम महाराजस्य समाधिस्थानम्
* तत्त्वज्ञान मन्दिरम्
* पर्शियन शिलालेख:, पाण्डववाडा, एरण्डोल
* उनपदेव, सुनपदेव, नाझरदेव इत्येतेषु स्थानेषु उष्णजल कुण्डानि
* मनुदेवी, पाल
* ओङ्कारेश्वरमन्दिरम्
* सन्त मुक्ताबाई मन्दिरम्
* सन्त चाङ्गदेव मन्दिरम्
 
 
Line ७२ ⟶ ९८:
* [http://jalgaon.gov.in Jalgaon district official website]
* [http://www.shreeparolabalaji.org Shree Parola Balaji]
* [http://www.bookganga.com/Preview/Preview.aspx?BookId=4981307354411148795&PreviewType=books जळगावमण्डल-पुस्तकम्]
* [http://www.marathivishwakosh.in/index.php?option=com_content&view=article&id=11259 मराठी विश्वकोश:]
 
{{महाराष्ट्र मण्डलाः}}
"https://sa.wikipedia.org/wiki/जळगावमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्