"सिन्धुदुर्गमण्डलम्" इत्यस्य संस्करणे भेदः

(लघु) rm dead link
No edit summary
पङ्क्तिः १:
 
'''सिंधुदुर्ग मण्डलम्''' (Sindhudurg district) [[महाराष्ट्र]] राज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रं [[सिंधुदुर्ग]] नगरम् |
 
{{Infobox settlement
पङ्क्तिः ६७:
| footnotes =
}}
[[Image:Vijaydurg fort 1.jpg|right|300px|विजयदुर्ग:]]
 
[[Image:Devbag Beach.JPG|right|300px|देवबाग सागरतट:]]
 
'''सिंधुदुर्ग मण्डलम्सिन्धुदुर्गमण्डलं''' (Sindhudurg district) [[महाराष्ट्र]] राज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रं [[सिंधुदुर्ग|सिन्धुदुर्ग]] नगरम्इत्येतन्नगरम् | [[महाराष्ट्र]]राज्यस्य कोकणविभागेषु अन्यतममम् इदं मण्डलम् ।
 
निसर्गरम्य सागरतटानां प्राचुर्यात् प्रसिद्धमिदं मण्डलम् । छत्रपतिशिवाजीमहाराजेन निर्मापित: सिन्धुदुर्ग सागरकोट: आभरतं प्रसिद्ध: ।
[[Image:Devbag Beach.JPG|right|300px]]
 
==भौगोलिकम्==
 
सिन्धुदुर्गमण्डलस्य विस्तारः ५,२०७ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे [[अरबी समुद्रम्]], उत्तरे [[रायगढमण्डलम्]], दक्षिणे [[गोवाराज्यम्]], [[कर्णाटकराज्यम्]] च अस्ति । अत्र प्रवहन्तिप्रवहत्य: मुख्यमुख्यनद्याः नद्याः स्न्तिसन्ति [[शास्त्री]], [[बोर]], [[मुचकुंदीमुचकुन्दी]], [[काजळी]], [[सावित्री]], [[वाशिष्टीवासिष्ठी]] च । अस्मिन् मण्डले ३२८७ मिलीमीटर्मितःमिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति ।
 
==जनसङ्ख्या==
 
२०११ जनगणनानुगुणम् सिन्धुदुर्गमण्डलस्य जनसङ्ख्या ८,४८,८६८ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते १६३ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् १६३ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः -२.३% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-१०३७ अस्ति । अत्र साक्षरता ८६.५४ % अस्ति ।
 
== ऐतिहासिकं किञ्चित् ==
 
अस्मिन् परिसरे पाण्डवानां निवास: वनवासकाले आसीत्, एवं कथ्यते । द्वितीयशतके मौर्य-नलवंशीयानां राजानाम् आधिपत्यमासीत् कोकणविभागे । अनन्तरं शिलाहार-पोर्तुगाली-मुघलाधिपत्यमासीत् अत्र । शिवाजीमहाराजेन मुघलशासकात् परिसरोऽयं जित: । अत्र सिन्धुदुर्ग सागरकोट: निर्मापित: । १८१७ तमे वर्षे परिसरोऽयं मराठाशासकेभ्य: आङ्ग्लप्रशासकै: जित: । १८३२ तमे वर्षे रत्नगिरिविभागस्य स्थापना आङ्ग्लै: कृत: । १९४७ तमे वर्षे विभागोऽयं स्वतन्त्रभारतदेशे समाविष्ट: । १९६० तमे महाराष्ट्रराज्यनिर्मितीसमये महाराष्ट्रराज्ये रत्नगिरिमण्डले एव समाविष्ट: आसीत् अयं परिसर: । १९८१ तमे वर्षे प्रशासनसौकर्यार्थं रत्नगिरिमण्डलात् विभाजनं कृत्वा पृथक्त्वेन सिन्धुदुर्गमण्डलस्य स्थापना जाता ।
 
==उपमण्डलानि==
Line ८४ ⟶ ९०:
अस्मिन् मण्डले अष्ट उपमण्डलानि सन्ति । तानि-
 
* [[सावन्तवाडी]]
* [[सावंतवाडी]]
* [[कणकवली]]
* [[कुडाळ]]
* [[देवगड]]
* [[दोडामार्ग]]
* [[मालवण]]
* वेङ्गुर्ले
* [[वेंगुर्ला]]
* [[वैभववाडी]]
 
[[Image:Vijaydurg fort 1.jpg|right|300px]]
 
==वीक्षणीयस्थलानि==
 
अस्मिन्नेवअस्मिन् मण्डले बहवःबहूनि प्रसिद्धंप्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -
 
* सिन्धुदुर्ग सागरकोट:
* सिंधुदुर्ग किला
* विजयदुर्ग किला:
* कुणकेश्वर मंदिरम्कुणकेश्वरमन्दिरम्, देवगड
* सुवर्ण गणेश मंदिरम्सुवर्णगणेशमन्दिरम्, मालवण
* आम्बोली गिरिधाम
* आंबोली थंड हवेच ठिकाण
* देवगड किल्लाकोट:, दिपगृहं दिपगृह
* राजप्रासादम्, सावन्तवाडी
* राजवाडा सावंतवाडी
* तेरेखोल किला कोट:
* आचार खाडी (बेकवाटर )
* तारकर्ली सागरतट:
 
==बाह्यसम्पर्कतन्तुः==
"https://sa.wikipedia.org/wiki/सिन्धुदुर्गमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्