'''१९०७''' तमं वर्षं [[ग्रेगोरी-कालगणना|ग्रेगोरी-क... नवीनं पृष्ठं निर्मितमस्ति
 
(लघु) clean up using AWB
पङ्क्तिः १:
'''१९०७''' तमं वर्षं [[ग्रेगोरी-कालगणना|ग्रेगोरी-कालगणनायाम्]] एकं [[साधारणवर्षम्]] आसीत् ।
 
== घटनाः ==
पङ्क्तिः ६:
=== जुलै-सेप्टेम्बर् ===
=== अक्टोबर्-डिसेम्बर् ===
 
 
== अज्ञाततिथीनां घटनाः ==
:अस्मिन् वर्षे [[अमेरिका]]देशीयः [[रास् जि ह्यारिसन्]] नामकः प्रणिजीवकोशान् अङ्गांशान् च जीवेः शरीरात् बहिर्भगे वर्धनस्य तन्त्रं (इन्विट्रो) संशोधितवान् ।
 
 
:अस्मिन् वर्षे [[जर्मनी]]देशस्य "हैडल्बर्ग्" इत्यत्र आदिमानवस्य अवशेषाः प्राप्ताः ।
 
 
:अस्मिन् वर्षे फ्रान्स्-देशियः [[चार्ल्स् लेवरन्]] नामकः विज्ञानी "मलेरियारोगस्य कारणीभूतानाम् आदिजीविनां" (पेट्रोजोव) संशोधनार्थं "नोबेल्"प्रशस्त्या पुरस्कृतः ।
 
:अस्मिन् वर्षे [[ऐवान् पाव्लोव्]] नामकः विज्ञानी "परावर्तितप्रतिक्रियाणां" विषये स्वीयान् अभिप्रायान् प्राकटयत् ।
 
:अस्मिन् वर्षे [[ऐवान् पाव्लोव्]] नामकः विज्ञानी "परावर्तितप्रतिक्रियाणां" विषये स्वीयान् अभिप्रायान् प्राकटयत् ।
 
 
:अस्मिन् वर्षे [[स्कौट् तथा गैड् संस्था]] आरब्धा ।
 
 
:अस्मिन् वर्षे प्रख्यातः त्रिकोद्यमी, लेखकः, राज्यशास्त्रज्ञः "[[डी वी जी]]" इत्येव प्रसिद्धः डी.वी.गुण्डप्पः ”’भारती”’ नामिकां दिनपत्रिकाम् आरब्धवान् ।
 
:अस्मिन् वर्षे आनुवंशिकविज्ञानस्य सिद्धपुरुषः [[थामस् हण्ट् मार्गन्]] “ड्रासोफिला”"ड्रासोफिला” नामिकानां मक्षिकाणां वर्धनं पालनं च कुर्वन् संशोधनम् आरब्धवान् ।
 
:अस्मिन् वर्षे आनुवंशिकविज्ञानस्य सिद्धपुरुषः [[थामस् हण्ट् मार्गन्]] “ड्रासोफिला” नामिकानां मक्षिकाणां वर्धनं पालनं च कुर्वन् संशोधनम् आरब्धवान् ।
 
 
:अस्मिन् वर्षे कन्नडलेखकेषु अन्यतमस्य [[आलूरु वेङकटरावः|आलूरु वेङकटरावस्य]] "श्री विद्यारण्य चरित्रम्" नामकः ग्रन्थः प्रकाशितः ।
 
:अस्मिन् वर्षे भारतस्य "सूरत्" नगरे प्रवृत्ते अधिवेशने काङ्ग्रेस् पक्षः [[बालगङ्गाधरतिलकः|तिलकस्य]] नेतृत्वे "घर्मदलः" इति [[गोपालकृष्णगोखले|गोखलेः]] नेतृत्ते "मृदुदलः" इति द्विधा विभक्तः ।
 
:अस्मिन् वर्षे भारतस्य "सूरत्" नगरे प्रवृत्ते अधिवेशने काङ्ग्रेस् पक्षः [[बालगङ्गाधरतिलकः|तिलकस्य]] नेतृत्वे "घर्मदलः" इति [[गोपालकृष्णगोखले|गोखलेः]] नेतृत्ते "मृदुदलः" इति द्विधा विभक्तः ।
 
 
:अस्मिन् वर्षे जून् २४ तमे दिनाङ्के मुम्बय्यां [[बालगङ्गाधरतिलकः]] बद्धः अभवत् आङ्ग्लसर्वकारेण ।
 
 
== जन्मानि ==
Line ४६ ⟶ ३५:
:अस्मिन् वर्षे सप्ट्म्बरमासे २८ दिनाङ्के विद्यावतीकिषन्सिंहयोः तृतीयपुत्रत्वेन भारतस्य अप्रतिमः देशभक्तःम् क्रान्तिकारी [[भगत् सिंहः]] जन्म प्राप्नोत् ।
=== अक्टोबर्-डिसेम्बर् ===
 
 
== निधनानि ==
Line ५४ ⟶ ४२:
=== जुलै-सेप्टेम्बर् ===
=== अक्टोबर्-डिसेम्बर् ===
 
 
== बाह्य-सूत्राणि ==
"https://sa.wikipedia.org/wiki/१९०७" इत्यस्माद् प्रतिप्राप्तम्