"अण्णा हजारे" इत्यस्य संस्करणे भेदः

No edit summary
(लघु) clean up, added deadend tag using AWB
पङ्क्तिः १:
{{Dead end|date=जनुवरि २०१४}}
 
'''अण्णा हजारे''' एषा व्यक्तिरेखा सम्पूर्णभारतदेशे सुप्रसिद्धा । एतस्य नाम अधुना केवल भ्रष्टाचारविरोधीकार्यकर्तारूपेण आगच्छति , परं तेन इतोऽपि ग्रामसुधारविषयकं कार्यं क्रुतम् । 'राळेगनसिद्धि' नामग्रामस्य नाम अण्णा हजारे महोदयानां नाम्ना विना न आगच्छति । अण्णा एतेषां किसन बाबुराव हजारे इति वास्तवनाम ।
==जननं, बाल्यकाल: - ==
 
 
 
''अन्नाहजारे'' भारतस्य मुख्यः समाजसेवकः अस्ति। सः अनेकेभ्यः वर्षेभ्यः भ्रष्टाचारम् अपाकर्तुं यतते किन्तु सः तस्मिन् कार्ये साफल्यं न अलभत्। अन्नाहजारेवर्यः एकः महान् पुरुषः अस्ति। तेन भ्रष्टाचारनिवारणस्य कार्यम् एव । भ्रष्टाचारनिवारणाय अत्यल्पाः जनाः प्रयतमाना: सन्ति ।तस्मात् अन्नाहजारेवर्येण तत् कार्यम् एव करणीयम् ।
 
*
 
""
 
[[वर्गः:भारतीयसमाजसेवकाः|अन्नाहजारे]]
"[[वर्गः:चित्रं योजनीयम्‎]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
[[वर्गः:विषयः वर्धनीयः]]
[[वर्गः:सारमञ्जूषा योजनीया‎]]
[[वर्गः:भाषानुबन्धः योजनीयः]] "
"https://sa.wikipedia.org/wiki/अण्णा_हजारे" इत्यस्माद् प्रतिप्राप्तम्