स्वागतपत्रम्

तव मार्गदर्शनाय विद्यन्ते एतानि पृष्ठानि

 विकिपीडियायाः परिचयः


 देवनागरीलिप्या कथं लेखनीयम्?


 नवागतेभ्यः परिचयः


 स्वशिक्षा


 वि-पत्र-पञ्जीकरणं करोतु


लवी सिंघल: (चर्चा) ०७:२७, ३० जनुवरि २०१३ (UTC)

विचारमण्डपम् सम्पादयतु

अत्र स्वीयः अभिप्रायः लिख्यताम् इति निवेद्यते । - Shubha (चर्चा) ०५:२९, ३ मार्च् २०१४ (UTC)उत्तर दें

ज्ञ त्र क्ष श्र इत्येषां कृते short key..... सम्पादयतु

https://sa.wikipedia.org/wiki/विकिपीडिया:विचारमण्डपम्_(तान्त्रिककार्यम्)#.E0.A4.9C.E0.A5.8D.E0.A4.9E_.E0.A4.A4.E0.A5.8D.E0.A4.B0_.E0.A4.95.E0.A5.8D.E0.A4.B7_.E0.A4.B6.E0.A5.8D.E0.A4.B0_.E0.A4.87.E0.A4.A4.E0.A5.8D.E0.A4.AF.E0.A5.87.E0.A4.B7.E0.A4.BE.E0.A4.82_.E0.A4.95.E0.A5.83.E0.A4.A4.E0.A5.87_short_key..... अत्र स्वाभिप्रायं ददातु । NehalDaveND (✉✉) ०५:४७, १७ मई २०१४ (UTC)

लेखस्य शीर्षकम् सम्पादयतु

सं-वकि-जालस्थानं जनसामान्यानाम् उपयोगाय । संस्कृतसंवर्धनम् अस्माकं लक्ष्यम् अस्ति । अतः वयम् अत्र योजकत्वेन स्वेच्छया कार्यं कुवन्तः स्मः । परन्तु यदि सं-विकि-जालस्थानस्य नीतिप्रक्रियायां वयं भागं न वहामः चेत्, नवागन्तुकेभ्यः भ्रमाः उद्भवन्ति । नीतेः अभावात् पुरातनाः स्वच्छन्दतया निर्णयान् स्वीकुर्वन्ति । तेन सं-वकि-जालस्थानस्य अधिकृततायाः विषये प्रश्नार्थचिह्नं भविष्यति । अतः अहं विनतिं कुर्वन् अस्मि यत्, "विकिपीडिया:विचारमण्डपम्_(नयरूपीकरणम्)#लेखस्य शीर्षकम् एत्यत्र नीतिप्रक्रियायां भागम् ऊह्य स्वदायित्वस्य वहनं कुर्वन्तु" इति । NehalDaveND (✉✉) ११:४६, २० जुलाई २०१४ (UTC)

स्वसमीक्षकाधिकाराय स्वीकृतिः सम्पादयतु

नमस्ते नारायणन्-महोदय.... अत्र भवता दृष्टं स्यात् यत्, अहं भवतः कृते स्वसमीक्षकाधिकाराय निवदेनम् अकरवम् । सप्तदिने व्यतीते सति अद्याहं भवते अधिकारं दातुं सज्जः । परन्तु तस्मात् प्राक् भवतः स्वीकृतिः अनिवार्या । भवान् तत्र स्वीकृतिं ददाति ततश्चाहम् अग्रे प्रकियां कर्तुं शक्नोमि । एतस्य कार्यस्य कृते भवान् शुभामहोदयायाः, सायन्तमहोदयस्य च सम्पर्कं कर्तुं प्रभवति । तौ अपि अधिकारं दातुं सज्जौ मन्ये । अस्तु । ॐNehalDaveND ०५:४८, २२ जनवरी २०१६ (UTC)उत्तर दें

Firstly I want to say that you are doing a magnificent job on editing Sanskrit Wikipedia. Well done!!

I reckon a scholar like you must have mastered the Sanskrit.

I have a proposition, as you have evidently mastered this beautiful language, I think you can put a Professional Sanskrit course on some online learning website like Udemy.com with a **price tag**.

Take a look at this course on udemy (udemy is quite famous amongst online learners like me):- https://www.udemy.com/selenium-real-time-examplesinterview-questions/ This instructor has 61,541 students and each student has paid 800 rupees. You do the maths on how much money he has procured from this 50+ hour course.

I hope that you will rise to this challenge and put a professional-50+ hour Sanskrit course there. I like many are waiting for a GOOD Sanskrit course which would takes us from novice to ninja level. शिव साहिल (चर्चा) १३:३६, २४ फरवरी २०१९ (UTC)

"https://sa.wikipedia.org/w/index.php?title=सदस्यसम्भाषणम्:Narayanan_V_T&oldid=442368" इत्यस्माद् प्रतिप्राप्तम्