"गुलजारीलाल नन्दा" इत्यस्य संस्करणे भेदः

(लघु) clean up using AWB
पङ्क्तिः ४:
|birth_date= क्रि.श.१८९८ तमे वर्षे जुलै ४ दिनाङ्कः ।
|birth_place= [[सियाल्कोट्]] [[पञ्जाब्राज्यम्|पञ्जाब्राज्यस्य]]
|death_date= क्रि.श.१९९८तमवर्षस्य जनवरीमासस्य १५ दिनाङ्कः
|death_place= अहमदाबाद्
|nationality = भारतीयः
पङ्क्तिः १६:
}}
==जन्म==
गुल्जारिलाल् नन्दा क्रि.श.१८९८ तमे वर्षे जुलै ४ दिनाङ्के [[पञ्जाब् ]]राज्यस्य [[सियाल्कोट्]]इत्यत्र जन्म प्राप्तवान् । एतस्य पिता कश्चन सामान्यशिक्षकः । अलहाबाद् विश्वविद्यालये अर्थशास्त्रे स्नातकोत्तरपदवीं प्राप्तवान् । एतेन सह न्यायशास्त्रस्य परीक्षाम् अपि समापितवान् ।
 
==स्वातन्त्र्यान्दोलने भागः==
पङ्क्तिः ३१:
 
==जीवने आदर्शः==
१९७० तमे वर्षे स्वातन्त्र्योत्सवस्य दिने भारतदेशः एतं [[भारतरत्नः|भारतरत्नपुरस्कारेण]] सम्माननं करणीयम् इति चिन्तनम् अकरोत् । किन्तु एषः अनारोग्यस्य कारणेन प्रशस्तिं स्वीकर्तुं न आगतवान् । तदा सह अहमदाबादे पुत्र्याः गृहे आसीत् । १९९८तमवर्षस्य जनवरीमासस्य १५ दिनाङ्के गुल्जारिलाल् नन्दा शतवर्षाणां जीवनं समाप्य दिवङ्गतः ।
 
{{भारतरत्नप्रशस्तिभूषिताः}}
 
""
[[वर्गः: काङ्ग्रेस्पक्षस्य प्रधानमन्त्रिणः]]
 
"[[वर्गः:चित्रं योजनीयम्‎]]
[[वर्गः: काङ्ग्रेस्पक्षस्य प्रधानमन्त्रिणः]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
"[[वर्गः:चित्रं योजनीयम्‎]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
[[वर्गः:विषयः वर्धनीयः]]
[[वर्गः:भारतरत्नपुरस्कारभाजः]]
"https://sa.wikipedia.org/wiki/गुलजारीलाल_नन्दा" इत्यस्माद् प्रतिप्राप्तम्