"कपिलः (ऋषिः)" इत्यस्य संस्करणे भेदः

No edit summary
(लघु) clean up, added orphan tag using AWB
पङ्क्तिः १:
{{Orphan|date=जनुवरि २०१४}}
 
==परिचयः==
ऋषिः कपिलः [[सांख्यदर्शनम्|सांख्यदर्शन]]स्य प्रवर्तकः अस्ति । [[भागवतपुराणम्|भागवतपुराणे]] यत्र सांख्यदर्शनं वर्णितमस्ति तत्र अस्य प्रमुखं पात्रं दृश्यते । प्राचीनहिन्दुपरम्परायाम् अयं मनोः पुत्रः ब्रह्मणः पौत्रः इति उल्लिखितमस्ति । कपिलः परमसिद्धपुरुषः आसीत् इति [[भगवद्गीता]]याम् उल्लिखितमस्ति । तस्य वंशजाः अधुना पञ्जाबराज्ये दृश्यन्ते । तेषाम् उपनाम 'कपिल'/'कपिल्' इति वा वर्तते ।<br />
भागवतपुराणस्य तृतीयोध्याये अस्य विषये विवरणं लभ्यते । तस्य पिता कर्दममुनिः माता देवाहुतिश्च । कपिलः मातरं [[योगदर्शनम्|योगदर्शनं]] बोधितवान् । [[विष्णुः|विष्णोः]] आराधनद्वारा मोक्षमार्गं मात्रे अदर्शयत् सः ।
 
==[[गङ्गा]]याः उगमः==
Line ८ ⟶ १०:
==बोधनम्==
कपिलस्य सांख्यदर्शनं [[महाभारतम्|महाभारते]] भागवतपुराणे च बहुधा उल्लिखितमस्ति । सांख्ययोगः आत्मदर्शनमार्गं बोधयति ।
कपिलस्य सांख्ययोगं [[कृष्णः]] उद्धवाय अबोधयत् । इदम् '[[उद्धवगीतम्]]' इति नाम्ना भागवतपुराणे उपलभ्यते । <br />
 
भगवद्गीतायां कृष्ण वदति -
::अश्वत्थः सर्ववृक्षाणां देवर्षीणाञ्च नारदः ।
::गन्धर्वाणां चित्ररथः सिद्धानां कपिलो मुनिः ॥ (१०.२६)
 
""
 
[[वर्गः:ऋषिमुनयः]]
"[[वर्गः:चित्रं योजनीयम्‎]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
[[वर्गः:विषयः वर्धनीयः]]
[[वर्गः:सारमञ्जूषा योजनीया‎]]
[[वर्गः:भाषानुबन्धः योजनीयः]] "
"https://sa.wikipedia.org/wiki/कपिलः_(ऋषिः)" इत्यस्माद् प्रतिप्राप्तम्