(लघु) clean up, added deadend tag using AWB
पङ्क्तिः १:
{{Dead end|date=जनुवरि २०१४}}
[[चित्रम्:Sikkim_1.jpg|thumb|250px|right|माता शिशु च]]
 
[[चित्रम्:Sikkim_1Sikkim 1.jpg|thumb|250px|right|माता शिशु च]]
[[चित्रम्:Mother's love.jpg|thumb|right|250px|मृगेषु मातृत्वम्]] यया महिलया शिशु जन्यते, पालनं लालनम् क्रीयते, तां महिलां '''माता''' इति मन्यते | माता सदृश: पुल्लिङ्ग प्रतिवस्तु पिता | संस्कृतभाषायां जननि, जन्यत्रि, अम्बा, सवित्री, अम्बिका, प्रसू, जनी, अल्ला, अक्का, अत्ता इत्यादिनि अनेकानि पदानि मातृ सब्दस्य कृते पर्यायशब्दरूपेण उपयुज्यते |
 
शिशो: पालन विषये पित्रे तथा इतर बन्दुजनेभ्य: अपि दायित्वं अस्ति एव परन्तु अम्बायै ज्येष्ठांशम् विद्यते | माता इति पदम् स्पष्टीकर्तुं सुलभकार्यं नास्ति | न केवलं मानवा: इतरेषु पशुषु अपि मातृत्वं सुस्पष्टं विद्यते | यथा शिशो: जीवनं अम्बया विना कटिनम् भवति तथा एव मृगाणां पक्षिणां अपि अम्बया विना जीवनं बहु कष्टं भवति |
 
भारत देशे स्वमातरं अपेक्षया तरव:, नद्य:, जन्मभूमि:, भाषा: इत्यादय: अपि मातृवत् पूजनीया: इति मन्यते | प्रथमतया श्रीमद्रामायण महाकाव्ये "'''जननि जन्मभूमिश्च स्वर्गादपि गरीयसि'''" इति श्लोक: वर्तते | तादृशा: श्लोका: विविधेषु प्राचीनेषु ग्रन्थेषु अपि वर्तन्ते |
 
प्राचीनग्रन्थेषु मातर: इति बहव: उच्यन्ते |
 
यथा
 
स्तनदात्री गर्भदात्री भक्षदात्री गुरुप्रिया। <br />
Line १५ ⟶ १७:
मातुर्माता पितुर्माता सोदरस्य प्रिया तथा।। <br />
मातुः पितुश्च भगिनी मातुलानी तथैव च। <br />
जनानां वेदविहिताः मातरः षोडश स्मृताः॥ <br />
 
इति ब्रह्मवैवर्ते।
Line २३ ⟶ २५:
ब्राह्मी माहेश्वरी चैन्द्री रौद्री वाराहिकी तथा। <br />
कौबेरी चैव कौमारी मातरः सप्त कीर्तिताः॥
 
 
[[वर्गः:सम्बन्धिनः]]
"https://sa.wikipedia.org/wiki/माता" इत्यस्माद् प्रतिप्राप्तम्