"परशुरामः" इत्यस्य संस्करणे भेदः

No edit summary
(लघु) clean up, added deadend tag using AWB
पङ्क्तिः १:
{{Dead end|date=जनुवरि २०१४}}
 
==परिचयः==
एषः कश्चन महर्षिः । भृगुवंशस्य जमदग्निमहर्षिः एतस्य पिता । राजाप्रसेनजितस्य पुत्री रेणुका एतस्य माता । महाविष्णोः दशसु अवतारेषु परशुरामस्य षष्टः अवतारः । महापराक्रमशाली । उन्मत्तानां क्षत्रियाणां नाशनार्थं विष्णुः इदानीन्तनस्य वैवस्वतमन्वन्तरस्य नवदशे त्रेतायुगे परशुरामस्य रूपेण अवतारं कृतवान् । रुमण्वन्तः, सुषेणः, वसुः, विश्वावसुः च अस्य चत्वारः सहोदराः ।
Line ७ ⟶ ९:
==शिवभक्तिः==
पितुः मरणानन्तरं दुःखितः एषः शिवं शरणं गतवान् । सन्तुष्टः शिवः परशुम् अनुगृहीतवान् । देवी दिव्यास्त्राणि दत्तवती । शिवेण एषः पापरहितः, अजेयः, जरामरणरहितः च अभवत् । शिवस्य अनुग्रहेण एतेन सर्वं प्राप्तम् । भृगुवंशोद्भवः, जमदग्नेः पुत्रः परशुरामः लोकहितार्थं पुनःपुनः तीव्रनिष्ठया तपः कुर्वन् महेन्द्रपर्वते इदानीमपि अस्ति इति विश्वस्यते ।
 
""
 
[[वर्गः:सप्त चिरञ्जीविनः]]
[[वर्गः:महाभारतस्य पात्राणि]]
[[वर्गः:पुराणपात्राणि]]
"[[वर्गः:चित्रं योजनीयम्‎]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
[[वर्गः:विषयः वर्धनीयः]]
[[वर्गः:सारमञ्जूषा योजनीया‎]]
[[वर्गः:भाषानुबन्धः योजनीयः]] "
"https://sa.wikipedia.org/wiki/परशुरामः" इत्यस्माद् प्रतिप्राप्तम्