"मराठीभाषा" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
{{Infobox language
'''मराठी''' (Marathi) आर्य-भाषा परिवारस्‍य काचित् भाषा अस्ति। अधिकतया [[महाराष्ट्रम्|माहाराष्ट्रे]] भाष्यते।
|name=Marathi
|nativename={{lang|mr|मराठी}} ''{{unicode|Marāṭhī}}''
|imagecaption=Marathi written in [[Devanāgarī]] and [[Modi script|Modi]]
|image=Devanāgarī and Modi scripts.svg
|imagesize=200px
|imageheader=Script
|states=India
|region=[[Maharashtra]], [[Goa]], [[Karnataka]], [[Madhya Pradesh]], [[Chhattisgarh]] parts of [[Gujarat]], [[Andhra Pradesh]], [[Tamil Nadu]], [[Dadra and Nagar Haveli]], and [[Daman and Diu]]
|speakers = 73 million
|date = 2007
|ref = <ref>[[Nationalencyklopedin]] "Världens 100 största språk 2007" The World's 100 Largest Languages in 2007</ref>
|familycolor=Indo-European
|fam2=[[Indo-Iranian languages|Indo-Iranian]]
|fam3=[[Indo-Aryan languages|Indo-Aryan]]
|fam4=[[Southern Indo-Aryan languages|Southern Indo-Aryan]]
|dia1=[[Varhadi dialect|Varhadi]] , Maalavi, Khaandeshi, Ahirani,
|script=[[Devanagari]]<br>[[Modi alphabet|Modi]] (historical)
|nation={{IND}}: [[Maharashtra]], [[Daman and Diu]]<ref name="goa">The Goa, Daman and Diu Official Language Act, 1987 makes Konkani the sole official language, but provides that Marathi may also be used "for all or any of the official purposes". The Government also has a policy of replying in Marathi to correspondence received in Marathi. Commissioner Linguistic Minorities, [http://nclm.nic.in/shared/linkimages/35.htm 42nd report: July 2003 - June 2004], pp. para 11.3</ref> and [[Dadra and Nagar Haveli]]<ref name="dadra">Marathi is an official language of Dadra and Nagar Haveli [http://dnh.nic.in/deptdoc/vguide.pdf Administration's profile].</ref>
|agency=[[Maharashtra Sahitya Parishad]] & various other institutions
|iso1=mr
|iso2=mar
|lc1=mar|ld1=Modern Marathi
|lc2=omr|ld2=Old Marathi
|linglist=omr
|lingname=Old Marathi
|notice=Indic
}}
 
'''मराठी''' (Marathi) आर्य-भाषा परिवारस्यt भाषा अस्ति। अधिकतया [[महाराष्ट्रम्|माहाराष्ट्र]]राज्ये भाष्यते । महाराष्ट्रराज्यस्य राजभाषात्वेन इयं भाषा प्रचलिताऽस्ति ।
 
== भाषापरिवारेऽस्मिन् स्थानम् ==
 
मराठीभाषा भारतीय-आर्यभाषापरिवार:, भारतीय-इराणीभाषापरिवार:, भारोपीयभाषापरिवार:, दाक्षिणात्यभाषापरिवार: च इत्येतेषु भाषापरिवारेषु अन्तर्भवति ।
 
== इतिहास: ==
 
मराठीभाषाया: इतिहासविषये बहुजनै: संशोधनं, लेखनं च कृतम् अस्ति । तत्र केचन मतान्तराणि अपि सन्ति । परं सर्वसामान्यत: यत् मन्यते तत् वयम् अत्र पश्याम: ।
 
माराठीभाषा विकास: त्रिषु स्तरेषु वैविध्यपूर्णम् दृश्यते इति अभ्यासकानाम् अभिप्राय: । त्रया: स्तरा: यथा - महाराष्ट्री-प्राकृत, अपभ्रंशी, मऱ्हाठी च सन्ति । महाराष्ट्री इत्यस्मिन् स्थाने केचनजना: महारठ्ठी, मरहट्टी इत्येतयो: योजनां कुर्वन्ति । मराठीभाषया 'विवेकसिन्धु:' इति कविमुकुन्दराजस्य(११८८) रचना प्रथमा मन्यते । आद्यग्रन्थेषु स्थानं 'विवेकसिन्धु:', 'ज्ञानेश्वरी'-'भावार्थदीपिका'(१२९०) इति भगवद्गीताभाषान्तरं, 'लीळाचरित्रम्' च इत्येतान प्राचीनग्रन्थान् दीयते ।
प्रतिष्ठान(पैठण) इत्यस्था: सातवाहन-प्रशासका: महाराष्ट्रीभाषा-उपयोगं प्रशासनार्थं कृतवन्त: । तदा मराठीभाषा, संस्कृते: च विकास: प्रारब्ध: । पेशवे इति मराठा-आधिपत्ये मराठीभाषां राजाश्रयम् आसीत् अत: तस्मिन् कालेऽपि मराठीभाषा विकास:, रचना: च अधिका: जाता: । पेशवे-आधिपत्यकाले मोरोपन्त, मुक्तेश्वर:, वामनपण्डित एत्येते रचनाकारा: आसन् यै: राजाश्रय: लब्ध: । मराठीभाषाविकासे नाथसाम्प्रदायिकानां महत्वपूर्णसहभाग: अस्ति । एकनाथी भागवतं, भावार्थ-रामायणं च महत्वपूर्णरचनाकार्ये । १९४७ तमे वर्षे स्वातन्त्र्यप्राप्त्यनन्तरं मराठीभाषा राजभाषात्वेन स्वीकृता । अनन्तरं १९६० तमे वर्षे यदा मराठीभाषाधारितं राज्यरचना अभवत् तदा अधिकृततया राज्यभाषा जाता मराठीभाषा । १९३० तमवर्षात् मराठी साहित्य सम्मेलनम् आरब्धम् ।
 
== देवनागरी लिपी ==
 
मराठीभाषा प्रमुखतया देवनागरीमाध्यमेन लिख्यते । मराठीलेखनार्थं देवनागरी वा 'बाळबोध लिपी' इत्यपि कथ्यते जनै: ।
 
== बाह्यसम्पर्कतन्तुः ==
 
== External links ==
* [http://www.marathimati.com/Maharashtra/Literature/Literature.asp मराठी भाषा की जानकारी]
* [http://www.ethnologue.org/show_language.asp?code=MRT Ethnologue report for Marathi]
* [http://www.marathimati.com/default.asp मराठी संकेतस्थल-सङ्केतस्थलम्]
* [http://marathimodi.tripod.com Modi Script online]
 
Line ११ ⟶ ५६:
[[वर्गः:विषयः वर्धनीयः]]
[[वर्गः:सारमञ्जूषा योजनीया]]
 
 
 
{{stub}}
"https://sa.wikipedia.org/wiki/मराठीभाषा" इत्यस्माद् प्रतिप्राप्तम्