"धुळेमण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २७:
| footnotes =
}}
 
'''धुळेमण्डलं''' ({{lang-mr|धुळे जिल्हा}}, {{lang-en|Dhule District}}) [[महाराष्ट्र]]राज्ये स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रं [[धुळे]] इत्येतन्नगरम् । [[महाराष्ट्रराज्यम्|महाराष्ट्रराज्यस्य]] उत्तरदिशि मण्डलमिदं विद्यते । [[महाराष्ट्र]]राज्यस्य खान्देशविभागे'खान्देश'विभागे स्थितेषु मण्डलेषु अन्यतमम् इदं मण्डलम् ।
 
[[Image:Dhule Laling.jpg|thumb]]
Line ३३ ⟶ ३४:
==भौगोलिकम्==
 
धुळेमण्डलस्य विस्तारः ८,०६३ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य वायव्यदिशि [[नन्दुरबारमण्डलम्|नन्दुरबारमण्डलं]], दक्षिणदिशि [[नाशिकमण्डलम्|नाशिकमण्डलं]], पूर्वदिशि [[जळगावमण्डलम्]], उत्तरदिशि [[मध्यप्रदेशराज्यम्]] अस्ति । मण्डलेऽस्मिन् [[तापी]], पाञ्झरा, अरुणावती, कान, आरु इत्येता: प्रमुखनद्य: प्रवहन्ति । मण्डलेऽस्मिन् सामान्यत: उष्ण-शुष्कवातावरणं वर्ततेभवति । मण्डलेऽस्मिन् ५९२ मिल्लिमीटर् मितमिल्लिमीटर्मित: वार्षिकवृष्टिपात: भवति ।
 
==जनसङ्ख्या==
Line ४१ ⟶ ४२:
== ऐतिहासिकं किञ्चित् ==
 
जोर्वे, नेवासे, दायमाबाद्, बहाळ, प्रकाशेप्रकाश इत्येतेषु स्थानेषु जातेभ्य: उत्खननेभ्य: ज्ञायते यत् अस्मिन् परिसरे 'ताम्रपाषाणताम्र-पाषाण'कालत: मानवा: निवासं कुर्वन्तिकुर्वन्त: सन्ति । मण्डलेऽस्मिन् [[सातवाहनसाम्राज्यम्|सातवाहन]]-शुङ्ग-आभीर-वाकाटक-[[राष्ट्र्कूट]]-यादव-मराठाराजानाम् आधिपत्यमासीत् । १८५७ तमे वर्षे जाते 'स्वातन्त्र्यसङ्रामे' अत्रस्था: जना: भागम् ऊढवन्त: ।
 
== कृषि: उद्यमाश्चउद्यमश्च ==
 
मण्डलस्य अस्य यवनाल:(ज्वारी), 'बाजरी', तण्डुल:, गोधूम:, किण:(corn), 'तूर', चणक:, द्विदलसस्यानि, कलाय:, तिल:, इतरतैलबीजानितैलबीजानि, कार्पास:, मरीचिका इत्येतानि मण्डलस्य अस्य प्रमुखसस्योत्पादनानि । कृषिसम्बद्धकार्याणि एव जनानां प्रमुखोपजीविकां कल्पयन्ति । तथापि पशुपालनव्यवसाय:, दुग्धव्यवसाय:, खाद्यतैलनिर्मितिव्यवसाय:, वस्त्रोद्यमा:, कर्गजोद्यम: प्रचलन्ति अत्र । कृषि: अस्य मण्डलस्य अर्थव्यवस्थाया: अपि प्रमुखाङ्गम् अस्ति ।
 
==उपमण्डलानि==
Line ५७ ⟶ ५८:
== लोकजीवनम् ==
 
सामान्यत: 'खानदेश' इति महाराष्ट्रविभाग-महाराष्ट्रविभागस्य विशिष्टा संस्कृति: अत्र वर्तते । तया सह 'मावची', 'पावरे', 'भिल्ल', 'धनका', 'कातकरी' इत्यादय: आदिवासिजनजातीनां जनाआदिवासिजना: वनपर्वतप्रदेशेषुवनेषु पर्वतप्रदेशेषु च निवसन्ति । मण्डलेऽस्मिन् वृषभाणां व्यवसायिका: 'वञ्झारी', अजपालका: 'ठेलारी', मृगयव: 'पारधी' इत्यादय: विमुक्तजनजातीनां जनाविमुक्तजनजातिजना: अपि मण्डलेऽस्मिन् निवसन्ति । भोजने सामान्यत: 'भाकरी', मरीचिकाया: उपसेचनं, द्विदलसस्यानां सूपा:, मांसाहार: इत्येतान् आदिवासिजना: स्वीकुर्वन्तिभुञ्जन्ते । एतेषां विशिष्टा वेशभूषा वर्तते । आदिवासिपुरुषा: आजानु-वेष्टिं धरन्ति, महिला: निचोलं, कञ्चुकं च धरन्ति । आदिवासिजना: मुख्यत्वेन कृषिकार्यं कुर्वन्ति, तेन सह अरण्यात् कषायं, फलानि, मधु, चुल्लिका-इन्धनम् इत्येतान् एकत्रीकुर्वन्ति ।<br> मण्डलेऽस्मिन् 'अहिराणी' इति मराठीभाषाप्रकार:मराठीभाषाप्रकारं जना: व्यवहारे उपयुञ्जन्ति । ग्रामेषु निवसन्तानां जनानां गोकुळाष्ट्मी, 'पोळा', गणेशोत्सव:, 'दसरा', दीपावलि:, मकर-सङ्क्रान्ति:, होलिकोत्सव:, गुढीपाडवा, रामनवमी इत्येता: ग्रामेषु निवसतां जनानां प्रमुखोत्सवा: सन्ति ।
 
== वीक्षणीयस्थलानि ==
 
* अहिल्यापुर, शिरपुर
* सोनगीर इत्यत्र दुर्ग:, सोनगीर
* हेमाडपन्थीयसाक्री इत्यत्र 'हेमाडपन्थी' देवालया:, गह्वरा: च, साक्री
* देवालया, बडगाव इत्यत्र देवालय:
* थाळनेर इत्यत्र भूमिदुर्ग:, थाळनेर
* एकवीरादेवी मन्दिरम्
* गुरुगुरुशिष्य-शिष्य स्मारकम्
* मुदावाद इत्यत्र कपिलेश्वरमन्दिरम्, मुदावाद
* स्वामिनारायणमन्दिरम्
* स्वामीनारायणमन्दिरम्
* ताम्रपत्रम्, पिम्पळनेर इत्यत्र ताम्रपत्रम्
* शिरुड इत्यत्र कालिकामन्दिरम्
* कालिकामन्दिरम्, शिरुड
* श्री-समर्थ-वाग्देवता-मन्दिरम्
 
"https://sa.wikipedia.org/wiki/धुळेमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्