"सिक्किमराज्यम्" इत्यस्य संस्करणे भेदः

(लघु) deadlink fix: content removed from google cache, found on web archive
No edit summary
पङ्क्तिः १२:
| map_alt =
| map_caption = [[भारतम्|भारतस्य भूपटे सिक्किमराज्यम्]]
| image_map1 = Sikkim locator map.svg
| map_caption1 = सिक्किमराज्यस्य भूपटः
| latd = 27.33
| longd = 88.62
Line ६७ ⟶ ६५:
}}
 
[[चित्रम्:Sikki.lepcha.jpg|thumb|right|200px|लेप्चा जना:]]
'''सिक्किमराज्यम्''' (Sikkim) [[भारतम्|भारतस्‍य]] उत्तर-पूर्वदिशि विद्यमानम् राज्यम् । एषः पर्वतीयप्रदेशः वर्तते । अस्मिन् प्रान्ते जनानां सख्या (जनसंख्या) न्यूनतमा अस्ति । क्षेत्रफलस्य दृष्ट्या अस्य स्थानं निम्नतमाद् द्वितीयम् । [[१९७५]] तमात् वर्षात् पूर्वं ए‌षः प्रदेश नामग्याल राजतन्त्राधीनः आसित्, परन्तु प्रशासनिक समस्यानां कारणतः [[भारतम्|भारतदेशेन]] सह सम्मिलितः|
 
[[चित्रम्:Sou.sikksamdruptse.JPG|thumb|right|200px|'''सम्दृप्त्से]]
सम्‍बद्धविषया:
 
[[चित्रम्:Sikkiṃpelling.jpg|thumb|right|400px|सिक्किमराज्ये हिमालयावलि:]]
* [[गंगटोक]]
 
== बाह्‌य ==
[[चित्रम्:Sikki.chaardham.jpg|thumb|right|500px|सिक्किमराज्ये चारधाम]]
 
'''सिक्किमराज्यम्''' (Sikkim) [[भारतम्|भारतस्‍य]] ईशान्यदिशि विद्यमानं लघुराज्यम् । अस्य राज्यस्य केन्द्रं [[गङ्गटोक]] इत्येतन्नगरम् । एषः पर्वतीयप्रदेशः वर्तते । १९७५ तमे वर्षे जनमतं सङ्गृहीत्वा [[भारतम्|भारतदेशं]] समाविष्ट: जात: । अङ्गुष्ठाकारराज्यम् इति प्रसिद्धं राज्यमिदम् । काञ्चनजङ्गा (८५८५ मी.) नामकं जगति तृतीयम् उच्चतरं शिखरम् अस्मिन्नेव राज्ये समाविष्टमस्ति । भारत-पर्यटनस्य प्रमुखकेन्द्रं मन्यते ।
 
== भौगोलिकम् ==
 
दक्षिणत्रिपुरामण्डलस्य विस्तारः ७,०९६ चतुरस्रकिलोमीटर्मितः अस्ति । क्षेत्रफलदृष्ट्या अस्य स्थानं निम्नतमाद् द्वितीयम् । अस्य राज्यस्य पश्चिमदिशि [[नेपालदेशः]], उत्तरदिशि [[चीनादेशः|चीनदेश:]], पूर्वदिशि [[तिबेट्]], आग्नेयदिशि [[भूतान]]देश:, दक्षिणदिशि [[पश्चिमबङ्गलराज्यम्|पश्चिमबङ्गालराज्यं]] अस्ति । अत्र [[सिङ्गलिला]], [[चोला]]पर्वतावलि: च अस्ति । [[तिस्ता]], [[रङ्गीत]], [[रङ्गपो]] च अस्य राज्यस्य प्रमुखनद्य: विद्यन्ते । अत्रस्थं वनस्पति-प्राणिवैविध्यं महत्वपूर्णम् ।
 
== जनसङ्ख्या ==
 
अस्मिन् प्रान्ते जनसङ्ख्या न्यूनतमा अस्ति । सिक्किमराज्यस्य जनसङ्ख्या(२०११) ६,१०,५७७ अस्ति । अस्मिन् ३,२३,०७० पुरुषा:, २,८७,५०७ महिला: च सन्ति । अस्मिन् मण्डले चतुरस्रकिलोमीटर्मिते क्षेत्रे ८६ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ८६ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १२.८९% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-८९० अस्ति । अत्र साक्षरता ८१.४२ % अस्ति । मण्डलेऽस्मिन् ७४.८५% जना: ग्रामेषु निवसन्ति ।
 
== कृषि: उद्यम: च ==
 
अत्रस्थजना: प्रमुखतया पर्यटन-उद्यम-उद्यानपालन-कृषि: च व्यवसायेभ्य: उपजीविकां कल्पयन्ति । पर्यटनव्यवसाय: अस्य राज्यअर्थव्यवस्थाया: कशेरुका मन्यते । एला(cardamom)उत्पादने मण्डलमिद अग्रगण्यम् । तथा चायं, काफीबीजं च प्रमुखसस्योत्पादनानि । अस्मिन्मण्डले खनिजसम्पत्ति: अधिका वर्तते परं तावत् तस्य शुद्धीकरणोद्यमानां सङ्ख्या नास्ति ।
 
== ऐतिहासिकं किञ्चित् ==
 
लेप्चा, नाओङ्ग, चङ्ग, मोन इत्यादय: अत्रस्थपुरातना: जनजातय:सन्ति । एतेषां जनजातीनाम् सामोपचारेण एकत्र निवासार्थं तुर्-वे-पा-नो अर्थात् पुनू अयं यतितवान् । १७ शतके तिबेटन् स्थलान्तरम् अभवत् । तदा भूतिया इति तत्रस्था जनजातिजना: बहुसङ्ख्यया सिक्किम प्रविष्टवन्त: । सिक्किमनिवासीजनाः प्रमुखतया निसर्गपूजका: आसन्, यदा भूतियाजनानाम् आगमनम् अभवत् अथा एव तै: मूलसिक्किमजनान् बौद्धधर्मीया: कारयितुं यतिता: । दक्षिणसिक्किमप्रदेशे तदा 'सक्य' राज्ञ: आधिप्त्यमासीत् । अनन्तरं १६४२ तमवर्षत: ३३२ वर्षाणि यावत् [[नामग्यालवंश]]स्य प्रशासकानाम् आधिपत्यमासीत् । १८ शतके नेपालीजनानां विस्तारवादीभूमिका वर्धमाना आसीत् । नेपालजना: चीनदेशम् आक्रमणं कर्तुं यतितवन्त: । परं चीनजनै: नेपाल इत्यस्य पराजय: कृत: । ते तथा सिक्किम विषयकम् अपि प्रयतितवन्त: । परं तदा भारतदेशे आङ्ग्लानाम् आधिपत्यम् आसीत्, आङ्ग्लप्रशासकै: स्वार्थरक्षणाय सिक्किम जनान् साहाय्यं दत्तम् । १८१४ तमे वर्षे आङ्ग्ल-नेपालयुद्धम् अभवत् । नेपालदेश: पराजित: जात: । १८१७ तमे वर्षॆ आङ्ग्लै: सिक्किम प्रशासकै: सह 'Treaty Of Titalia'-सन्धि: कृता । आङ्ग्लानां दार्जिलिङ्ग इत्यस्मिन् विषये रुचि: आसीत्, कारणं दार्जिलिङ्ग स्थलत: तिबेट, नेपाल, सिक्किम इत्येतेषु प्रदेशेषु व्यापारं, प्रशासनं च करणं समीचिनं भवेत् इति । अत: आङ्ग्लानां तथैव व्यवहारम् आसीत् । अन्तत: १८३५ तमे वर्षे नामग्यालप्रशासकेन दार्जिलिङ्ग स्थलम् आङ्ग्लप्रशासकं निश्चितं धनं स्वीकृत्य दत्तम् । तदा चोग्याल नामग्याल प्रशासक: आधिपत्ये आसीत् । एवम् एव १९४७ तमवर्षपर्यन्तं चलदासीत् । १९४७ तमे वर्षे भारत-संयुक्त-राष्ट्रनिर्माणसमये सिक्किमराज्यस्य स्वतन्त्रं अस्तित्वं संस्थाप्य भारतदेश: रक्षणकर्ता (Protectorate) भवेत् इति योजनां कृत्वा स्वस्थानं संरक्ष्य भारतदेशे समाविष्ट: जात: । तदा ताशी नामग्याल इति शासक: आधिपत्ये आसीत् । अनन्तरं प्रशासक-जनयो: मध्ये सङ्घर्ष: जात: । १९७० तमे वर्षे एष: सङ्घर्ष: उच्चतम: आसीत् अन्ते १९७३ तमे वर्षे नामग्यालशासकानां प्रशासनं समाप्तीं प्रति गतम् । १६ मे १९७५ तमे वर्षे सिक्किम भारत देशस्य २२ तमराज्यत्वेन समाविष्टं जातम् ।
 
== मण्डलानि ==
 
* [[पूर्वसिक्किममण्डलम्]]
* [[पश्चिमसिक्किममण्डलम्]]
* [[उत्तरसिक्किममण्डलम्]]
* [[दक्षिणसिक्किममण्डलम्]]
 
== लोकजीवनम् ==
 
अत्र बहूनां जनजातीनां वैविध्यपूर्णम् एकत्र वास्तव्यं भवति । लेप्चा, भूतिया, नेपाली जनजातय: तेषु प्रमुखा: । अत्रस्थजना: उत्सवप्रिया: सन्ति । उत्सवदिनेषु सिक्किमराज्यस्य छद्ममुखधारकाणां नृत्यप्रकार: प्रसिद्ध: । उत्सवदिनेषु बाजरी इत्यस्य 'चङ्ग' इति विशिष्टसंस्कृतपदार्थ: जनै: वेणुस्थाल्यां भुज्यते । 'फाङ्ग ल्हाब्सोल' इति विशिष्टोत्सव: । एष: उत्सव: काञ्चनजङ्गा इति अत्रस्थदेवतायै धन्यवादवितरणार्थं जना: विशिष्टतया आचरन्ति । कग्यत इति नृत्यं सिक्किमनूतनवर्षस्य २८,२९ तमे च दिनाङ्के च सादरीकुर्वन्ति । 'दसेन'(दसरा) इति बृहत्तम: उत्सव: अत्रस्था: नेपाळी, हिन्दुजना: च ओक्टोबर् मासे आचरन्ति । अत्रस्थानि वेणुकाष्ठे तक्षितानि वस्तूनि, पटा:, चित्राणि च विशिष्टा: सन्ति ।
 
== वीक्षणीयस्थलानि ==
 
अस्मिन् मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -
 
* White Hall
* दो-द्रुल स्तूप:
* सोलोफोक चारधाम
* युमथाङग व्हेली-कन्दरं
* पेलिङ्ग
* उष्णजलकुण्डानि
* गुरो: पद्मसम्भवस्य बौद्धविहार:
* रूमटेक मठ:
* ताशी लिङ्ग
* ऑर्किड् अभयारण्यम्
* सोमगो निर्झर:
* दो द्रूल चोर्टेन
* इञ्चे मठ:
* ताशीदिङ्ग मठ:
* सङ्गा-चोलिङ्ग मठ:
* पेमायङ्गत्से मठ:
* पेमायनस्ती मठ:
* बाबा हरभजन सिंह 'मेमोरियल'
 
==बाह्यानुबन्धाः==
 
* [http://southtripura.nic.in/ सर्वकारसङ्केतस्थलम्]
* [http://www.census2011.co.in/census/district/460-south-tripura.html जनसङ्ख्या]
 
{{Geographic location
[[वर्गः:|Centre = सिक्किमराज्यम्]]
|North = [[चीनादेशः|चीनदेश:]]
|Northeast =
|East =''[[तिबेट्]]''
|Southeast = [[भूतान]]
|South =[[पश्चिमबङ्गलराज्यम्|पश्चिमबङ्गालराज्यं]]
|Southwest =
|West =''[[नेपालदेशः]]''
|Northwest =
}}
 
 
| map_caption1 = {{सिक्किमराज्यस्य भूपटः मण्डलानि}}
{{आधाराः}}
 
[[वर्गः:सिक्किम् मण्डलाः|सिक्किमराज्यस्य मण्डलानि]]
[[वर्गः: भारतस्य राज्यानि]]
[[वर्गः:सिक्किमराज्यम्]]
 
 
== बाह्‌यानुबन्धा: ==
* [http://www.censusindia.net/profiles/sik.html Details of the census]
* [http://sikkim.nic.in/ राज शासन जालपृष्‍ठ]
* [http://archive.is/20130112022951/http://www.sikkiminfo.net/cm.htm Chief Ministers of Sikkim]
 
 
{{भारतस्य राज्यानि केन्द्रशासितप्रदेशाः च}}
[[वर्गः:भारतस्य राज्यानि]]
[[वर्गः:विषयः वर्धनीयः]]
[[वर्गः:सिक्किमराज्यम्]]
{{Link FA|ru}}
"https://sa.wikipedia.org/wiki/सिक्किमराज्यम्" इत्यस्माद् प्रतिप्राप्तम्