"ज्येष्ठमासः" इत्यस्य संस्करणे भेदः

(लघु) clean up, added deadend tag using AWB
पङ्क्तिः १:
{{Dead end|date=फ़ेब्रुवरि २०१४}}
भारतीयकालमाने ज्येष्ठमासः तृतीयः भवति (मराठी - ज्येष्ठ, हिन्दी,नेपाली - जेठ /ज्येष्ठ)। ग्रीष्मर्तौ अयं मासः तिष्ठति । अस्मिन् मासे उष्णकालः भवति । अयं मासः मेमासस्य २१ तः जून्मासस्य २२ पर्यन्तं भवति ।
 
भारतीयकालमाने '''ज्येष्ठमासः''' तृतीयः भवति (मराठी - ज्येष्ठ, हिन्दी,नेपाली - जेठ /ज्येष्ठ)। ग्रीष्मर्तौ अयं मासः तिष्ठति । अस्मिन् मासे उष्णकालः भवति । अयं मासः मेमासस्य २१ तः जून्मासस्य २२ पर्यन्तं भवति ।
चान्द्रमानदिनदर्शिकायां ज्येष्ठमासः अमावास्यायाम् आरभ्यते । तमिळुभाषायाम् अयं मासः आनि इति कथ्यते । जून्मासस्य मध्यभागे आरभ्यते ।
सौरमानदिनदर्शिकायां ज्येष्ठ/आनिमासः सूर्यस्य मिथुनराशिप्रवेशावसरे आरप्स्यते ।
"https://sa.wikipedia.org/wiki/ज्येष्ठमासः" इत्यस्माद् प्रतिप्राप्तम्