"ट्" इत्यस्य संस्करणे भेदः

No edit summary
(लघु) clean up using AWB
पङ्क्तिः १:
{{संस्कृतवर्णमाला}}[[File:Sa t 1234.jpg|left|thumb|100px|'''ट् कारः''']][[File:Sa-ट.ogg|thumb|'''उच्चारणम्''']]
अस्य [[उच्चारणस्थानं]][[ मूर्धा]] अस्ति । एषः व्यञ्जनवर्णः। टवर्गस्य प्रथमः वर्णः | अल्पप्राणवर्णः अयम् ।"कादयो मावसानाः स्पर्शाः" । ऋटुरषाणां मूर्धा -सि० कौ०
 
 
 
 
 
 
==नानार्थाः==
Line ११ ⟶ ६:
#[[वामनः]]
#[[पादः]]
#निस्वनति(शब्दः)<br>
'''“पुमान् करटे धूमे चापेऽर्ककिरणे ध्वनौ। कवाटावर्तयोस्सूनौ भूम्यावृत्योस्तु टा स्त्रियाम्”'''
#[[करटः]] (वायसः)
"https://sa.wikipedia.org/wiki/ट्" इत्यस्माद् प्रतिप्राप्तम्