पङ्क्तिः ७:
== अङॊला ==
 
अङॊला गनराज्यम् दक्षिनाफ़्रिकामहाद्वीपॆ वर्ततॆ। अङॊलादॆषस्य दक्षिनॆ नमिबीया, उत्तरॆ कॊङगॊ लॊकतन्त्रीय गनराज्यम् , पूर्वॆ ज़ाम्बिआदॆष: च सन्ति। अङॊलादॆषस्य वॆलभूमी आट्लन्टिक्-महासगरॆ विध्यतॆ। लुआन्डानगरम् अङॊलादॆषस्य राजधानि कॆवलम् न, अङॊलाया: महिष्ठम् नगरम् अपि। अङॊलायाम् शिलाजस्य धात्वाकराख्यस्य बहवह: सञ्चयाहा: सान्ति। अङॊलदॆषाया: अमुक्तहस्तता दिनॆ- दिनॆ वर्धयन्ति अस्ति, परन्तु तत्र जीवनस्य विशॆषता अधःस्थ:। तत्र जीवनस्य औन्मुख्यम् , शिशुमर्त्यता-मूल्यम् अप्रशस्तॆ स्त:। अङॊलादॆष: मितव्ययेन-अवकिसत दॆष: मन्यतॆ, ऎकम् कारणम् अस्ति यत् दॆषस्य धनम् कतिचित् जना: ऎव शसन्ति। तत्र जना: अनॆकभाषा: वदन्ति।उम्बुन्दुभाषा किम्बुन्दुभाषा पॊर्चौगीस् च प्रमुखा: भाषा: सन्ति। मात्रस्य दृश्यॆण पश्यामः चॆत् अङॊलादॆषः त्र्यॊविंशतितमः दॆषः वर्ततॆ। अङॊलादॆषस्य तापमानम् शरत्कालॆ षॊड्षः डिग्रीस् भवति,ग्रीष्मकालॆ ऎकविंषतिः डिग्रीस् भवति च।
 
mathrasya drushyen pashyama chet angoladeshe loke thrayovimshathithamaha deshaha vartate. Angoladeshasya taapamanam sharatkale velaayaam sodashaha degrees celsius bhavati, greeshmakaale ekavimshatahihi degrees celsius bhavati. pramukhou ruthu bhavathaha-
"https://sa.wikipedia.org/wiki/सदस्यसम्भाषणम्:Sadhu_Ravi" इत्यस्माद् प्रतिप्राप्तम्