स्वागतपत्रम्

तव मार्गदर्शनाय विद्यन्ते एतानि पृष्ठानि

 विकिपीडियायाः परिचयः


 देवनागरीलिप्या कथं लेखनीयम्?


 नवागतेभ्यः परिचयः


 स्वशिक्षा


 वि-पत्र-पञ्जीकरणं करोतु


- शुभा (चर्चा) ०४:४१, ६ जूलय् २०१३ (UTC)

अङॊला गनराज्यम् दक्षिनाफ़्रिकामहाद्वीपॆ वर्ततॆ। अङॊलादॆषस्य दक्षिनॆ नमिबीया, उत्तरॆ कॊङगॊ लॊकतन्त्रीय गनराज्यम् , पूर्वॆ ज़ाम्बिआदॆष: च सन्ति। अङॊलादॆषस्य वॆलभूमी आट्लन्टिक्-महासगरॆ विध्यतॆ। लुआन्डानगरम् अङॊलादॆषस्य राजधानि कॆवलम् न, अङॊलाया: महिष्ठम् नगरम् अपि। अङॊलायाम् शिलाजस्य धात्वाकराख्यस्य बहवह: सञ्चयाहा: सान्ति। अङॊलदॆषाया: अमुक्तहस्तता दिनॆ- दिनॆ वर्धयन्ति अस्ति, परन्तु तत्र जीवनस्य विशॆषता अधःस्थ:। तत्र जीवनस्य औन्मुख्यम् , शिशुमर्त्यता-मूल्यम् अप्रशस्तॆ स्त:। अङॊलादॆष: मितव्ययेन-अवकिसत दॆष: मन्यतॆ, ऎकम् कारणम् अस्ति यत् दॆषस्य धनम् कतिचित् जना: ऎव शसन्ति। तत्र जना: अनॆकभाषा: वदन्ति।उम्बुन्दुभाषा किम्बुन्दुभाषा पॊर्चौगीस् च प्रमुखा: भाषा: सन्ति।

मात्रस्य दृश्यॆण पश्यामः चॆत् अङॊलादॆषः त्र्यॊविंशतितमः दॆषः वर्ततॆ। अङॊलादॆषस्य तापमानम् शरत्कालॆ षॊड्षः डिग्रीस् भवति,ग्रीष्मकालॆ ऎकविंषतिः डिग्रीस् भवति च। दॆषॆ द्वौ प्रमुखौ रुतू भवतः- शुष्कवॆला, प्रावृषवॆला च।अङॊलादॆषॆ क्रैस्तमतस्य शतम् समूहाः सन्ति।अङॊलादॆषॆ क्रैस्तमतम् प्रमुखमतम् अस्ति।


विचारमण्डपम् सम्पादयतु

अत्र स्वीयः अभिप्रायः लिख्यताम् इति निवेद्यते । - Shubha (चर्चा) ०५:१२, ३ मार्च् २०१४ (UTC)उत्तर दें

साहाय्यं सहाय्यं वा शुद्धम् सम्पादयतु

अत्र स्वीयः अभिप्रायः लिख्यताम् इति निवेद्यते । -ले, NehalDaveND ०४:१९, २२ मार्च २०१४ (UTC)

ज्ञ त्र क्ष श्र इत्येषां कृते short key..... सम्पादयतु

https://sa.wikipedia.org/wiki/विकिपीडिया:विचारमण्डपम्_(तान्त्रिककार्यम्)#.E0.A4.9C.E0.A5.8D.E0.A4.9E_.E0.A4.A4.E0.A5.8D.E0.A4.B0_.E0.A4.95.E0.A5.8D.E0.A4.B7_.E0.A4.B6.E0.A5.8D.E0.A4.B0_.E0.A4.87.E0.A4.A4.E0.A5.8D.E0.A4.AF.E0.A5.87.E0.A4.B7.E0.A4.BE.E0.A4.82_.E0.A4.95.E0.A5.83.E0.A4.A4.E0.A5.87_short_key..... अत्र स्वाभिप्रायं ददातु । NehalDaveND (✉✉) ०५:४७, १७ मई २०१४ (UTC)

लेखस्य शीर्षकम् सम्पादयतु

सं-वकि-जालस्थानं जनसामान्यानाम् उपयोगाय । संस्कृतसंवर्धनम् अस्माकं लक्ष्यम् अस्ति । अतः वयम् अत्र योजकत्वेन स्वेच्छया कार्यं कुवन्तः स्मः । परन्तु यदि सं-विकि-जालस्थानस्य नीतिप्रक्रियायां वयं भागं न वहामः चेत्, नवागन्तुकेभ्यः भ्रमाः उद्भवन्ति । नीतेः अभावात् पुरातनाः स्वच्छन्दतया निर्णयान् स्वीकुर्वन्ति । तेन सं-वकि-जालस्थानस्य अधिकृततायाः विषये प्रश्नार्थचिह्नं भविष्यति । अतः अहं विनतिं कुर्वन् अस्मि यत्, "विकिपीडिया:विचारमण्डपम्_(नयरूपीकरणम्)#लेखस्य शीर्षकम् एत्यत्र नीतिप्रक्रियायां भागम् ऊह्य स्वदायित्वस्य वहनं कुर्वन्तु" इति । NehalDaveND (✉✉) ११:३१, २० जुलाई २०१४ (UTC)

"https://sa.wikipedia.org/w/index.php?title=सदस्यसम्भाषणम्:Sadhu_Ravi&oldid=279020" इत्यस्माद् प्रतिप्राप्तम्