"मामितमण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३२:
[[चित्रम्:Mamiṭwagh.jpg|thumb|right|400px|डम्पा अभयारण्यस्य एकं दृश्यम्]]
 
'''मामितमण्डलं''' ({{lang-en|Mamit District}}) [[मिजोरामराज्यम्|मिजोरामराज्ये]] स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रं [[मामित]] इत्येतन्नगरम् । १९९८ तमे वर्षे [[ऐजोलमण्डलम्|ऐजोलमण्डल]]स्य विभाजनं कृत्वा मामितमण्डलस्य स्थापना जाताकृताअत:अतः नूतनमिदं मण्डलम् ।
 
== भौगोलिकम् ==
 
मामितमण्डलस्य विस्तारः ३०२५.७५ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वदिशि [[कोलासिबमण्डलम्|कोलासिबमण्डलं]], पश्चिमदिशि [[उत्तरत्रिपुरामण्डलम्|उत्तरत्रिपुरामण्डलं]], [[बाङ्ग्लादेश:बाङ्ग्लादेशः]] च, दक्षिणदिशि [[लुङ्गलैमण्डलम्|लुङ्गलैमण्डलं]] च, उत्तरदिशि [[असमराज्यम्|असमराज्यं]] अस्ति । मण्डलेऽस्मिन् त्लोङ्ग, तुट्, तेरेय्, लाङ्गकाय्, खोत्लोङ्गतोय्पोय् च प्रमुखनद्य:प्रमुखनद्यः सन्ति ।
 
==जनसङ्ख्या==
 
मामितमण्डलस्य जनसङ्ख्या(२०११) ८६,३६४ अस्ति । अस्मिन् ४४,८२८ पुरुषा:पुरुषाः, ४१,५३६ महिला:महिलाः च सन्ति । अस्मिन् मण्डले चतुरस्रकिलोमीटर्मिते क्षेत्रे २९ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २९ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः ३७.५६% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९२७ अस्ति । अत्र साक्षरता ८४.९३ % अस्ति । मण्डलेऽस्मिन् ८२.७५% जना:जनाः ग्रामेषु निवसन्ति ।
 
== कृषि:कृषिः ==
 
मण्डलेऽस्मिन् जल-पर्वत-सम्पत्कारणात् वनानां बाहुल्यं दृश्यतेवर्तते । वनेषु वंशवृक्षाः, काष्ठं च उपलभ्यन्ते । कृषिः एव बहुसङ्ख्यजनानाम् उपजीविकांकृषिः एव कल्पयतिउपजीविकासाधनम् । तण्डुलाः, पूगफलं, हरिद्रा च प्रमुखसस्योप्तादनानिप्रमुखसस्योत्पादनानि सन्ति ।
 
== उपमण्डलानि ==
पङ्क्तिः ५६:
== लोकजीवनम् ==
 
समाजे, कुटुम्बव्यवस्थायां च महिलानां स्थानं महत्त्वपूर्णम् । अस्मिन् मण्डले मिजो, रिआङ्ग(ब्रु), चक्मा च जनजातय:जनजातयः निवसन्ति । मण्डलमिदं अल्पसङ्ख्याङ्कजनजातीनां प्राचुर्यात् जनजातिबहुसङ्ख्यं मन्यते । [[भारतम्|भारतदेशे]] यानि जनजातिबहुसङ्ख्यकानि मण्डलानि गण्यन्ते तेषु अन्यतमं मण्डलमिदम् । मण्डलस्य सीमाप्रदेशे निवसन्तः चक्माजनजातिजनाः विकसनशीलजनेषु समाविष्टाः भवन्ति । ते कृषियोग्यभूमिविषये समस्याः, राजकीयाश्च समस्याः सहन्ते । मण्डलेऽस्मिन् शिक्षणसुविधा:शिक्षणसुविधाः न्यूनाः सन्ति । इदानीं विकासकार्याणि जायमानानि सन्ति । मामितमण्डलजनाः तेषां पारम्परिकनृत्यप्रकारार्थं प्रसिद्धाः । 'खुल्लम्', छेइ-लाम्, सर्लम्कै, चेरो च लोकनृत्यानि विशिष्टानि सन्ति । जनानाम् उत्सवाः कृषिसम्बद्धाः यथा मिम्-कुट्, पोल् कुट् इत्यादयः सन्ति
== वीक्षणीयस्थलानि ==
पङ्क्तिः ६२:
अस्मिन् मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -
 
* डम्पा वन्यप्राणि-अभयारण्यम्अभयारण्यं, व्याघ्रप्रकल्पश्च
* पुल्लङ्गसेइ ऐतिहासिक-ग्रामः
* कुङ्घमुन् ग्रामः
पङ्क्तिः ७२:
[[चित्रम्:Reiek Tlang Mamit Mizoram.jpg|thumb|left|300px|रेक् त्लाङ्गपर्वतावलिः]]
 
{{Geographic location
|Centre = ऐजोलमण्डलम्
Line ८१ ⟶ ८०:
|South =''[[लुङ्गलैमण्डलम्]]''
|Southwest =
|West =''[[उत्तरत्रिपुरामण्डलम्]]'', [[बाङ्ग्लादेश:बाङ्ग्लादेशः]]
|Northwest =
}}
"https://sa.wikipedia.org/wiki/मामितमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्