"सदस्यः:Sadhu Ravi/प्रयोगपृष्ठम्" इत्यस्य संस्करणे भेदः

अङॊला
 
अङ्गोला
पङ्क्तिः १:
 
अङॊलाअङ्गोला गनराज्यम् दक्षिनाफ़्रिकामहाद्वीपॆ वर्ततॆ। अङॊलादॆषस्यअङ्गोलादॆषस्य दक्षिनॆ नमिबीया, उत्तरॆ कॊङगॊ लॊकतन्त्रीय गनराज्यम् , पूर्वॆ ज़ाम्बियादॆषॆ च सन्ति। अङॊलादॆषस्यअङ्गोलादॆषस्य वॆलभूमी आट्लन्टिक्-महासगरॆ विध्यतॆ। लुआन्डानगरम्लुवाण्डानगरम् अङॊलादॆषस्यअङ्गोलादॆषस्य राजधानि कॆवलम् न, अङॊलायाअङ्गोलाया: महिष्ठम् नगरम् अपि। अङॊलायाम्अङ्गोलायाम् शिलाजस्य धात्वाकराख्यस्य बहवह: सञ्चयाहा: सान्ति। अङॊलदॆषायाअङ्गोलादॆषाया: अमुक्तहस्तता दिनॆ- दिनॆ वर्धयन्ती अस्ति, परन्तु तत्र जीवनस्य विशॆषता अधःस्थ:। तत्र जीवनस्य औन्मुख्यम् , शिशुमर्त्यता-मूल्यम् अप्रशस्तॆ स्त:। अङॊलादॆषअङ्गोलादॆष: मितव्ययेन-अवकिसतः दॆष: मन्यतॆ, एकम् कारणम् अस्ति यत् दॆषस्य धनम् कतिचित् जना: एव शसन्ति। तत्र जना: अनॆकभाषा: वदन्ति।उम्बुन्दुभाषा किम्बुन्दुभाषा पोरर्चुगीज़् च प्रमुखा: भाषाः सन्ति।
मात्रस्य दृश्यॆण पश्यामः चॆत् अङॊलादॆषःअङ्गोलादॆषः त्र्यॊविंशतितमः दॆषः वर्ततॆ। अङॊलादॆषस्यअङ्गोलादॆषस्य तापमानम् शरत्कालॆ षॊड्षः डिग्रीस् भवति,ग्रीष्मकालॆ ऎकविंषतिः डिग्रीस् भवति च। दॆषॆ द्वौ प्रमुखौ रुतू भवतः- शुष्कवॆला, प्रावृषवॆला च।अङॊलादॆषॆच।दॆषॆ क्रैस्तमतस्य शतम् समूहाः सन्ति।अङॊलादॆषॆसन्ति।अङ्गोलादॆषॆ क्रैस्तमतम् प्रमुखमतम् अस्ति।
 
मात्रस्य दृश्यॆण पश्यामः चॆत् अङॊलादॆषः त्र्यॊविंशतितमः दॆषः वर्ततॆ। अङॊलादॆषस्य तापमानम् शरत्कालॆ षॊड्षः डिग्रीस् भवति,ग्रीष्मकालॆ ऎकविंषतिः डिग्रीस् भवति च। दॆषॆ द्वौ प्रमुखौ रुतू भवतः- शुष्कवॆला, प्रावृषवॆला च।अङॊलादॆषॆ क्रैस्तमतस्य शतम् समूहाः सन्ति।अङॊलादॆषॆ क्रैस्तमतम् प्रमुखमतम् अस्ति।
"https://sa.wikipedia.org/wiki/सदस्यः:Sadhu_Ravi/प्रयोगपृष्ठम्" इत्यस्माद् प्रतिप्राप्तम्