"रायगडमण्डलम्(महाराष्ट्रम्)" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ६४:
 
अस्मिन् मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति ।
*'[[रायगडदुर्गम्]]' :
*'[[रायगडदुर्ग:]]' :
[[मराठासाम्राज्यम्|मराठासाम्राज्यस्य]] महान् राजा शिवाजी रायगडदुर्गं निर्मापितवान् । तस्य साम्राज्यस्य एष: मुख्यः दुर्ग: आसीत् । इतः एव छत्रपतेः साम्राज्यस्य सञ्चालनं भवति स्म । अतः एषः दुर्गः राजधानीत्वेन आवासित: महाराजेन । अत्रैव महाराजस्य राज्याभिषेकसमारोह: अभवत् । एतस्मिन् दुर्गे महाराजस्य समाधि:, गङ्गासागरतडाग:, जगदीश्वरमन्दिरं च अस्ति ।
*'[[मुरूडजञ्जिरादुर्गम्|मुरुड-जञ्जिरा-दुर्ग: दुर्गम्]]' :
यदा 'सिद्दी'वंशीयराजानाम् आधिपत्यम् आसीत्, तदा तेषां साम्राज्यराजधानी आसीत् एषः दुर्ग: । एष: जलदुर्ग: । ३५० वर्षाणि यावत् एष: दुर्ग अजेयः आसीत् । अत्रस्था: राजप्रासादा:, गह्वरा: च वीक्षणीयस्थलानि ।
*'समुद्रतीराणि' :
पङ्क्तिः ८२:
- शिवथरघळ
 
* [[माथेरान्]] इति एकं गिरिधाम ।
 
 
 
==बाह्यसम्पर्कतन्तुः==
"https://sa.wikipedia.org/wiki/रायगडमण्डलम्(महाराष्ट्रम्)" इत्यस्माद् प्रतिप्राप्तम्