"कुरआन्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
{{इस्लाम्}}
'''कुरान् शरीफ्''' ([[अरबीभाषा|अरबी]]: القرآن आल्-क्कुर्'आन्') [[इस्लाममतम्|मुस्लिमजनानां]] पवित्रः एकःकश्चन ग्रन्थः । [[इस्लाममतम्|इस्लाम्-मतानुसारं]] ग्रन्थोऽयं खण्डे-खण्डे विभाज्य भगवतः वाणीरूपेण ग्रन्थोऽयं [[मुहम्मद्]] नवी (देवात्मा) समीपेद्वारा अवतरितःखण्डशः भूलोके अवतीर्णःसमग्रकुरानेसमग्रकुरान्-ग्रन्थे ११४ सूराः(अध्यायाः) सन्ति । तथा ''आयात्'' वा पङ्क्तिसंख्या(पङ्क्ति)संख्या ६,२३६ । कुरान्-ग्रन्थःग्रन्थस्य मूलभाषा [[अरबीभाषा|अरबी]] । इस्लामीय-भाष्यकारस्य मतानुसारं कुरान्-ग्रन्थः अपरिवर्तनीयः । अस्मिन् विषये आयाते (पङ्क्तौ) उक्तमस्ति -
 
{{cquote|अहं स्वयंस्वयम् उपदेशग्रन्थरूपेण अवतरितवान्अवतीर्णवान् अस्मि, तथा च अस्य संरक्षकोऽपि अहमेव अस्मि ।<ref>[http://www.usc.edu/dept/MSA/quran/015.qmt.html#015.009 Qur'ān, Chapter 15, Verse 9]</ref>}}
 
== उत्पत्तिः ==
[[चित्रम्:Saudikoran.jpg|200px|right|thumb|कुरान्-ग्रन्थस्य मुखपृष्ठम्]]
 
[[अरबीभाषा|अरबी]] व्याकरणे ''कुरान्'' शब्दोयं 'मास्दार्' वा (क्रियावाचक-विशेष्यरूपेणविशेष्य)रूपेण व्यवहृयतेव्यवह्रियते । अयं शब्दः قرأ 'क्करा'आ' इतिइत्यस्मात् क्रियापदात् निष्पन्नः, यस्य अर्थः 'पठनंपठनम्', 'आवृत्तिः करणंआवृत्तिकरणं' वा । इदमेव क्रियापदं कुरान् पदस्य मूलत्वेन परिगण्यते<ref>BYU Studies, vol. 40, number 4, 2001. Page 52</ref> । कुरान्’कुरान्’शब्दस्य शब्दस्य [[रागः]] वाउच्चारणस्य "मास्दार्" (الوزن) ([[रागः]]) भवति غفران "गुफ्रान्"। यस्यएतया शैल्या उच्चारितश्चेत् अर्थः भवति अधिकः भावः, अध्यवसायः वा, कर्मसम्पादने एकाग्रता वा । एतस्मात् अवगम्यते कुरान् इत्यस्य अर्थः केवलं पठनम्, आवृत्तिः करणंआवृत्तिकरणं वा न वरञ्च एकाग्रचित्तेन पठनम् इति । कुरान्-ग्रन्थेऽपि शब्दोऽयंशब्दोऽयम् अस्मिन्नेव अर्थे प्रयुक्तः अस्ति । कुरान्-ग्रन्थस्य ''सूरा-आल्-कियामह्कियामह्’'' इतिइत्येतस्यां ७५ तमा सूरायांतमसूरायाम् (अध्याये), १८ तमे आयाते (पङ्क्तौ) कुरान् शब्दस्य उल्लेखः अस्ति -
 
{{cquote|इतःपरंइतःपरम्, अहं यदा तं (कुरान्) पाठं पठामि , तदा भवान् तस्य पाठस्य (कुर्'आ'नाह्) अनुसरणं कुरुताम्कुरुतात्<ref name="माआरिफुल् कुरान्">माआरिफुल् कुरान् </ref>}}
 
 
==संज्ञा ==
मुस्लिम्-मतानुसारं ''[[आल्लाह्]]'' वा भगवतः वाणीं [[मुहम्मद्]]([[इस्लाममतम्|मुस्लिमजनानां]] नवीदेवात्मा) भगवतः ([[आल्लाह्]])वाणीं साक्षात् [[अरबीभाषा|अरबीभाषया]] प्राप्तवान् आसीत् । तेषां मतानुसारं ग्रन्थोऽयं ''मु'जिया'' वा (अलौकिकः) तथा मानवजातेः पथप्रदर्शकः । [[इस्लाममतम्|मुस्लिमजनानां]] विश्वासः, विद्यते यत् कुरान्-ग्रन्थे मानवानां सर्वविधानां समस्यानां समाधानमस्ति एवञ्च अयं ग्रन्थः पूर्णङ्गजीवनविधानम्पूर्णङ्गजीवनविधानं<ref>[http://islamport.com/w/usl/Web/970/1.htm आल्-इहकाम्, आल्-आमिदि]</ref> बोधयति ।
 
== विभिन्नविषयक-आयाताः (पङ्क्तयः) ==
{{div col|3}}
* आदेशमूलकाःआदेशात्मकाः आयाताः= १०००
* निषेधमूलकाःनिषेधात्मकाः आयाताः= १०००
* भीतिमूलकाःभीत्यात्मकाः आयाताः= १०००
* प्रतिज्ञामूलकाःप्रतिज्ञात्मकाः आयाताः= १०००
* दृष्टान्तमूलकाःदृष्टान्तात्मकाः आयाताः=१०००
* इतिहासमूलकाःइतिहासात्मकाः आयाताः= १०००
* प्रशंसामूलकाःप्रशंसात्मकाः आयाताः= २५०
* पूर्णतामूलकाःपूर्णतात्मकाः आयाताः=१००
* उद्देश्यमूलकाःउद्देश्यात्मकाः आयाताः=२५०
* इतराः = ६६
* आहत्यःआहत्य = ६२३६<ref>चन्द्रः तथा कुरान्, जाकिर् नायेक्, मल्लिक् ब्रादर्स्</ref>
{{div col end}}
 
== विभिन्नसूराःविभिन्नाध्यायानां तथापङ्क्तीनां आयातस्य (पङ्क्तेः) प्रसिद्धिः ==
* सूरा रहमान् (रहमान्-अध्यायः) = कुरानस्यकुरान्-ग्रन्थस्य मुकुटः
* सूरा बाक्कारा = कुरानस्यकुरान्-ग्रन्थस्य सिंहासनम्
* सूरा इयासिन्= कुरानस्यकुरान्-ग्रन्थस्य मनः
* सूरा फातेहा= कुरानस्यकुरान्-ग्रन्थस्य जननी
* आयातुल् कुरसी= कुरानस्यकुरान्-ग्रन्थस्य मित्रम्<ref>चन्द्रः तथा कुरान्, जाकिर् नायेक्, मल्लिक् ब्रादर्स्</ref>
 
 
पङ्क्तिः ५१:
* {{PDFlink|[http://www.pdf-koran.com/koran.pdf व्याख्यया सह कुरान् अनुवादः]|७.४२&nbsp;एम् बी<!-- application/pdf, 7784976 bytes -->}} व्याख्यया सह यूसुफ़् आली महोदयस्य अनुवादः ।
* [http://www.sacred-texts.com/isl/index.htm#quran कुरान्] - इन्टार्नेट् स्याक्रेड् टेक्स्ट् आर्कैव्
* [http://one-islam.org/quran/quran_0000.htm Most ओयान् इस्लाम्] - One-Islam.Org. कुरानस्यकुरान्-ग्रन्थस्य अनुवादः ।
* [http://www.islamawakened.com/Quran/ पुनर्जागरिकं इस्लाम्]
* [http://www.thenoblequran.com The Qur'an] - translated by Muhammad Taqi-ud-Din Al Hilali, and Muhammad Muhsin Khan. An English translation endorsed by the Saudi government. Includes Arabic commentary by Ibn Katheer, Tabari, and Qurtubi.<!-- Highly POV site and not the easiest to navigate, but it does have some benefits like tafsir on it...-->
पङ्क्तिः ६०:
* [http://www.al-islam.org/ www.Al-Islam.org] Text, Translation, and Commentaries of the Quran
* [http://freequran.com Order a free English translation] of the Holy Qur'an.
* [http://banglatafheem.com/ ताफहीनमुल् कुरान् आन्तर्जालेअन्तर्जाले]
* [http://tanzil.net/#1:2 आन्तर्जालानुवादःन्तर्जालानुवादः]
 
=== तथ्यानुसन्धानम् ===
"https://sa.wikipedia.org/wiki/कुरआन्" इत्यस्माद् प्रतिप्राप्तम्