"सातारामण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३०:
[[चित्रम्:235px-सातारा दर्शन.jpg|thumb|right|700px|सातारामण्डल-दर्शनम्]]
 
[[चित्रम्:Ramdas२०.jpg|thumb|right|200px|शिवाजीमहाराजस्य गुरु:गुरुः स्वामी रामदास: रामदासः]]
 
[[चित्रम्:Raniलक्ष्मी.jpg|thumb|right|200px|राज्ञी लक्ष्मीबाई]]
 
'''सातारामण्डलं''' ({{lang-mr|सातारामण्डलम्}}, {{lang-en|Satara District}}) [[महाराष्ट्र]]राज्ये स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रं [[सातारा]] इति नगरम्इत्येतन्नगरम्
 
== भौगोलिकम् ==
 
सातारामण्डलस्य विस्तारः १०,४८० च.कि.मी. अस्ति । अस्य मण्डलस्य पूर्वदिशि [[सोलापुरमण्डलम्|सोलापुरमण्डलं]], पश्चिमदिशि [[रत्नागिरिमण्डलम्]], उत्तरदिशि [[पुणेमण्डलम्|पुणेमण्डलं]], [[रायगडमण्डलम्(महाराष्ट्रम्)|रायगडमण्डलं]] च, दक्षिणदिशि [[साङ्गलीमण्डलम्]] अस्ति । अस्मिन् मण्डले १,४२६ मि.मी.वार्षिकवृष्टिपातः भवति । अत्र प्रवहन्त्य:प्रवहन्त्यः प्रमुखनद्य:प्रमुखनद्यः सन्ति [[कृष्णा]], कोयना, नीरा, वेण्णा, उरमोडी, तारळा, माणगङ्गा च ।
 
== जनसङ्ख्या ==
 
सातारामण्डलस्य जनसङ्ख्या(२०११) ३०,०३,७४१ अस्ति । अस्मिन् १५,१०,८४२ पुरुषा:पुरुषाः, १४,९२,८९९ महिला:महिलाः च सन्ति । अस्मिन् मण्डले प्रति च.कि.मी.मिते क्षेत्रे २८७ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रति च.कि.मी. २८७ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः ६.९३% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९८८ अस्ति । अत्र साक्षरता ८२.८७% अस्ति ।
 
==उपमण्डलानि==
पङ्क्तिः ६२:
== प्राकृतिकवैशिष्ट्यानि ==
 
कृष्णा-कोयने प्रमुखनद्यौ । कृष्णानदी दक्षिणभारते प्रवहन्तीषु दीर्घनदीषु अन्यतमा । सातारामण्डलं प्राकृतिकवैशिष्ट्यै:प्राकृतिकवैशिष्ट्यैः पूर्णं, यथा उच्चपर्वतावल्य:उच्चपर्वतावल्यः, शैलप्रस्थानि, वनविभागा:वनविभागाः च । सागरस्तरत:सागरस्तरतः ४५०० पादोन्नतप्रदेशे स्थितमिदं मण्डलम् । तापमान-पर्जन्यमानदृष्ट्या विविधतापूर्ण:विविधतापूर्णः एष:एषः प्रदेश:प्रदेशः । अस्य मण्डलस्य पर्वतप्रदेशे बहव:बहवः प्रसिद्धा:प्रसिद्धाः दुर्गा:दुर्गाः सन्ति ।
 
== कृष्युत्पादनम् ==
 
मण्डलेऽस्मिन् कृषि:कृषिः प्रमुखोपजीविकासाधनम् । तण्डुल:तण्डुलः, यवनाल:यवनालः(ज्वारी‌), 'बाजरी', [[गोधूम:गोधूमः]], किण:किणः(corn), 'स्ट्रोबेरी', चणक:चणकः, इक्षु:इक्षुः, कार्पास:कार्पासः, कलाय:कलायः, शिम्बी(घेवडा), 'सोयाबीन', आलुकम् इत्यादीनि अस्य मण्डलस्य प्रमुखसस्योत्पादनानि सन्ति ।
 
== लोकजीवनम् ==
 
मण्डलेऽस्मिन् ८१.०१% जना:जनाः ग्रामेषु, १८.९९% जना:जनाः नगरेषु च निवसन्ति । मण्डलेऽस्मिन् १,७३९ ग्रामा:ग्रामाः, १५ नगराणि च सन्ति । ग्रामेषु प्राय:प्रायः सर्वे कृषिव्यवसायसम्बन्धिकार्येषु रता:रताः । [[सातारा]], कराड, फलटण, वाई स्थानेषु उद्यमा:उद्यमाः अधिका:अधिकाः सन्ति । मण्डलेऽस्मिन् बहूनि प्रेक्षणीयस्थलानि सन्ति अत:अतः पर्यटनसम्बन्धिता:पर्यटनसम्बन्धिताः व्यवसाया:व्यवसायाः अपि प्रचलन्ति अत्र ।
 
== व्यक्तिविशेषाः ==
== व्यक्तिविशेषा: ==
 
बहूनां व्यक्तिविशेषाणां कार्यस्थलं वा जन्मस्थलमस्ति सातारा मण्डलम् । यथा समर्थ रामदास स्वामी, रामशास्त्री प्रभुणे, प्रतापसिंह महाराज, राज्ञी लक्ष्मीबाई, क्रान्तिसिंह नाना पाटील, सावित्रीबाई फुले, यशवन्तराव चव्हाण, कर्मवीर भाऊराव पाटील, राजमाता सुमित्राराजे भोसले, खाशाबा जाधव ।
पङ्क्तिः ८०:
अस्मिन् मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -
 
# सज्जनगड-दुर्ग:दुर्गः
# प्रतापगड-दुर्ग:दुर्गः
# शिखर-शिङ्गणापुर
# श्रीभैरवनाथ-मन्दिरम्
# [[महाबळेश्वरम्]]
# वासोटा-दुर्ग:दुर्गः
# अजिङ्क्यतारा-दुर्ग:दुर्गः
# कास-सरोवर:सरोवरः
# नटराजमन्दिरम्
# ठोसेघर
# शिवाजी-सङ्ग्रहालय:सङ्ग्रहालयः
# भवानी-सङ्ग्रहालय:सङ्ग्रहालयः
# कोयना-अभयारण्यम्
 
 
==बाह्यानुबन्धाः==
Line १०५ ⟶ १०६:
*[http://marathivishwakosh.in/khandas/khand19/index.php?option=com_content&view=article&id=10068 मराठी विश्वकोश:]
 
{{Geographic location
{{महाराष्ट्र मण्डलाः}}
|Centre = सातारामण्डलम्
|North = [[पुणेमण्डलम्]], [[रायगडमण्डलम्(महाराष्ट्रम्)|रायगडमण्डलम्]]
|Northeast =
|East =[[सोलापुरमण्डलम्]]
|Southeast =
|South =[[साङ्गलीमण्डलम्]]
|Southwest =
|West = [[रत्नागिरिमण्डलम्]]
|Northwest =
}}
 
{{फलकम्:महाराष्ट्रराज्यस्य मण्डलानि}}
 
[[वर्गः:महाराष्ट्रराज्यस्य मण्डलानि]]
"https://sa.wikipedia.org/wiki/सातारामण्डलम्" इत्यस्माद् प्रतिप्राप्तम्