"वाशिममण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १७:
| subdivision_name3 = ५,१५० चतुरस्रकिलोमीटर्मितः
| subdivision_type4 = जनसङ्ख्या(२०११)
| subdivision_name4 = ११,९६९७,७१४१६०
| government_type =
| governing_body =
पङ्क्तिः ३२:
[[चित्रम्:Poharaadevi.jpg|thumb|right|200px|पोहरादेवी-मन्दिरम्]]
 
'''वाशिममण्डलं''' ({{lang-mr|वाशिम जिल्हा}}, {{lang-en|Washim District}}) [[महाराष्ट्र]]राज्ये स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रं [[वाशिम]] इत्येतत् नगरम्इत्येतन्नगरम्
 
==भौगोलिकम्==
पङ्क्तिः ३८:
वाशिममण्डलस्य विस्तारः ५,१५० च.कि.मी मितः अस्ति । अस्य मण्डलस्य पूर्वदिशि [[यवतमाळमण्डलम्|यवतमाळमण्डलं]], पश्चिमदिशि [[बुलढाणामण्डलम्]], उत्तरदिशि [[अकोलामण्डलम्|अकोलामण्डलं]], दक्षिणदिशि [[हिङ्गोलीमण्डलम्]] अस्ति । अस्मिन् मण्डले ७५० मि.मी.मितः वार्षिकवृष्टिपातः भवति । अत्र मुख्यनदी अस्ति अरुणावती ।
 
== इतिहास:इतिहासः ==
 
[[महाभारतम्|महाभारते]], वात्स्यायन-कामसूत्रे, [[पद्मपुराणम्|पद्मपुराणे]], [[काव्यमीमांसा|काव्यमीमांसायां]], वत्सगुल्ममाहात्म्ये च 'वाशिम' इत्येतन्नगरं 'वत्सगुल्म'नाम्ना उपलभ्यते । वत्सऋषे:वत्सऋषेः वास्तव्यात् 'वत्सगुल्म', तदपभ्रंश:तदपभ्रंशः 'वाशिम' इति । वाकाटक-[[राष्ट्रकूटवंशः|राष्ट्रकूट]]-यादवराजानां आधिपत्यम् अत्रासीत् । अष्टादशे शतके वस्त्रोद्योगे [[वाशिम]] बहुविख्यातमासीत् । पुरा वाशिमपरिसर:वाशिमपरिसरः बेरार-प्रान्ते आसीत्, यदा बेरार-प्रान्तात् [[अकोलामण्डलम्|अकोलामण्डलस्य]] स्थापना कृता तदा वाशिमपरिसर:वाशिमपरिसरः अकोलामण्डले समाविष्ट:समाविष्टः । अनन्तरम् [[अकोलामण्डलम्|अकोलामण्डलात्]] वाशिममण्डलं पृथक्कृतम् ।
==जनसङ्ख्या==
 
वाशिममण्डलस्य जनसङ्ख्या(२०११) ११,९७,१६० अस्ति । अस्मिन् ६,२०,३०२ पुरुषा:पुरुषाः, ५,७६,८५८ महिला:महिलाः च सन्ति । अस्मिन् मण्डले प्रति च.कि.मी.मिते क्षेत्रे २४४ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रति च.कि.मी. २४४ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १७.२३% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९२६ अस्ति । अत्र साक्षरता ८३.२५ % अस्ति । ८२.३४% जना ग्रामेषु निवसन्ति, १७.६६% जना:जनाः नगरेषु निवसन्ति ।
 
== कृषि:कृषिः उद्यमाश्च ==
 
मण्डलेऽस्मिन् ग्रामेषु कृषि:कृषिः प्रमुखोपजीविकासाधनम् । 'सोयाबीन', [[गोधूम:गोधूमः]], यवनाल:यवनालः (ज्वारी), 'बाजरी', 'तूर', कार्पास:कार्पासः च प्रमुखकृष्युत्पादनानि सन्ति । प्रमुखनगरेषु तैलनिर्माणोद्यमा:तैलनिर्माणोद्यमाः, वस्त्रनिर्माणार्थं हस्तोद्यमा:हस्तोद्यमाः च सन्ति ।
 
==उपमण्डलानि==
पङ्क्तिः ६३:
== लोकजीवनम् ==
 
मण्डलेऽस्मिन् बहूनि तीर्थस्थलानि सन्ति इत्यत:इत्यतः जना:जनाः धार्मिकाचरणे निमग्ना:निमग्नाः । स्थानिकोत्सवेषु, यात्रासु च जना:जनाः सहभागिन:सहभागिनः भवन्ति । जनानां मध्यमस्तरीयजीवनशैली वर्तते ।
 
==वीक्षणीयस्थलानि==
पङ्क्तिः ७६:
*सखाराम-महाराज-मन्दिरम्
*चामुण्डादेवीमन्दिरम्
 
==बाह्यानुबन्धाः==
Line ८४ ⟶ ८३:
 
 
{{Geographic location
{{महाराष्ट्र मण्डलाः}}
|Centre = वाशिममण्डलम्
|North = [[अकोलामण्डलम्]]
|Northeast =
|East =[[यवतमाळमण्डलम्]]
|Southeast =
|South =[[हिङ्गोलीमण्डलम्]]
|Southwest =
|West = [[बुलढाणामण्डलम्]]
|Northwest =
}}
 
{{फलकम्:महाराष्ट्रराज्यस्य मण्डलानि}}
 
[[वर्गः:महाराष्ट्रराज्यस्य मण्डलानि]]
"https://sa.wikipedia.org/wiki/वाशिममण्डलम्" इत्यस्माद् प्रतिप्राप्तम्