"नान्देडमण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १७:
| subdivision_name3 = १०,४२२ च.कि.मी.
| subdivision_type4 = जनसङ्ख्या(२०११)
| subdivision_name4 = ३३,५६६१,५६६२९२
| government_type =
| governing_body =
पङ्क्तिः २९:
[[Image:Sachkhand.jpg|right|400px|'''सचखण्डगुरुद्वारा''']]
 
[[चित्रम्:रेणुकामाता.jpg|thumb|right|200px|देवी -रेणुका]]
 
[[चित्रम्:SidhheshwarTempleHottal.jpg|thumb|right|200px|सिद्धेश्वर मन्दिरम्सिद्धेश्वरमन्दिरम्]]
 
[[चित्रम्:Kandhar gad.jpg|thumb|left|200px|कन्धारकन्धारगड गड:कोटः]]
 
'''नान्देडमण्डलं''' ({{lang-mr|नान्देड जिल्हा}}, {{lang-en|Nanded District}}) [[महाराष्ट्र]]राज्ये स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रं [[नान्देड]] इत्येतन्नगरम् | मण्डलमिदं 'नान्देड गुरुद्वारा' इति सिक्खसम्प्रदायिनां स्थानार्थं प्रसिद्धम् ।
 
== इतिहास:इतिहासः ==
 
[[महाराष्ट्र|महाराष्ट्र]]राज्यस्य मराठवाडा-विभागे स्थितम्, ऐतिहासिकदृष्ट्याऽपि महत्त्वपूर्णं मण्डलमिदम् । महिमभट्टस्य 'लिळाचरित्रम्' इत्यस्मिन् ग्रन्थे नान्देडविभागस्य उल्लेख:उल्लेखः लभ्यते । नान्देडविभागपरिसरे सातवाहन-[[चालुक्यवंशः|चालुक्य]]-[[राष्ट्रकूटवंशः|राष्ट्रकूट]]-देवगिरियादव-बहामनीराजानाम् आधिपत्यमासीत् । यदा [[औरङ्गजेबः|औरङ्गजेब]] दख्खनाधिपत्ये आसीत् तदा नान्देडप्रदेशस्य अपि समावेश:समावेशः आसीत् तस्मिन् । अनन्तरं परिसरोऽयं 'तेलङ्गाणा'विभागे समाविष्ट:समाविष्टः जात:जातः । [[औरङ्गजेबः|औरङ्गजेब]] इत्यस्य मृत्यो:मृत्योः अनन्तरं औरङ्गजेब-पुत्रेण सह सिक्खपन्थीयानां दशम:दशमः गुरू:गुरूः [[गुरुगोविन्दसिंहः]] अत्र आगत्य निवासं कृतवान् । तदा स:सः अत्रस्थानां सिक्खसम्प्रदायिनां मार्गदर्शनं कृतवान् । स:सः तस्य जीवनस्य अन्तिमकाले नान्देडमण्डले आसीत् । अस्य स्मृत्यर्थं नान्देडस्थाने गुरुद्वाराणां निर्माणं जातम् । तदनन्तरम् अयं प्रदेश:प्रदेशः हैदराबाद-संस्थाने समाविष्ट:समाविष्टः । स्वातन्त्र्योत्तर-काले [[महाराष्ट्र]]राज्ये मण्डलत्वेन इदं समाविष्टम् ।
 
==भौगोलिकम्==
 
नान्देडमण्डलस्य विस्तारः १०,४२२ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वदिशि [[आन्ध्रप्रदेशराज्यम्|आन्ध्रप्रदेशराज्यं]], पश्चिमदिशि [[लातूरमण्डलम्|लातूरमण्डलं]], [[परभणीमण्डलम्|परभणीमण्डलं]] च, उत्तरदिशि [[यवतमाळमण्डलम्|यवतमाळमण्डलं]], दक्षिणदिशि [[कर्णाटकराज्यम्]] अस्ति । अस्मिन् मण्डले ९५४ मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । अस्मिन् मण्डले मुख्य नदी [[गोदावरी नदी]] अस्ति । मण्डलस्य उत्तर-ईशान्यभागयो:ईशान्यभागयोः सातमाळपर्वतावलि:सातमाळपर्वतावलिः, मुदखेड उपशैला:उपशैलाः सन्ति ।
 
 
== कृष्युत्पादनम् ==
 
आमहाराष्ट्रं यथा 'खरीप'(kharif), 'रब्बी'(rabi) इति द्विप्रकारका(वर्षे द्विवारं, ऋतुमनुसृत्य) सस्योत्पादनपद्धति:सस्योत्पादनपद्धतिः अस्ति, तथैव अत्रापि । खरीप-ऋतौ यवनाल:यवनालः(ज्वारी), कार्पास:कार्पासः, सोयाबीन, 'तूर', माष:माषः, कलाय:कलायः, कुसुम्भं(करडई), शमा(जवस), मुद्ग:मुद्गः, मरीचिका, कदलीफलम्, इक्षु:इक्षुः इत्यादीनि प्रमुखसस्योत्पादनानि सन्ति । रब्बी-ऋतौ गोधूम:गोधूमः, चणक:चणकः, यवनाल:यवनालः (ज्वारी), 'करडई' इत्यादीनि प्रमुखसस्योत्पादनानि सन्ति । वनपूरितपर्वतेषु शाकोटकवृक्षा:शाकोटकवृक्षाः(साग), वंशवृक्ष:वंशवृक्षः(bamboo) च सन्ति । बीडमण्डलेऽपि कृषि:कृषिः वृष्ट्यअवलम्बिताऽस्ति ।
 
==जनसङ्ख्या==
 
नान्देडमण्डलस्य जनसङ्ख्या(२०११) ३३,६१,२९२ अस्ति । अस्मिन् १७,३०,०७५ पुरुषा:पुरुषाः १६,३१,२१७ महिला:महिलाः सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर् ३१९ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ३१९ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २१.८४% आसीत् । अत्र पुं-स्त्री-अनुपातः १०००-९४३ अस्ति । अत्र साक्षरता ७५.४५% अस्ति ।
 
==उपमण्डलानि==
Line ७६ ⟶ ७७:
== लोकजीवनम् ==
 
मण्डलेऽस्मिन् ७३% जना:जनाः ग्रामेषु निवसन्ति । तेषां उपजीविकासाधनं कृषिसम्बद्धानि कार्याणि एव अस्ति । उद्यमानां विकास:विकासः न्यून:न्यूनः अस्ति ।
मण्डलजना:मण्डलजनाः [[मराठी]]-[[उर्दू]]-[[तेलुगु]]-वञ्जारी-भाषा:भाषाः भाषन्ते । नान्देडमण्डले इतिहास-गणा:गणाः, चित्रशाला:चित्रशालाः, गायन-वादनविद्यालया:वादनविद्यालयाः, संस्कृतपाठशाला:संस्कृतपाठशालाः, नैका:नैकाः शिक्षणसंस्था:शिक्षणसंस्थाः, नाट्यसङ्घा:नाट्यसङ्घाः, महिलासङ्घा:महिलासङ्घाः इत्यादय:इत्यादयः सांस्कृतिकसंस्था:सांस्कृतिकसंस्थाः कार्यरता:कार्यरताः सन्ति । अत्रस्था:अत्रस्थाः जना:जनाः उत्सवप्रिया:उत्सवप्रियाः सन्ति ।
 
== व्यक्तिविशेषाः ==
== व्यक्तिविशेषा: ==
 
मण्डलेऽस्मिन् नैका:नैकाः विभूतय:विभूतयः अभवन् । यथा – [[गुरुगोविन्दसिंहः]] य:यः स्वस्य जीवनस्य अन्तिमकालम् अत्र यापितवान् । श्रीमत:श्रीमतः वामन पण्डित इत्यस्य जन्मस्थानमस्ति मण्डलमिदम् ।
 
== वीक्षणीयस्थानानि ==
Line ८७ ⟶ ८८:
* सचखण्डगुरुद्वारा
* रेणुकादेवी, माहूर
* सहस्रकुण्ड-जलप्रपात:जलप्रपातः
* उष्णजलकुण्डानि, उङ्केश्वर
* कन्धार-दुर्ग:दुर्गः
* सिद्धेश्वरमन्दिरम्, देगलूर, होट्ट्ल
* दुर्ग:दुर्गः, नान्देडनगरम्
* शिवमन्दिरम्, मुदखेड
* अपरम्पार-स्वामिन:स्वामिनः समाधिस्थलम्, मुदखेड
* जलसिञ्चन-प्रकल्प:प्रकल्पः, शङ्करसागर-जलाशय:जलाशयः, असरजन
* केशवराज-मठ
* बारालिङ्ग-मन्दिरम्
 
==बाह्यसम्पर्कतन्तुः==
Line १०३ ⟶ १०४:
 
 
{{Geographic location
{{महाराष्ट्र मण्डलाः}}
|Centre = गडचिरोलीमण्डलम्
|North = [[यवतमाळमण्डलम्]]
|Northeast =
|East =[[आन्ध्रप्रदेशराज्यम्]]
|Southeast =
|South =[[कर्णाटकराज्यम्]]
|Southwest =
|West = [[लातूरमण्डलम्]], [[परभणीमण्डलम्]]
|Northwest =
}}
 
{{फलकम्:महाराष्ट्रराज्यस्य मण्डलानि}}
 
[[वर्गः:महाराष्ट्रराज्यस्य मण्डलानि]]
"https://sa.wikipedia.org/wiki/नान्देडमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्