"रतन टाटा" इत्यस्य संस्करणे भेदः

(लघु) clean up, added underlinked tag using AWB
No edit summary
पङ्क्तिः २:
 
[[File:Ratan Tata photo.jpg|thumb|upright=0.85|रतनटाटा]]
[[भारतम्|भारते]] सुप्रसिद्धस्य [[जे.आर्.डि.टाटा|टाटा]] उद्यमक्षेत्रस्य संस्थापकः एषः। महान् देशभक्तः [[कला|कलापोषकः]] उदारः सहृदयी च एषः भारतीयोद्यमक्षेत्रे नूतनक्रान्तेः आरम्भं कृतवान्।
 
=='''जननं शिक्षणं च'''==
 
रतन टाटा २०/१/१८७१ तमे दिनाङ्के [[मुम्बई|मुम्बय्यां]] जन्म प्राप्तवान्। एतस्य पिता [[जे.एन्.टाटा]] जे.एन्.इत्येव लोके प्रसिद्धः। सेन्ट् झेवियर्स विद्यालये एतस्य प्राथमिकं शिक्षणम् अभवत्। टाटा एण्ड् सन्स् संस्थायाः निदेशकः एषः स्वदायित्वं सम्यक् जानाति स्म । सामान्यतः द्वादशवर्षैः ज्येष्ठः अग्रजः दोराबटाटा। पञ्चदशवर्षैः ज्येष्ठः आर्.डी.टाटा। एतयोः वचनं रतनटाटा कदापि न उल्लङ्घयति स्म। एतस्य एव काश्चन विशिष्टाः अभिरुचयः आसन्।
 
=='''भरतस्य औद्योगिकस्थिरतानयने महत् पात्रम्'''==
पङ्क्तिः १५:
=='''कोलकातास्थस्य शान्तिनिकेतनस्य संशोधकेभ्यः वसतिगृहाणि'''==
 
[[कोलकता|कोलकातास्थस्य]] [[शान्तिनिकेतन|शान्तिनिकेतने]] पौर्वात्यसाहित्य-कला-शिल्प-संस्कृति-सङ्गीताभ्यासं कर्तुं यथा व्यवस्था भवेत् तथा संशोधकेभ्यः एकं वसतिगृहं निर्माय दत्तवान्। अत्र अधिकतया [[युरोपखण्डः|ऐरोप्याः]] आगच्छन्ति स्म। रतनः स्वस्य एव कञ्चित् विशिष्टं लोकं सृष्टवान् आसीत्। विद्यासंस्थानां विषये जनहितकार्यविषये च तस्य विशेषासक्तिः आसीत्। प्रिन्स् आफ् [[वेल्स्|वेल्स्]] कलासंग्रहालयस्य प्रथमस्य अट्टस्य बहुभागः रतनटाटावर्यस्य कलासंग्रहार्थमेव स्थापितः अस्ति। वास्तुशिल्पिनां विषये सः अत्यन्तं आदरवान् आसीत्।
 
=='''बाम्बे हौस् निर्माणम्'''==
 
मुम्बयीनगरे टाटासंस्थायाः बाम्बेहौस् नामकस्य प्रमुखकार्यालयस्य विन्यासचित्रं [[ब्रिटेन|ब्रिटिष्]] वास्तुशिल्पिना जार्ज् विटेटेन सह स्वयं रतनः रचितवान्। एतत् भवनं टाटा उद्यमानां अधिकृतः केन्द्रकार्यालयः अस्ति। एतस्य शङ्कुस्थापना १९२१ तमे वर्षे अभवत्। 'गेट् वे आफ् इण्डिया’ महाद्वारस्य तथा 'प्रिन्स् आफ् वेल्स्’ संग्रहालयसदृशयोः भव्यभवनयोः निर्माता वास्तुशिल्पी जार्ज् विटेट् बाम्बे हौस् निर्माणम् अङ्गीकृत्य सुचारुतया कार्यं समापितवान्। १९२४ तमे वर्षे एतस्य विध्युक्तरीत्या उद्घाटनम् अभवत्। ततः पूर्वं नवसारिहौस् टाटा उद्यमस्य प्रमुखः कार्यालयः आसीत्।
 
=='''दाने शूरः रतनटाटा'''==
"https://sa.wikipedia.org/wiki/रतन_टाटा" इत्यस्माद् प्रतिप्राप्तम्