"कलियुगम्" इत्यस्य संस्करणे भेदः

पङ्क्तिः ४:
धार्मराजः [[युधिष्ठिरः]], भीमसेनः, अर्जुनः, नकुलः, सहदेवः च पञ्च पाण्डवाः माहापराक्रमिणे [[परीक्षितः|परीक्षिताय]] राज्यं समर्प्य महाप्रायाणस्य आरम्बम् अकुर्वन् । अपि च तं पुण्यलोकं प्राप्नुवन् । राजा परीक्षितः धर्मानुसारं ब्राह्मणानम् आज्ञानुसारं राज्यं प्रशासितुम् आरब्धवान् । उत्तरनरेशस्य पुत्रीम् [[इरावती|इरावतीं]] परिणीतवान् । अस्य सुखदाम्पत्यस्य फलरूपेण चत्वारः पुत्राः समभवन् । आचार्यं कृपं गुरुं कृत्वा [[जाह्नवी|जाह्नव्याः]] तटे त्रयः अश्वमेधयागान् अकुर्वन् । यज्ञव्याजेन यथेष्टं धनराशिं ब्राह्मणेषु वितीर्णवन्तः । पुनः दिग्विजयार्थं प्रातिष्ठन्त ।
 
==बाह्यसम्पर्कतन्तु==
{{भारतीयकालमानः}}
 
[[वर्गः:सनातनधर्मःयुगानि]]
"https://sa.wikipedia.org/wiki/कलियुगम्" इत्यस्माद् प्रतिप्राप्तम्